________________ वीर 1372 - अभिधानराजेन्द्रः - भाग 6 वीर तुम्हे अणुजाणह, तेभणति-ठाह, तत्थेक्केको वस हिं देइ, सामीणेच्छति, जाणति-जहेसो संबुज्झिहिति त्ति, ततो एगकूणे पडिम, ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फ दाउंकप्पडियकारोडिए सव्वे पलोइत्ता भणति जाह मा विणस्सिहिह, तं पि देवजयं भणति-तुब्भे विणीध, मा मारिहिञ्जिहिध, भगवं तुसिणीओ, सो वंतरो चिंतेइ-देवकुलिएण गामेण य भणतोऽविन जाति, पेच्छजसे करेमि, ताहे संझाए चेव भीम अट्टहास मुअंतो बीहावेति। अभिहितार्थोपसंहारायेदं गाथाद्वयमाह-- दूइजंतग पिउणो, वयंस तिव्वा अभिग्गहा पंच। अचियत्तुग्गहि न वसणा-१ णिचं वोसट्ठ 2 मोणेणं / / 462 / / पाणीपत्तं / गिहिवं-दणं च 5, तउ वद्धमाणवेगवई। धणदेवसूलपाणिं-दसम्म वासऽट्ठिअग्गामे ||463 / / विहरतो मोराकसन्निवेशं प्राप्तस्य भगवतः तन्निवासी दूइज्जन्तकाभिधानपाषण्डस्थो दूतिजन्तक एवोच्यते, पितुः-सिद्धार्थस्य वयस्यःस्निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः। विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ? 'तिव्वा अभिग्गहा पंच' ति तीव्राः-रोद्राः अभिग्रहाः, पञ्च गृहीता इति वाक्यशेषः / ते चामी 'अचियत्तुग्गहिनवसणं' ति अचियत्तं-देशीवचनम् अप्रीत्यभिधायकं, ततश्च तत्स्वामिनो न प्रीतिर्यस्मिनन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् न वसनं; न तत्र मया वसितव्यमित्यर्थः, 'णिचं वोसट्ठमोणेणं' ति नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्तव्यम् 'पाणीपत्तं ति पाणिपात्रभोजिना भवितव्यम्, "गिहिवंदणं चे' त्ति गृहस्थस्य वन्दनं, चशब्दादभ्युत्थानं च न कर्त्तव्यमिति। एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य वासऽट्टिअग्गामे त्ति वर्षाकालम् अस्थिगामे स्थित इति अध्याहारः। सचास्थिग्रामः, पूर्व वर्धमानाभिधः खल्वासीत्, पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेक-शकटसमुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, दृष्टभयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्मनामा प्रतिजागरको निरूपित इत्यक्षरार्थः / एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति। कथानकशेषम्- "जाहे सो अट्टहासादिणा भगवंत खोभेउ पवतोताहे सोसव्वो लोगो तं सई सोऊण भीओ, अजसो देवजओ मारिज्जइ, तत्थ उप्पलो नाम पच्छाकडओ पासवचिजओ परिव्वायगो अटुंगमहानिमित्तजाणगो जणपासाओ तं सोऊण मा तित्थंकरो होज्ज अधितिं करेइ, वीहेइ य रत्तिं गंतु, ताहे सो वाणमंतरो जाहे सद्देण न बीहेति ताहे हत्थिरूवेणुवसणं करेति, पिसायरूवेणं नागरूवेण य, एतेहिं पि जाहे नं तरति खोभेउं ताहे सत्तविहं वेदणं उदीरेइ, तं जहा-सीसवेयणं कण्ण-अच्छिनासादतनहपद्विवेदण च एक्केका वेअणा समत्था पागतस्स जीवित सकामेउं, किं पुण सत्त वि समेताओ उज्जलाओ? अहियासेति, ताहे सो देवो जाहे न तरति चाले वा खोभेउ वा ताहे परितंतो पायवडितो खामेति, खमह भट्टारग त्ति / ताहे सिद्धत्थो उद्धाइओ भणति-हंभो सूलपाणी ! अपत्थि-अपस्थिआ न जाणसि सिद्धत्थरायपुत्त भगवंतं तित्थयर, जइएवं सक्को जाणइ तोते निविसय करेइ, ताहे भीओ दुगुणं खामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ-सो तं देवजय मारित्ता इदाणिं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुत्तमेत्तं निद्दापमादंगओ, तत्थ इमे दस महा.. सुमिणे पासित्ता पडिबुद्धो. तं जहा-तालपिसाओ हओ, सेअसउणो चित्तकोइलो अदोऽविएते पजुवासंता दिट्ठा, दामदुगं च सुरहिकुसुममयं, गोवग्गो अपजुवासेतो, पउमसरो विबुद्धपंकओ, सागरो अ मे निस्थिण्णो त्ति, सूरो अपइण्णरस्सीमंडलो उग्गमतो, अंतेहि य मेमाणुसुत्तरो वेदिओ त्ति, मंदरं चारूढोमि त्ति / लोगो पभाए आगओ, उप्पलो अ, इंदसम्मो अ, ते अ अचणिअंदिव्वगंधचुण्णपुप्फवासंचपासंति, भट्टारगंच अक्खयसव्वंग, ताहे सो लोगो सव्वो सामिस्स उमिट्ठसिंहणायं करेंतो पाएसु पडिओ भणति जहा देवजएणं देवो उवसामिओ, महिमं पगओ, उप्पलोऽवि सामि दटुं वंदिअभणियाइओ-सामी ! तुब्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसिम फलं ति, जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो असेअसउणो तं सुक्कज्झाण काहिसि जो विचित्तो कोइलो तं दुवालसंग पेण्णवेहिसि, गोवग्गफलं च ते चउव्विहो समणसमणीसावगसाविगासंघो भविस्सइ, पउमसरा चउव्विहदेवसंघाओ भविस्सइ,जं च सागरं तिण्णोतं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाण ते उप्पजिहि त्ति, जंचंतेहिं माणुसुत्तरो वेदिओ तं ते निम्मलो जसकित्तिपयावो सयलतिहुअणे भविस्सइत्ति, जं च मंदरमारूढोऽसितं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्मपण्णवेहिसि ति, दामदुग पुण न याणामि / सामी भणति-हे उप्पल ! जंणं तुम न जाणासि तण्ण अहं दुविहं सागाराणगारिअं धम्मं पण्णवेहामि त्ति, ततो उप्पलो वदित्ता गओ, तत्थ सामी अद्धमासेण खमति / एसो पढमो वासारत्तो 1 / ततो सरए निग्गंतूण मोरागं नाम सण्णिवेसं गओ, तत्थ सामी बाहिं उजाणे ठिओ, तत्थ मोराए सण्णिवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छदओ तम्मि सण्णिवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अ एक्कलओ दुक्खं अच्छति बहुसंमोइओ पूअंच भगवओ अपिच्छंतो, ताहे सो वोलेतयं गोवं सहावेत्ता भणति--जहिं पधावितो जहिं जिमिओ पंथे य जं दिट्ठ, दिट्ठो य एवंगुणविसिट्ठो सुमिणो, तं वागरेइ, सो आउट्ठो गंतुंगामेमित्तपरिचिताणं कहेति, सव्वेहिं गामे य पगासिअं–एस देवजओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अण्णोऽवि लोओ आगओ, सव्वस्स वागरेइ, लोगो आउट्ठो महिम करेइ, लोगेण अविरहिओ अच्छइ, ताहे सो लोगो भ