________________ 1377 - अभिधानराजेन्द्रः - भाग 6 वीर आणिओ, पुणोऽवि भणति, पुणोऽविणीणिओ, एवं तिणि वारा णिच्छूढो अतिणिओ य / ततो भणइ-जइ अम्हे फुड भणामो तो णिच्छुभामो, तत्थऽण्णेहि भण्णइ एस देवजयस्स कोऽवि पढिआवाहो छत्तधारो वा आसी तो तुहिकाणि अच्छइ, सव्वाउज्जाणि य खडखडावेह जहा से सद्यो न सुवति। सावत्थी सिरिभद्दा, निंदू पिउदत्त पयस सिवदत्ते। दारगणी नखवालो, हलिद्द पडिमाऽगणी पहिआ।।४७६।। ततो सामी सावत्थि गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुन्भे अतीह ? सिद्धत्थो भणति-अज्ज अम्हं अंतर, सो भणतिअज्ज अह किं लभिहामि आहार ? ताहे सिद्धत्थो भणइ-तुमे अज्ज माणुसमंस खाइअव्यं ति, सो भणति-तं अज्न जेमेजि जत्थ मंससंभवो नऽस्थि, किमंग! पुण माणु-समंस? सो पहिडिओ। तत्थ य सावत्थीए नयरीए पिउदत्तो णाम गाहावई, तस्स सिरिभद्दा नाम भारिआ, सा य णिंद, णिंदू नाम भरंतवियाइणी, सा सिवदत्तं नेमित्तिअंपुच्छइ-कि हवि मम पुत्तभडं जीविज्जा ? सो भणति-जो सुतवस्सी तस्सतं गम्भं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अण्णओ हुत्त दारं करेजासि, मा सा जाणित्ता डहिहि त्ति, एवं ते थिरा पया भविस्सइ ताए तहा कयं, गोसालो य हिंडतो तंघरं पविट्ठो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चितिअं -एत्थ मंसं कओ भविस्सइ ति ? ताहे तुट्टेण भुतं, गंतु भणति-चिरं ते णेमित्तियत्तणं करेंतस्स अजंसि णवरि फिडिओ, सिद्धन्थो भणइ-न विसंवयति, जइन पत्तियसि वमाहि, वमिय दिला नक्खा विकइए अवयवा या ताहेरुट्टोतंधरं मग्गइ, तेहि वितं बार ओहाडियं, तं तण न जाणति, ओहाडिओ करेइ जाहे न लभइ ताहे भणति- जइ मम धम्मायरियस्स तवतेओ अत्थि तओ डज्झउ, ताहे सव्वा दड्डा बाहिरिआ। ताहे सामी हलिदुगो नाम गामो तं गओ, तत्थ महप्पमाणो हलिदुगरुक्खो, तत्थ सावत्थीओ णगरीओ निग्गच्छतो पविसंतोय, तत्थ वसइ जणवओ सत्थनिवेसो, सामी तत्थपडिम टिओ, तेहिं सत्थेहिं रतिं सीयकालए अग्गी जालिओ, तेवड्डेपभाए उठेत्ता गया, सो अगी तेहि न विज्झाविओ, सो डहंतो सामिस्स पासं गओ, सो सामी परितावेइ, गोसालो भणति-भगवं ! नासह, एस अग्गी एइ. सामिस्स पाया दड्डा गोसालो नहो। तत्तो य णंगलाए, डिंभमुणी अच्छिकडणं चेव। आवत्ते मुहतासे, मुणिओ त्ति अबाहि बलदेवो // 480|| ततो सामी नंगला नाम गामो, तत्थ गतो, सामी वासुदेवघरे पडिम ठिओ, तल्थ गोसालो वि ठिओ तत्थ य चेडरूवाणि खेलति, सोऽवि कदप्पिओ ताणि चेडरूवाणि अच्छीणि कड्डिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि य फोडिजति, अप्पेगइयाण खुखुणगा भजंति, पच्छा तेसिं अम्मापियरो आगंतूणतं पिट्टति, पच्छा भणंति-देवजगस्स