________________ वीर 1347 - अभिधानराजेन्द्रः - भाग 6 वीर स्य क्षत्रियस्य 'कासवगुत्तस्य' कश्यपगोत्रस्य 'भारियाए' भार्यायाः 'तिसलाए खतिआणीए' त्रिशलायाः क्षत्रियाण्याः 'वासिट्टसगुत्ताए' वाशिष्टगोत्रायाः 'कुच्छिसि गब्भत्ताए' कुक्षौ गर्भतया 'साहराहि' मुञ्च 'जे वि य णं' योऽपि च 'से तिसलाए' तस्याः त्रिशलायाः 'खत्तिआणीए' क्षत्रियाण्याः 'गब्भं गर्भः 'तं पियण' तमपि 'देवाणंदाएमाहणीए' देवानन्दायाः ब्राह्मण्याः 'कुच्छिसि’ कुक्षो 'गब्भत्ताए' गर्भतया 'साहराहि, मुश्च; 'साहरिता' मुक्त्वा मम एअमाणत्तिअं' मम एतामाज्ञप्तिम्-आज्ञां 'खिप्पामेव' शीघ्रं पञ्चप्पिणाहि' प्रत्यर्पय कार्य कृत्वाऽऽगत्य मयैतत् कार्य कृतम् इति शीघ्र निवेदय इत्यर्थः / / 26 / / 'तरणं से हरिणेगमेसी ततः स हरिणैगमेषीं पायत्ताणीयाहिवई देवे' पादात्यनीकाधिपतिर्देवः 'सक्कणं देविदेणं' शक्रेण देवेन्द्रेण 'देवरन्ना' देवराजेन 'एवं वुत्ते समाणे' एवमुक्तः सन् ‘हट्ठ० जाव' यावत्- यावत्करणात् 'तुट्ठचित्तमाणदिए पीइमणे परमसोणस्सिए हरिसवसविसप्पमाणं' इत्यादि सर्व वक्तव्यम्। 'हियए' हर्षपूर्णहृदयः, अथैवंविधः सन् हरिणैगमेषी करयल' करतलाभ्यां 'जाव' यावत्, यावत्करणात्- 'परिग्गहिय दसनह सिरसावत्त मत्थए अंजलिं' इति प्राग्वत् वाच्यम् ‘कटु' तथा मस्तके अञ्जलिं कृत्वा 'ज देवो आणवेइ' ति यत् शक्रः आज्ञापयति 'आणाए विणएण वयणं पडिसुणइ' आज्ञाया उक्तरूपाया यद्वचनंतद्विनयन प्रतिशृणोतिअङ्गीकरोति पडिसुणित्ता' प्रतिश्रुत्य च–अङ्गीकृत्य च उत्तरपुरच्छिमं दिसिभाग' ईशाणकाणनामके दिग्विभागे इत्यर्थः, तत्र 'अवक्कमइ' अपकामति गच्छतीत्यथः 'अवक्कमित्ता' अपक्रम्य गत्वा च विउव्विअरामुग्धारण समोहणइ' वैक्रियसमुद्घातेन समुद्धान्त वैक्रियशरीरकरणार्थ प्रयत्नविशेष करोतीत्यर्थः 'समोहणित्ता' प्रयत्नविशेषं कृत्वा 'संखिल्जाई जोअणाई' संख्ययोजनप्रमाणं दण्ड-दण्डाकारं शरीरबाहल्यमूर्धाध आयातं जीवप्रदेशकर्मपुद्गलसमूह 'निस्सरई' शरीरादहिः निष्काशयतीत्यर्थः, तत्कुणस्तु एवंविधान् पुद्गलान् आदत्ते 'तं जहां तद्यथा'रयणाण' रत्नानां कर्केतनादीनां 1, यद्यपि रत्नपुगला औदारिका वैक्रियशरीरकरणे असमर्थाः, तत्र वैक्रियवर्गणा पुद्गला एव उपयुज्यन्ते, तथापि रत्नानामिव सारपुद्गला इति ज्ञेयं 'वयराण' वज्राणांहीरकाणां 2, वेरुलिआण' वैडूर्याणां नीलरत्नानाम् 3, लोहिअक्खाण' लोहिताक्षाणां 4 , 'मसारगल्लाणं मसारगल्लानां 5, 'हसगब्भाणं हंसगर्भाणां 6, पुलयाण पुलकानां 7, 'सोगंधिआणं' सौगन्धिकानां 8, जोईरसाशंत्र ज्योतीरसानां 6, 'अंजणाणं' अञ्जनानाम् 10, 'अंजणपुलयाणं' अञ्जनपुलकाना 11, 'जायरूवाणं' जातरूपाणां 12, 'सुभगाणं' सुभगानाम् 13, 'अकाण' अडानां 14, 'फलिहाणं' स्फटिकानां 15, 'रिहाणं' रिष्टानाम् 16 / एताः षोडश रत्नजातयस्तेषां च 'अहावायरे' यथाबादरान अत्यन्तम् असारान्, स्थूनान् इत्यर्थः 'पुग्गले तान् पुगलान् परिसाडेइ परित्यजति परिसाडित्ता' परित्यज्य 'अहासुहमे' यथा सूक्ष्मान; अत्यन्तं सारान् इत्यर्थः, तान् 'पुग्गले' पुद्गलान् परिआएइ' पर्यादत्ते; गृह्णातीत्यर्थः // 27 // परियाइत्ता' पर्यादाय गृहीत्या 'दुचं पि' द्वितीयवारमपि वेउय्वियसमुग्घाएणं' वैक्रियसमुद्घातेन 'समोहणइ' पूर्ववत् प्रयत्नविशेष करोति 'समोहणित्ता' प्रयत्नविशेष कृत्वा 'उत्तरवेउव्वियरूवं' उत्तरवैक्रिय, भवधारणीयापेक्षया अन्यत् इत्यर्थः, ईदृश रूपं, 'विउव्वई' विकुर्वते करोति 'विउव्वित्ता' तथा कृत्वा 'ताए' तया उक्किट्ठाए' उत्कृष्टया, अन्येषां गतिभ्यो मनोहरया 'तुरिआए' त्वरितया, चित्तौत्सुक्यवत्या 'चवलाए' कायचापल्ययुक्तया 'चंडाए' चण्डया अत्यन्ततीव्रया 'जयणाए' शेषगतिजयनशीलया 'उद्धआए' उद्भूतया, प्रचण्डपवनोद्भूतधूमादेरिव 'सिग्घाए' अत एव शीघ्रया 'छेआए' त्ति कुत्रचित् पाठः, तत्र छेकया विघ्नपरिहारदक्षया 'दिव्वाए देवयोग्यया, ईदृश्या 'देवगईए' देवगत्या 'वीइक्यमाणे वीइवयमाणे' गच्छन्, अवस्तादुतरन् अधस्तादुत्तरन् 'तिरिअमसंखिजाणं दीवसमुदाणं' तिर्यगसंख्येयाना द्वीपसमुद्राणां 'मज्झं मज्झेणं' मध्यं मध्येन-मध्यभागेन 'जेणेव जबूद्दीवे दीवे' यत्रैव जम्बूद्वीपो द्वीपः ‘भरहे वासे' भरतक्षेत्रं 'जेणेव माहणकुंडग्गामे नयरे' यत्रैव ब्राह्मणकुण्डग्राम नगरं जेणेव उसभदत्तस्स माहणरस गिहे' यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं- 'जेणेव देवाणंदा माहणी यत्रैव देवानन्दा ब्राह्मणी तेणेव उवागच्छइ' तत्रैव उपागच्छति, 'उवागच्छित्ता' उपागत्य च 'आलोए' आलोके दर्शनमात्रे 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'पणामं करेइ' प्रणामं करोति 'पणाम करित्ता' प्रणामं कृत्वां च 'देवाणंदामाहणीए' देवानन्दायाः ब्राह्मण्याः 'परिजणाए' सपरिवारायाः 'ओसोवणिं' अवस्वापिनी निद्रा 'दलई' ददाति दलित्तां तां दत्त्वा च 'असुभे पुग्गले' अशुवीन पुद्गलान्, अपवित्रानित्यर्थः 'अवहरइ अपहरति दूरीकरोति 'अवहरित्ता' तथा कृत्वा च 'सुभे पुग्गले' शुभान् पुगलान्, पवित्रपुद्गलानित्यर्थः 'पक्खिवई' प्रक्षिपात पाक्खवित्ता' प्रक्षिप्य च 'अणुजाणउ मे भयवं ति कटु अनुजानातु-आज्ञा ददातु मह्यं भगवान् इति कृत्वा, इत्युक्त्वा 'समणं भगवं महावीरं' श्रमणं भगवन्तं महावीरम् 'अव्वाबाह' व्याबाधारहितं भगवन्तम् 'अव्वाबाहेणं' अव्याबाधेन, सुखेन 'दिव्येणं पहावेण' दिव्येन देवयोग्यन प्रभावेण 'करयलसंपुडेणं गिण्हइ' करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित्पीडा स्यात्, यदुक्तं भगवत्यान- 'पभू णं भंते ! हरिणेगमेसी सक्छदूए इत्थीगभं नहसिरसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ? हंता पभू, नो चेवणं तस्स गन्भस्स आबाहं वा वाबाहं वा उप्पाएजा, छावच्छेअं पुण्ण करिज्जा' छविच्छेदं त्वक्छेदनम् अकृत्वा गर्भस्य प्रवेश यितुम अशक्यत्वादिति करयलसंपुडणं गिपिहृत्ता' हस्ततलसम्पुटे गृहीत्वा च 'जेणेव खत्तियकुण्डग्गामे नयरे' यत्रैव क्षत्रियकुण्डग्रामनामनगरं 'जेणे व सिद्धत्थस्स खत्तियस्स गिहे' यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं 'जेणेव तिसला खत्तियाणी यत्रैव त्रिशलानाम क्षत्रियाणी 'तेणेव उवागच्छइ' तत्रैव उपागच्छति 'तिसलाए खत्तिआणीए' त्रिशलायाः क्षत्रियाण्याः सपरिअणाए' परिवारसहितायाः ओसोवर्णि'