________________ मरण 112 - अभिधानराजेन्द्रः - भाग 6 मरण त्यावीधिसंज्ञितम्, अथवा-वीचिः-विच्छे दस्तदभावादवीचि- वस्माकभितो मुक्तिरस्थिति विचिन्तयन्तो नियन्ते यत्तद्बलतातत्संज्ञितम्, उभयत्र प्रक्रमान्मरणं, यद्वा-संज्ञितशब्दः प्रत्येकमभि- संयमान्निवर्तमानानां मरण वलन्भरणं, तुर्विशेषणे, भग्नव्रतपरिणतीनां सम्बध्यते, तरतश्च अनुसभयसंज्ञितं-निरन्तरसंज्ञितम् अवीचिसंज्ञित- वतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं मिति एकाथिकान्येतानि, 'तद्' इत्यावीचि मरणं 'भणंति' प्रतिपाद- तद्विषादः ? तदभावे च तदिति / पश्चार्द्धन वशातमाह-इन्द्रियाणां - यन्ति 'पञ्चविध पञ्चप्रकार, गणधराऽऽदय इति गम्यते / अनेन च चक्षुरादीनां विषया:मनोज्ञरूपाऽऽदय इन्द्रियविषयास्तदशं गताः-प्राप्ता पारतन्त्रयं द्योतयति, तदेवाऽऽह-'दव्वे त्ति' द्रव्याऽऽवीचिमरणं 'खेत्त त्ति' इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाऽऽकु-लितपतङ्गक्षेत्राऽऽवीचिमरणं 'काले त्ति कालाऽऽवीचिमरणं भवेय त्ति' भवाऽवी- वत नियन्ते यत्तदशा-मरण, कथञ्चिद्रव्यपर्याययोरभेदादेवमुच्यते, एवं चिगरणं च, 'भावे यत्ति' भावाऽऽवीचिमरणं च, संसार इत्याधारनिर्देशः, पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसामभेदतो वैचित्र्यख्याधनाऽर्थ तत्रैव मरणस्थ सम्भवात्, तत्र द्रव्याऽऽवीचिमरणं नाम यन्नारकतिर्यमरा- इति गाथार्थः / / 217 // मराणामुत्पत्तिसमयात् प्रभृति निजनिजाऽऽयु कर्मदलिकानामनुसमय अन्तःशल्यमरणमाहमनुभवनाद्विचटन, तचनारकाऽदिभेदाचतुर्विधम्.एवं नारकाऽऽदिगति- लज्जाइगारवेण य, बहुस्सुयमएण वाऽवि दुचरिअं। चातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्द्धव, ततस्तत्प्राधान्यापेक्षया जे न कहंति गुरूणं, न हु ते आराहगा हुंति // 218 // क्षेत्राऽऽवीचिमरणमपि चतुर्द्धव, 'काले त्ति' यथाऽऽयुष्ककालो गृह्यते, गारवपंकनिवुड्डा, अइयारंजे परस्स न कहंति। नत्वद्धाकालः, तस्य देवाऽऽदिष्व सम्भवात्, सच देवाऽऽयुष्ककालाss- दंसणनाणचरित्ते, ससल्लमरणं हवइ तेसिं / / 21 / / दिभेदाचतुर्विधः, ततस्तत्प्राधान्यापेक्षया कालाऽऽवीचिमरणमपि चतु- तत्र'लज्जया' अनुचितानुष्ठानसंवरणाऽऽल्मिकया 'गौरवेण च' सातर्द्धिविधम, एवंनारकाऽऽदिचतुर्विधभवाऽपेक्षया भवाऽऽवीचिमरणमपि चतु- रसगौरवात्मकेन, मा भून्ममाऽऽलोचनाहमाचार्यमुपसर्पतस्तद्वन्दना ईव, तेषामेव च नारकाऽऽदीनां चतुर्विधमायुः क्षयलक्षणं भावं प्राधान्ये- ऽऽदिना तदुक्ततपोऽनुष्ठानाऽऽसेवनेन च ऋद्धिरससाताभावसम्भव इति, नाऽपेक्ष्य भावाऽऽवीचिमरणमपि चतुर्दैव वाच्यमिति गाथाऽर्थः / / 215|| बहुश्रुतमदेन वा-बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? अधुना अवधिमरणमाह - कथं चाहमस्मै वन्दनाऽऽदिक दास्यामि ? अपभ्राजना हि इयं मम एमेव ओहिमरणं, जाणि मओ ताणि चेव मरइ पुणो। इत्यभिमानेन, अपिः पूरणे, ये गुरुकम्र्माणो 'न कथयन्ति' नाऽऽलोच'एवमेव' यथऽऽवीचिमरण द्रव्यक्षेत्रकालभवभावभेदतः पञ्चविध, तथा यन्ति, केषाम् ? 