________________ वीर १३७०-अभिधानराजेन्द्रः - भाग 6 वीर ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वरयं व्यन्तरं वैयावृत्त्य- पडिलोमा वा, ते उप्पन्ने सम्म सहइखमइ तितिक्खइ अहियाकर स्थापयित्वा त्रिदिवं जग्मिवान्। ततः प्रभुः प्रातः कोल्लाकसन्निवेशे | सेइ।११८॥ बहुलब्राह्मणगृहे मया सपात्रोधर्मः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे 'समणे भगवं महावीरे 'श्रमणो भगवान महावीरः' साइरेगाइ परमानेन चकार, तदा च-चेलोत्क्षेपः (1) गन्धोदकवृष्टिः (2) दुन्दुभि दुवालसवासाई 'सातिरेकाणि द्वादश वर्षाणि यावत्' निच्च वोसलुकाए नादः (3) अहो दानमहो दानमित्युद्घोषणा (4) वसुधारावृष्टि (5) 'नित्य दीक्षाग्रहणादनु यावज्जीवं व्युत्सृष्टकायः' परिकर्मणावर्जनात् श्चेति पश्च दिव्यानि प्रादुर्भूतानि, एषु वसुधारास्वरूपं चेदम्-'' अद्धत्तेरस 'वियत्तदेहे' व्यक्तदेहः परीषहसहनात्, एवंविधः सन् प्रभुः 'जे केइ कोडी उक्कोसा तत्थ होइ वसुधारा / अद्धत्तेरस लक्खा, जहन्निआ होइ उवसग्गा उप्पजंति' ते केचित् उपसर्गा उत्पद्यन्ते, 'तं जहा' तद्यथा वसुहारा / / 1 / / " ततः प्रभुर्विहरन मोराकसन्निवेशे दूइज्जन्ततापसाश्रमे 'दिव्वा वा' दिव्याः देवकृताः 'माणुस्सा वा' मानुष्याः मनुष्यकृताः गतस्तत्र सिद्धार्थभूपमित्रः कुलपतिः प्रभुमुपस्थितः 'प्रभुणापि पूर्वाभ्या 'तिरिक्खजोणिआ वा' तैर्यग्योनिकाः तिर्यक कृताः 'अणुलोमा वा' सान्मिलनाय बाहू प्रसारितौ, तस्य प्रार्थनया च एका रात्रि तत्र स्थित्वा अनुकूलाः, भोगार्थ प्रार्थनादिकाः ‘पडिलोमावा' प्रतिकूलाः प्रतिलोमाः नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासाऽवस्थानमङ्गीकृत्य अन्यतो ताडनादिकाः 'ते उप्पन्ने सम्म सहइ तान् उत्पन्नान् सम्यक् सहते विजहार। अष्टौ मासान् विहृत्य पुनर्वर्षार्थं तत्रागतः, आगत्य च कुलपति भयाऽभावेन 'खमइ' क्षमते क्रोधाभावेन तितिक्खइ' तितिक्षते, दैन्यासमर्पिते तृणकुटीरकेतस्थौ तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यै कर इव 'अहियारोहिते' अध्यासयति निश्चलतया // 118 // कल्प०१ स्तापसैः स्वस्वकुटीर-कान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशङ्क अधि०६क्षण। खादन्ति, ततः कुटीरस्वामिना कुलपतेः पुरतो रावाः कृताः, कुलपतिर तओ णं समणे भगवं महावीरे इमं एयारू वे अभिग्गह प्यागत्य भगवन्तमुवाच-हे-वर्द्धमान ! पक्षिणोऽपि स्वनीडरक्षणे दक्षा अभिगिण्हित्ता वोसिट्ठचत्तदेहे दिवसे मुहत्तसेसे कम्मारगामं भवन्ति, त्वं तावत् राजपुत्रोऽपि स्वमाश्रयं रक्षितुम-शक्तोऽसि / ततः समणुपत्ते तओणं समणे भगवं महावीरे वोसिट्ठचत्तदेहे अणुत्तरेणं प्रभुर्मयि सति एषामप्रीतिरिति विचिन्त्याषाढशुक्लपूर्णि-माया आरभ्य आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं पक्षे अतिक्रान्त वर्षायामेव इमान् पञ्च अभिग्रहान् अभिगृह्य अस्थिक्ग्राम बंभचेरवासेणं खंतीए मुत्तीए समिइए गुत्तीए तुट्ठीए ठाणेणं कमेणं प्रति प्रस्थितः। अभिग्रहाश्चमे- 'नाप्रीतिमद्गृहे वासः, स्थेय प्रतिमया सदा सुचरियफलनिव्वाणमुत्तिमग्गे णं अप्पाणं भावेमाणे विहरइ ! एवं २।