________________ वीर 1375 - अभिधानराजेन्द्रः - भाग 6 वीर ष्टिः परद्धं विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ / अक्षरग- जहा भवियव्वं ण तं भवति अण्णहा, लजिओ आगतो / तओ भगवं मनिका स्वबुझ्या कार्या। ततो भगवं दगतीराए इरियावहियं पडिक्कमइ, चउत्थमासक्खमणपारणए नालंदाओ निग्गओ, कोल्लाकसन्निवेसं पत्थिओ ततो, णदीपुलिणे भगवओ पादेसु लकखणाणि दीसति गओ, तत्थ बहुलो माहणो माहणे भोयायेति घयमहुसंजुत्तेण परमण्णेण, महुसित्थचिक्खल्ले, तत्थ पूसो नाम सामुदिओ, सो ताणि पासिऊण ताहे तेण सामी पडिलाभिओ, तत्थ पंच दिव्वाणि / गोसालोऽवि चिंतेइ, एस चक्कवट्टी गतो एगागी, वच्चामिण वागरेमि, तो मम एतो भोगा तंतुवागसालाए सामि अपिच्छमाणो रायगिह सहभंतरबाहिरिअंगवेसति, भविस्संति, सेवामि णं कुमारत्तणे,सामीऽवि थूणागस्स सण्णिवेसस्स जाहे न पेच्छइ ताहे नियगोवगरणं धीयराणं दाउं सउत्तरोढुं मुंडं काउं बाहि पडिमं ठिओ, तत्थ सो सामि पिच्छिऊणं चिंतेइ अहो मए पलालं गतो कोल्लागं, तत्थ भगवतो मिलिओ, तओ भगवं गोसालेण सम अहिलिअं, एएहि लक्खणेहिं जुत्तं, एएण समणेण न होउं। इओ य सक्को सुवण्णखलगं वचइ, एत्थंतरा गोवा गावीहिंतो खीरं गहाय महल्लिए देवराया ओहिणा पलोएइ-कहिं अज्ज सामी? ताहे सामि पेच्छइ. तं च थालीएणवएहिं तंदुलेहिं पायसं उवक्खडेंति, ततो गोसालो भणति एह पूस, आगओ सामि वन्दित्ता भणति-भो पूस ! तुम लक्खणं न याणसि भगवं ! एत्थ भुंजामो, सिद्धत्थो भणति-एस निम्माणं चेवन वचइ, एस एसो अपरिमिअलक्खणो, ताहे वण्णेइ लक्खणं अभितरगं-गोखीरगोरं भजिहिति उल्लहिजंती। ताहे सो असद्दहतो ते गोवे भणति एस देवज्जगो रुहिरं पसत्थं, सत्थं न होइ अलिअं, एस धम्मवरचाउरंतचक्रवट्टी तीताणागतजाणओ भणति- एस थाली भनिहिति, तो पयत्तेण सा देविंदनरिंदपूइओ भवियजण-कुमुयाणंदकारओ भविस्सइ, ततो सामी रक्खह, ताहे पयत्तं करेंति वंसविदलेहि सा बद्धा थाली, तेहिं अतीव रायगिहं गओ, तत्थ णालंदाए बाहिरियाए तंतुवागसालाए एगदेसम्मि बहुला तंदुला छूढा, सा फुट्टा, पच्छागोवालाणं जेणंजं करुल्लं आसाइयं अहापडिरूवं उग्गह अणुण्णवेत्ता पढमं मासवखमण उपसंपञ्चित्ता सो तत्थ पजिमिओ, तेण न लद्ध, ताहे सुठुतरं नियतिं गेण्हर। विहरइ। तेणं कालेणं तेण समएणं मखली नाम मंखो, तस्स भद्दा भारिया अमुमेवार्थ कथानकोक्तमुपसंजिहीर्षुराहगुठ्विणी सरवणे नाम सण्णिवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ, कुल्लाग बहुल पायस, दिव्वा गोसाल दठ्ठ पव्वजा। गोण्णं नाम कयं गोसालो त्ति, संवडिओ, मखसिप्प अहिजिओ, चित्त- बाहिं सुवण्णखलए, पायसथाली नियइगहणं // 474|| फलयं करेइएकल्लओ विहरंतओ रायगिहे तंतुवायसालाए ठिओ, जत्थ कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सामी ठिओ, तत्थ वासावासं उवागओ। भगवं मासखमणपारणए अभि सुवर्णखलात् पायसस्थाली नियतेर्ग्रहणं च। पदार्थ उक्त एव / तरियाए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ। पंच बंभणगामे नंदो-वनंद उवणंद तेय पबद्धे। दिव्वाणि पाउन्भूयाणि, गोसालोसुणेत्ता आगओपंच दिव्वाणि पासिऊण चंपादुमासखमणे, वासावासं मुणी खमइ / / 475 / / भणति-भगवं ! तुज्झं अहं सीसो त्ति सामी तुसिणीओ निग्गओ। ब्राहाणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे बितिअमासखमणं ठिओ, बितिए आणंदस्स घरे खज्जगविहीए ततिए वर्षावासं मुनिःक्षपयतीति। अस्याः पदार्थः कथानकादवसेयः। तचेदम्सुदस्स घरे सव्यकामगुणिएण, ततो चउत्थं मासखमणं उवसंपञ्जित्ता ततो सामी बंभणगामं गतो, तत्थ नंदो उवणंदो य भायरो, गामस्स दो णं विहरइ। पाडगा, एको नंदस्स बितिओ उवणदस्स, ततो सामी नंदस्स पाडगं अभिहितार्थोपसंग्रहायेदमाह पविट्ठो नंदघरं च, तत्थ दोसीऽणणं पडिलाभिओ नंदेण गोसालो थूणाऐं बहिं पूसो, लक्खणमभंतरं च देविंदो। उवनंदस्स, तेण उवणंदेण संदिट्ठ-देहि भिक्खं, तत्थन ताव वेला ताहे रायगिहि तंतुसाला, मासक्खमणं च गोसालो।।४७२।। सीअलकूरोणीणिओ, सो तं णेच्छइ, पच्छा सा तेण वि भण्णति-दासी ! मंखलि मंख सुभद्दा, सरवण गोबहुलमेव गोसालो। एयस्स उवरि छूभसु ति, ताए छूटा, अपत्तिएण भणति-जइ मज्झ विजयाणंदसुणंदे, भोअण खजे अकामगुणे // 473 / / धम्मायरिअस्स अस्थि तओ तेए वा एयस्स घरं डज्झउ, तत्थ पदानि-स्थूणायां बहिः पुष्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउ त्ति तेणं तं दा तन्तुवायकशाला मासक्षपणं च गोशालः मखली मखः सुभद्रा शरवणं घरं / ततो सामी चंपं गओ, तत्थ वासावासं ठाइ, तत्थ दोमासिएण गोबहुल एव गोशालो विजयः आनन्दः सुनन्दः भोजनंखाद्यानिच कामगुणं खमणेणखमइ, विचित्तं च तवोकम्म, ठाणादीए पडिमंठाइ, ठासुकुडुओ शरवणं गोशालोत्पत्तिस्थानम्। शेषाऽक्षरगनिका स्वधिया कार्या / गोसा एवमादीणि करेइ। एस ततिओ वासारत्तो। लोकत्तियदिवसपुण्णिमाए पुच्छइ-किमहं अज्न भत्तं लभिस्सामि ? कालाएँ सुण्णगारे, सीहो विजुमई गोहिदासी या सिद्धत्थेण भणियं-कोदवकूर अंबिलेण कूडरूवगंच दक्खिणं, सो णयरि खंदो दन्तिलियाए, पत्तालग सुण्णगारम्मि॥४७६।। सव्वादरेण पडिहिओ, जहा भंडीसुणए, न कहिं चि विन संभाइयं, ताहे पदानि कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी अवरण्हे एक्कणं कम्मकरण अंबिलेण कूरो दिण्णो ताहे जिमिओ, एगो च स्कन्दः दन्तिलिकया पात्रालके शून्यागारे / अक्षर - रूवगो दिण्णो, रूवगो परिक्खाविओ० जाव कूडओ, ताहे भणति-जेण | गमनिका क्रियाध्याहारतः स्वधिया कार्या / पदार्थः कथान