________________ वीर 1371 - अमिधानराजेन्द्रः - भाग 6 वीर अज्ज सामी पढमदिवसे करेइ ? जाव पेच्छइ गोवं धावतं, ताहे सो तेण थमिओ, पच्छा आगओ, तंतजेति-दुरप्पा ! नयाणसि सिद्धत्थरायपुत्तो / एस पव्वइओ / एयम्मि अंतरे सिद्धत्थो सामिस्स माउसियापुत्तो बालतवोकम्मेणं वाणमंतरो जाएल्लओ, सो आगओ। ताहे सक्को भणइभगवं ! तुब्भ उवसग्गबहुलं, अहं बारस वरिसाणी तुभ वेयावचं करेमि। ताहे सामिणा भणिअं-न खलु देविंदा ! एवं भूअं वा (भव्वं वा भविस्सं वा)जण्णं अरहंतादेविंदाण वा असुरिंदाण वा निस्साए कटटु केवलनाणं उप्पाडेंति, सिद्धिं वा वचंति, अरहंता सरण उट्ठाणबल-विरियपुरिसकारपरकमेणं केवलनाणं उप्पाडेति। ताहे सक्केण सिद्धत्थो भण्णइ-एस तव नियल्लओ, पुणो य मम वयण-सामिस्स जो परं मारणंतिअंउवसगं करेइ तं वारेजसु, एवमस्तु, तेण पडिस्सुअंसको पडिगओ सिद्धत्थो ठिओ। तद्विवस सामिस्स छट्ठपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसण्णिवेसे, तत्थय भिक्खट्ठा पविट्ठो बहुलमाहणगेणं, जेणामेव कुल्लाए सन्निवेसे बहुले माहणे / तेण महुघयसंजुत्तेण परमण्णेण पडिलाभिओ। तत्थ पंच दिव्वाई पाउन्भूयाई। अमुमेवार्थमुपसंहरन्नाहगोवनिमित्तं सक्क-स्स आगमो वागरेइ देविंदो। कोल्लाबहुले छट्ठ-स्स पारणे पॉयस वसुहारा / / 461 / / ताडनायोद्यतगोपनिमित्तं प्रयुक्तावधेः शक्रस्य देवराजस्य किम् ? | आगमनम् आगमः अभवत्, विनिवार्य च गोपं 'वागरेइ देविंदो' त्ति भगवन्तमभिवन्द्य, व्याकरोतिअभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्त्यं करोमीत्यादि, वागरिंसु वा पाठान्तरं व्याकृतिवानिति भावार्थः, सिद्धार्थ वा तत्कालप्राप्त व्याकृतवान् देवेन्द्रः- भगवान् त्वया न मोक्तव्य इत्यादि / गते देवराजे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो नाम ब्राह्मणः षष्ठस्य-तपोविशेषस्य पारणके, किम् ? 'पॉयस' इति पायसं समुपनीतवान्, वसुधारेति तद्गृहे वसुधारा पतितेति गाथाक्षरार्थः / कथानकम्- "तओ सामी विहरमाणो गओ मोरागं सन्निवेसं, तत्थ मोराए दुइज्जता नाम पासंडिगिहत्था, तेसिं तत्थ आवासो, तेरिं कुलवती भगवओ पिउमित्तो, ताहे सो सामिस्स सागरण उवडिआ, ताहे सामिणा पुटवपओगेण बाहा पसारिआ, सो भणति अस्थि धरा, एत्थ कुमारवर ! अच्छाहि, तत्थ सामीए एगराइअवसित्ता पच्छा गतो, विहरति, तेण य भणियं-विवित्ताओ वसहीओ, जइ वासारत्तो कीरइ, आगच्छेजह अणुग्गहीया होजामो, ताहे सामी अट्ठ उउवद्धिए मासे विहरेत्ता वासावासे उवागते तं चेव दूइज्जतयगाम एति, तत्थेगम्मि उडवे वासावासं ठिओ। पढमपाउसे य गोरूवाणि चारिं अलभताणि जुण्णाणि तणाणि खायंति, ताणि य घराणि उव्वेल्लेंति, पच्छा ते वारेंति, सामी न वारेइ, पच्छा दूइजंतगा तस्स कुलवइस्स साहेति जहा एस एताणि न णिवारेति, ताहे | सो कुलवती अणुसासति, भणति कुमार ! सउणी वि ताव अप्पणिअं णेड रक्खति, तुम वारेनासि, सप्पिवासं भगति। ताहे सामी अचियत्तोगहो त्ति काउं, निग्गओ, इमे य तेण पंच अभिग्गहा गहिआ, तं जहाअचियत्तोग्गहे न वसियव्यं 1, निच वोसट्ठकाएण 2, मोणेणं 3, पाणीसु भोत्तव्यं 4, गिहत्थो न वंदियव्वो नऽन्भुदे॒तव्वो 5, एते पंच अभिग्गहा। तत्थ भगवं अद्धमासं अच्छित्ता तओ पच्छा अहितगामं गतो। तस्स पुण अट्ठिअगामस्स पढम वद्धमाणगं नाम आसी, सो य किह अट्ठियग्गामो जाओ? धणदेवो नाम वाणिअओ पंचहिं धुरसएहिं गणिमधरिमभेजस्सभरिएहिं तेणं तेण आगओ, तस्स समीवे य वेगवती नाम नदी, तं सगडाणि उत्तरंति, तस्स एगो बइल्लो सो मूलधुरे जुप्पति, तावचएण ताओ गड्डिओ उत्तिण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणिअं पुरओ छड्डेऊणं तं अवहाय गओ। सोऽवि तत्थ वालुगाए जेट्ठामूलमासे अतीव उण्हेण तण्हाए छुहाए य परिताविज्जइ, वद्धमाणओ य लोगो तेणं तेण पाणिअंतणं च वहति, न य तस्स कोइ वि देइ, सो गोणो तस्स पओसमावण्णो, अकामतण्हाए, छुहाएय मरिऊण तत्थेव गामे अगुजाणे सूलपाणी जवखो उप्पण्णो, उवउत्तो पासति तं बलीव।सरीरं ताहे रुसिओ मारि विउव्वति, सोगामो मरिउमारद्धो, ततो अद्दणा कोउगसयाणि करति. तह विण ठाति, ताहे भिण्णो गामो अण्णगामेसु संकतो, तत्थवि न मुंचति, 1 ताहे तेसिं चिंता जाता-अम्हेहिं तत्थ न नज्जइ कोऽवि देवो वा दाणवो वा विराहिओ, तम्हा तहिं चेव वचामो, आगया समाणा नगरदेवयाए विउल असणं पाणं खाइमं साइमं उवक्खडावेंति बलिउवहारे करेंता समंतओ उड्ड मुहा सरणं सरणं तिज अम्हेहिं सम्मन चेटिअंतस्स खमह, ताहे अंतलिक्खपडिवण्णो सो देवो भणति-तुम्हे दुरप्पा निरणुकंपा / तेण तेण य एह जाह य, तस्स गोणस्स तणं वा पाणि वा न दिण्णं, अतो नत्थि भे मोक्खो, ततो बहाया पुप्फबलिहत्थगया भणंति-दिह्रो कोवो पसादमिच्छामो, ताहे भणति-एताणि माणुसअद्विआणि पुंज काऊण उवरि देवउलं करेह, सूलपाणिं चतत्थ जक्खं बलिवद्धं च एगपासे ठवेह, अण्णे भणति-तं बइल्लरूवं करेह, तस्स य हेडा, ताणि से अट्टिआणि निहणह, तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो कओ। ताहेलरेगो पंथिगादिपेच्छइ, पंडरट्ठिअगामं देवउलंचताहे पुच्छंति अण्णेकयराओ गामाओ आगता जाह वत्ति, ताहे भणति-जत्थ ताणि अट्ठियाणि, एवं अट्ठिअगामो जाओ, तत्थ पुण वाणमंतरघरेजोरत्तिं परिवसतिसोतेण सूलपाणिणाजक्खेण वाहेत्ता पच्छा रत्तिं मारिजइ, ताहे तत्थ दिवसं लोगो अच्छति, पच्छा अण्णत्थ गच्छति, इंदसम्मोऽविधूपंदीवगं च दाउंदिवसओजाति। इतोय तत्थ सामी आगतो, दूतिजंतगामपासाओ, तत्थयसवोलोगो एणत्थपिंडिओ अच्छइ, सामिणा देवकुलिगोअणुण्णविओ, सोभणति-गामोजाणति, सामिणा गामो मिलिओ चेवाणुण्णविओ, गामो भणति-एत्थ न सक्मा वसिउं, सामी भणइ नवरं