नगेहिविनयः कार्यो 3, मौनं 4 पाणौ च भोजनम् 5 / / 1 / / ' वा विहरमाणस्स जे केइ उवसग्गा समुप्पजंति- दिव्वा वा (23) वीरो दीक्षाकालात्कियदनन्तरमचेलो जातः माणुस्सा वा तिरिच्छिया वा ते सव्वे उवसग्गे समुप्पन्ने समाणे समणे भगवं महावीरे संवच्छरं साहियं मासं चीवरधारी अणाउले अव्वहिए अदीणमाणसे तिविहमणवयणकायगुत्ते सम्म हुत्था, तेणं परं अचेलए पाणिपडिग्गहिए / / 117 // सहइ खमइ तितिक्खइ अहियासेइ। (सू० 276x) आचा०२ 'समणे भगवं महावीरे' श्रमणो भगवान् महावीर: 'संवच्छरं साहियं श्रु०३ चू०। 'मास' साधिक-मासाधिकसंवत्सरं यावत् 'चीवरधारी हुत्था' चीवर- बहिआ य णायसंडे, आपुच्छित्ताण नायए सव्वे / धारी अभूत् 'तेणं परं अचेलए' तेन परं ततः उर्ध्व साधिकमासाधि- दिवसे मुहुत्तसेसे, कुमारगामं समणुपत्तो।।१११।। कवर्षादूर्ध्वं च अचेलकः 'पाणिपडिगहिए' पाणिपतद्ग्रहः करपात्र बहिर्धा चकुण्डपुरात् ज्ञातखण्डे उद्याने, आपृच्छ्य ज्ञातकान-स्वजनान् श्वाभवत्, तत्र अचेलकभवनं चैवम्- साधिकमासाधिकसंवत्सरादूर्ध्व सर्वान्- यथासन्निहितान्, तस्मात् निर्गतः, कर्मारग्रामगमनायेति विहरन् दक्षिणवाचालपुरासन्नसुवने वालुकानदीतटे कण्टके विलग्य वाक्यशेषः / तत्र च पथद्वयम्। तत्र च एको जलेन, अपरः स्थल्याम्, तत्र देवदूष्या? पतिते सति भगवान सिंहावलोकनेन तदद्राक्षीत्, ममत्वेनेति भगवान् स्थल्यां गतवान्, गच्छंश्च दिवसे मुहूर्त्तशेषे कारग्राम समनुप्राप्त केचित्, स्थण्डिलेऽस्थण्डिले वा पतितमिति विलोकनायेत्यन्ये, अस्म इति गाथार्थः / तत्र प्रतिमया स्थित इति। अत्रान्तरे- 'तत्थेगो गोवो, त्सन्ततेर्वस्त्रपात्रं सुलभं दुर्लभं वा भावीति विलोकनार्थमिति अपरे, सो दिवसं बइल्ले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ एए गामसभीवे वृद्धास्तु कण्टके वस्त्रविलगनात् स्वशासनं कण्टकबहुलं भविष्यतीति चरंतु, अहं पिता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्म करेइ, विज्ञाय निर्लोभत्वात् तद्वस्त्रार्द्ध न जग्राहेति, ततः पितुर्मित्रेण ब्राह्मणेन तेऽवि बइल्ला अडवि चरन्ता पविट्ठा, सो गोवो निग्गओ, ताहे सामि गृहीतम्। अर्द्ध तु तस्यैव पूर्व प्रभुणा दत्तमभूत्। कल्प०१ अधि० 6 क्षण। पुच्छइ-कहिं बइल्ला ? ताहे सामी तुण्हिक्को अच्छइ, सो चिंतेइ-एस न (24) वीररयोपसर्गाः याणइ, तो मग्गिउं पवत्तो सवरत्तिं पि, तेऽवि बइल्ला सुचिर भमित्ता समणे भगवं महावीरे साइरेगाई दुवालसवासाइं निचं / गामसमीवमागया माणुसं दद्रूण रोमर्थता अच्छंति, ताहे सो आगओ, ते वोसट्ठकाए वियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा- पेच्छइ तत्थेव निविट्ठ, ताहे आसुरुत्तो एएण दामएण आहणामि, एएण दिव्वा वा, माणुस्सा वा, तिरिक्खजोणिआ वा, अणुलोमा वा, | मम एए हरिआ, पभाए घेत्तुण वचिहामि ति ताहे सक्को देवराया चिंतेइ-किं