________________ वीर 1348 - अमिधानराजेन्द्रः - भाग 6 वीर अवस्वापिनी निद्रा 'दलइ' ददाति दलित्ता' तां दत्त्वा च 'असुभे पुग्गले अवहरइ' अशुभान् पुद्गलान् दूरीकरोति अवहरिता' तथा कृत्वा 'सुभे पुग्गले पक्खिवइ' शुभान पुदालान् प्रक्षिपति पक्खिवित्ता प्रक्षिप्य च 'समण भगवं महावीरं' श्रमणं भगवन्तं महावीरम्- 'अव्वाबाह' व्याबाधारहितम् 'अय्याबाहेणं अव्याबाधेन सुखेन 'दिग्वेण पहावेणं' दिव्येन प्रभावेन 'तिसलाए खत्तिआणीए' त्रिशलायाः क्षत्रियाण्याः 'कुच्छिसि गब्भत्ताए' कुक्षौ गर्भतया 'साहरइ' मुञ्चति, अत्र गर्भाशयात् गर्भाशये, गर्भाशयात योनौ, योनेर्गर्भाशये, योनेर्योनौ इति गर्भसंहरणे चतुर्भङ्गी भवति। तत्र योनिमार्गेण आदाय गर्भाशये मुञ्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः, शेषाश्च निषिद्धाः श्रीभगवतीसूत्रे 'जे विय णं से तिसलाए खत्तिआणीए गम्भे' योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भः पुत्रीरूपः 'त पि अगं देवाणदामाहणीए' तमपि गर्भ देवानन्दायाः ब्राहाण्याः 'कुञ्छिसि गम्भत्ताए' कुक्षिविषये गर्भतया 'साहरइ' मुञ्चति 'साहरित्ता' मुक्त्वा च 'जामेव दिसिंपाउब्भूए' यस्याः एव दिशः सकाशात् प्रादुर्भूतः आगतः 'तामेव दिसिं पडिगए' तस्यामेव दिशं पश्वाद्गतः, स देव इति 1 // 28|| 'ताए उक्किट्ठाए' तया अन्येषां गतिभ्यो मनोहरया 'तुरिआए' चित्तौत्सुक्यवत्या चवलाए' कायचापल्ययुक्तया चंडाए' अत्यन्ततीव्रया 'जयणाए' सकलगतिनेत्र्या 'उदुआए' उद्भूतया 'सिग्घाए' अत एव शीघ्रया 'दिव्याए' देवयोग्यया 'देवगइए' ईदृश्या देवगत्या 'तिरिअम - संखिजाणं तिर्यग् असंख्येयानां दीवसमुद्दाणं मझमझेणं' दीपसमुद्राणां मध्य मध्येन मध्यभागेन 'जोयणसयसाहस्सिएहिं' योजनलक्षप्रमाणाभिः 'विग्गहेहिं' विग्रहैः पदन्यासान्तरैः 'उप्पयमाणे ऊर्ध्वमुत्पतन् 'जेणामेव सोहम्मे कप्पे' यत्र स्थाने सौधर्मे कल्पे 'सोहम्मवडिंसए विमाणे' सौधर्मावतंसकनामविमाने 'सकसि सीहासणंसि' शक्रनामसिंहासने सके देविंदे देवराया' शक्रनामा देवेन्द्रः देवराजोऽस्ति तेणामेव उवागच्छइ' तत्रैव स्थाने उपागच्छति उवागच्छिता' उपागत्य च 'सक्कस्स देविंदस्स देवरन्नो' शक्रस्य देवेन्द्रस्य देवराजस्य 'तमाणत्तिअखिप्पामेव' तां पूर्वोक्तामाज्ञां शीघ्रमेव पचपिणइ' प्रत्यर्पयति, कृत्वा निवेदयति, स देवः इति // 26 // तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तचे मासे पंचमे पक्खे आसोअबहुले, तस्स णं आसो-अबहु-1 लस्स तेरसीपक्खेणं बासीइराइंदिएहिं वीइकतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणस्स हिआणुकं पएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्ठणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तियाणीएवासिट्ठसगुत्ताए पुष्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अय्वाबाहेणं कुञ्छिसि गन्भत्ताए साहरिए // 30 // तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आऽवि हुत्थासाहरिजिस्सामि त्ति जाणइ, संहरिजमाणे नो जाणाइ, साहरिएमित्ति जाणइ। 