'गुरूणाम् आलोचनाहाणामाचार्याऽऽदीना, किं तद् ? अवधिमरणमपीत्यर्थः। तत्स्वरूपमाहयानि मृतः, सम्प्रतीति शेषः, तानि दुश्चरित-दुरनुष्ठितम्, इति सम्बन्धः, 'नहु' नैव'ते' अनन्तरमुक्तरूपा चैव 'भरइ पुणो त्ति' आर्षत्वात्तिव्यत्ययेन मरिष्यति पुनः / किमुक्तं आराधयन्ति-अविकलतया निष्पादयन्ति सम्यग्दर्शनाऽदीनि इत्याभवति ? अवधिः-मर्यादा, ततश्च यानि नारकाऽऽदिभवनिबन्धनराया- राधका भवन्ति, ततः किमित्याह-गौरवं पङ्क इव कालुष्यहेतुतया तस्मिन् ऽऽयुः कर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति 'निवुड्डा' इति प्राकृततवान्निमग्ना इव निमग्नाः तत्क्रोडीकृततया, तदा तद्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मद- लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्यैवोपादानं सदस्यैवातिलिकानां पुनर्ग्रहणम्, परिणामवैचित्र्याद, एवं क्षेत्राऽऽदिष्वपि भावनीयम्। दुष्टताख्यापनार्थम्, 'अतिचारम्' अपराधं ये 'परस्य' आचार्याऽऽदेन पञ्चार्द्धनाऽऽत्यन्तिकमरणमाह - कथयन्ति, किंविषयम् ? इत्याह-'दर्शनज्ञानचारित्रेदर्शनज्ञानचारित्रएमेव आइयंतिय-मरणं न वि मरइ ताइ पुणो / / 216|| विषय, तत्र दर्शनविषय शङ्काऽऽदि, ज्ञानविषयं कालातिक्रमाऽऽदि, 'एवमेव' अवधिमरणवदात्यन्तिकमरणमपिद्रव्याऽऽदिभेदतः पश्यविध, चारित्रविषय समित्यननुपालनाऽऽदि शल्यमिव शल्य कालान्तरेऽविशेषस्त्वयम्- 'ण वि मरइ ताइ पुणो त्ति' अपिशब्दस्थैवकारार्थत्वाद प्यनिष्टफलविधानं प्रत्यबन्ध्यतया, सह तेन सशल्यं, तच तन्मरणं च नैव तानि द्रव्याऽऽदीनि पुनर्मियते, इदयुक्तं भवति-यानि नरकाऽऽद्या- सशल्यमरणम् - अन्तः शल्यमरणं भवति, 'तेषां गौरवपङ्कनिमग्नानामिति युष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतो वा न पुनस्तान्यनुभूय गाथाद्वयार्थः // 218-216 / / मरिष्यति, एवं क्षेत्राऽऽदिष्वपि वाच्य, त्रीण्यपि चामून्यावीच्यवध्या अस्यैवात्यन्तपरिहार्यतां ख्यापयन्फलमाहत्यन्तिकमरणानि प्रत्येक पञ्चानां द्रव्याऽदीनां नारकाऽऽदिगतिभेदेन / एयं ससल्लमरणं, मरिऊण महत्भए दुरंतम्मि। चतुर्विधत्वाद् विंशतिभेदानीति गाथाऽऽर्थः // 216|| सुइरं भमंति जीवा, दीहे संसारकंतारे / / 220 / / साम्प्रतं वलन्मरणमाह 'एतद् उक्तस्वयंसशल्यमरणयथा भवति तथेत्युपस्कारः, सुब्ब्ययादगाएतेन संजमजोगविसन्ना, मरंति जे तं वलायमरणं तु। सशल्यमरणेन 'मृत्वा' त्यक्त्वा प्राणान्, के ? जीवा इति सम्बन्धः / किम ? इंदियविसयवसगया, मरंति जे तं वसट्टे तु // 217 / / 'सुधिर भ्रमन्ति' बहुकालं पर्यटन्ति, क? संसारः कान्तारमिवातिगहनतया संयमयोगाः-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा संसारकान्तारः, तस्मिन्निति सण्टङ्कः / कीदृशि? महदयं यस्मिन् तन्महाभयं अतिदुश्चरं तपश्चरणमाचरितुमक्षमाः व्रतं च मोक्तुमशक्नुवक्तः कथञ्चि- | तस्मिन् तथा दुःखेनान्तः पर्यन्तो यस्य तद् दुरन्ते तस्मिन् तथा 'दीर्धे