एसो दासो नूणं न ठाति ठाणे / अण्णे वारेति-अलाहि, देवजयरस खमियव्वं पच्छा सो भणति-अह हम्मामि, तुडभे न वारेह / सिद्धत्थो भणति-न ठासि तुम एकलो अवस्सं पिट्टिजसि, ततो सामी आवत्तानाम गामो तत्थ गतो, तत्थ वि सामी पडिमं ठिओ बलदेवघरे, तत्थ मुहमक्वडिआहिं भेसवेइ, पिट्टति वि। ततो सामी ताणि चेडरूवाणि रूयंताणि अम्मापिऊणं साहंति, तेहिं गंतूणं घेचिओ, मुणिओ त्ति काउं मुमो, मुणिओ पिसाओ, भणतिय-किं एएण हएणं ? एयं से सामि हणामो जो एयं न वारेइ। ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उद्विआ, तत्तो ताणि य पायपडियाणि सामि खाति। चोरा मंडव भोजं, गोसालो वहण तेय झामणया। मेहो य कालहत्थी, कलंबुयाए उ उवसग्गा // 481 // ततो सामी चोराय नाम संणिवेसंगओ,तत्थ गोट्ठिअभत्तं रज्झइ पचति य। तत्थ य भगवं पडिग ठिओ, गोसालो भणति-अज्ज एत्थ चरियव्यं, सिद्धत्थो भणइ-अज्ज अम्हे अच्छामो, सोऽवि तत्थ णिउडुकुडियाए पलोएइ-किं देसकालो न व ति, तत्थ च चोरभयं, ताहे ते जाणतिएस पुणो पणो पलोएइ, मण्णे एस चारिओ होज त्ति, ताहे सो घेतूण निसटुं हम्मइ, सामी पच्छपणे अच्छइ, ताहे गोसालो भणति-ममधम्मायरियरस जइ तवो अत्थि तो एस मंडवो डज्झउ, डड्डो / ततो साभी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पचंतिआ दो भायरो-मेहो, कालहत्थीय। सो कालहत्थी, चोरेहिं सर्ग उद्घाइओ, इमे यपुव्वे अग्गे पेच्छइ, ते भणतिके तुब्भे ? सामी तुसिणीओ अच्छइ, ते तत्थ हम्मंति, न य साहति तेण ते बंधिऊण महल्लस्स भाउअस्स पेसिआ, तेण भगवं दिट्ठो त उद्वित्ता पूइओ खामिओ य, तेण कुंडग्गामे सामी दिट्ठपुव्यो। लाढेसु य उवसग्गा, घोरा पुण्णा कलसा य दो तेण / वजहया सक्केणं, भद्दिअवासासु चउमासं // 42 // ततो सामी चिंतेइ-बहु कम्मं निजरेयव्यं, लाढाविसयं वचामि, ते अणारिया, तत्थ निजरेमि। तत्थ भगवं अच्छारिया दिद्वत हियए करइ / ततो पविट्ठो लाढाविसयं कम्मनिज्जरातुरिओ, तत्थ हीलणनिंदणाहिं बहु कम्म निजरेइ, पच्छा ततो णीइ। तत्थ पुण्णकलसो नाम अणारियग्गामो, तत्यंतरा दो तेणा लाढाविसयं पविसिउकामा, अवसउणो एयस्स वहाए भवउ त्ति कटु असिं कड्डिऊणं सीसं छिंदामु त्ति पहाविआ, सक्केण ओहिणा आभोइता दोऽवि वजेण हया / एवं विहरता भदिलनयरिंपत्ता, तत्थ पंचमो वासारत्तो, तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकमठाणादीहिं। कयलिसमागम भोयण, मंखलि दहिकूर भगवओ पडिमा। जंबूसंडे गोट्ठी, य भोयणं भगवओ पडिमा // 483|| ततो बाहिं पारेत्ता विहरतो गओ, कयलिसमागमो नाम गामो, तत्थ सरयकाले अच्छारियभत्ताणि दहिकू रेण निसट्ट दिजंति, तत्थ गोसालो भणति-वद्यामो, सिद्धत्थो भणति-अम्ह