'तेणं कालेणं' तस्मिन् प्रस्तावे 'तेणं समएण' तस्मिन् समये 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'जे से वासाणं तचे मासे' योऽसौ वर्षाणां वर्षाकालसम्बन्धी तृतीयो मासः ‘पंचमे पक्खे' पक्षमः पक्षः, कोऽसौ इत्याह-'आसोअबहुले' आश्विनमासस्य कृष्णपक्षः तस्सणं आसोअबहुलस्स' तस्स आश्विनबहुलस्य 'तेरसीपक्खेण' त्रयोदश्याः पक्षः, पश्चार्धरात्रिरित्यर्थः, तस्यां 'बासीइराइदिएहि विइक्रोहि, द्वयशीतो अहोरात्रेषु अतिक्रान्तेषु तेसीइमस्स' राइंदिअस्स त्र्यशीतितमस्याऽहोरात्रस्य 'अंतरा वट्टमाणस्स' अन्तरकाले रात्रिलक्षणे काले वर्तमाने "हिआणुकंपएणं' स्वस्य इन्द्रस्य च हितेन, तथा भगवतः अनुकम्पकेन भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वम्, 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागो' इति वचनात्' हरिणेगमेरिणा देवेणं' ईदृशेन हरिणेगमैषिनामकेन देवेन 'सक्कवयणसंदिवणं शक्रवचनेन संदिष्टन प्रेषितेन 'माहणकुण्डग्गामाओ' ब्राह्मणकुण्डग्रामात् 'नयराओ' नगरात् 'उसभदत्तस्स माहणस्स' ऋषभदत्तस्य ब्राह्मणस्य 'कोडालसगुत्तरस' कोडालसगोत्रस्य भारिआए देवाणंदाए माहणीए' भार्याया देवानन्दायाः ब्राह्मण्याः 'जालंधरसगुत्ताए' जालन्धरसगोत्रायाः 'कुच्छिओ' कुक्षितः 'खत्तिअकुंडग्गामे नयरे' क्षत्रियकुण्डग्रामे नगरे 'नायाणं खत्तिआणं' ज्ञातजातीयाना क्षत्रियाणा "सिद्धत्थस्य खत्तियस्स' सिद्धार्थस्य क्षत्रियस्स कासवगुत्तस्स' काश्यपगोत्रस्य भारिआए तिसलाए खत्तिआणीए' भार्यायास्त्रिशलायाः क्षत्रियाण्याः ‘वासिहसगुत्ताए' वाशिष्ठगोत्रायाः 'पुव्वरत्तावरत्तकालसमयंसि' मध्यरात्रकालसमये हत्थुत्तराहिं नक्खत्तेणं' उत्तराफाल्गुनीनक्षत्रे 'जोगमुवागरणं' चन्द्रेण सम्बन्धे उपागते सति 'अव्वाबाह' पीडारहितं यथा स्यात्तथा अव्याबाहेणं' अव्याबाधेन दिव्यप्रभावेन 'कुञ्छिसि गब्भत्ताए साहरिए कुक्षिविषये गर्भतया संहृतः; मुक्त इत्यर्थः / अत्र कवेरुत्प्रेक्षा-"सिद्धार्थपार्थिवकुलाप्तगृहप्रवेशे, मौहूर्तमागमयमान इव क्षणं यः / रात्रिंदिवान्युषितवान् भगवान् व्यशीति, विप्रालये स चरमो जिनराट् पुनातु // 30 // तेणं कालेणं' तस्मिन् काले 'तेणं समएणं' तस्मिन् प्रस्तावेच 'समणे भगवं महावीरे' श्रमणो भगवान महावीरः 'तिन्नाणोवगए आऽवि हुत्था' त्रिभिज्ञानः उपगतः सहितः अभवत् 'साहरिजिस्सामि त्ति' जाणाई' संहरिष्यमाणः, इतः संहरिष्यामि इति जानाति 'साहरिजमाणे नो जाणइ' सहियमाणः संहरणसमये न जानाति साहरिएमि' त्ति जाणाइ' संहृतोऽ