________________ मरण 111 - अभिधानराजेन्द्रः - भाग 6 मरण सपडिक्काम नियमा, जहा समाही विणिघिट्ट / / 16 / / " इति। इङ्गितमरां त्विह नोक्त, द्विस्थानकानुरोघात, तल्लक्षण चेदम- | "इंगियदेसम्म सय, चउविहाऽऽहारचायनिप्फन्न / उव्यत्तणाइजुत्तं, नण्णेण उ इंगिणीमरणं / / 1 / / '' इति / स्था०२ ठा०४ उ० / (6) पञ्चविधमरणानि - कइविहे णं भंते ! मरणे पण्णत्ते ? गोयमा ! पंचविहे मरणे पण्णत्ते / तं जहा-आवीचियमरणे, ओहिमरणे, आदितियमरणे, बालमरणे, पंडियमरणे / आवीचियमरणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते। तं जहादव्वाऽऽवीचियमरणे, खेत्तावीचियमरणे, कालावीचियमरणे, भवावीचियमरणे, भावावीचियमरणे / दव्वावीचियमरणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते / तं जहा-णेरइयदव्वावीचियमरणे, तिरिक्खजोणियदव्वावीचियमरणे, मणुस्सदव्वावीचियमरणे, देवदव्वावीचियमरणे / से केणऽटेणं भंते ! एवं वुच्चइ-णेरइयदव्वावीचियमरणे णेरइयदव्वावीचियमरणे ? गोयमा ! जण्णं णेरइया णेरइए दव्वे वट्टमाणा जाई दव्वाइं णेरइयाउयत्ताए गहियाई वद्धाइं पुट्ठाई कडाई पट्टवियाई निविट्ठाइं अभिणिविट्ठाई अभिसमण्णागयाइं भवंति, ताई दव्वाइं आवीची अणुसमयं णिरंतरं मरंतीतिकट्ट,से तेणऽद्वेणं गोयमा ! एवं वुच्चइणेरइयदवावीचियमरणे, एवं जाव देवदव्वावीचियमरणे / खेत्तावीचियमरणे णं भंते ! कइ विहे पण्णत्ते? गोयमा ! चउव्विहे पण्णत्ते, तं जहा-णेरइयखेत्तावीचियमरणे जाव देवखेत्तावीचियमरणे / से केणऽटेणं भंते ! एवं वुचइणेरइयखेत्तावीचियभरणे णेरड्यखेत्तावीचियमरणे ? गोयमा ! जण्णं णेरइया णेरइयखेत्ते वट्टमाणा जाई दव्वाई णेरइयाउयत्ताए, एवं जहेव दवावीचियमरणे, तहेव खेत्तावीचियमरणेऽवि, एवं० जाव भावावीचियमरणे। ओहिमरणे णं भंते ! कइविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते / तं जहा-दव्वोहिमरणे, खेत्तोहिमरणे० जाव भावोहिमरणे / दव्वोहिमरणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते। तं जहा-णेरइयदव्वोहिमरणे जाव देवदव्वोहिमरणे / से केणऽद्वेणं भंते ! एवं वुच्चइणेरइयदव्वोहिमरणे णेरड्यदव्योहिमरणे ? गोयमा ! जण्णं णेरइया णेरइयदव्वे वट्टमाणा जाई दव्वाइं संपयं मरे ति जण्णं णेरझ्या ताई दव्वाई अणागए काले पुणो वि मरिस्संति, से तेणऽटेणं गोयमा ! जाव दव्योहिमरणे, एवं तिरिक्खजोणिय० मणुस्स० देवदव्वोहिमरणे वि / एवं एएणं गमएणं खेत्तोहिमरणे वि कालोहिमरणे वि भवोहिमरणे वि भावोहिमरणे वि। आदिंतियमरणे णं भंते ! पुच्छा ? गोयमा ! पंचविहे पण्णत्ते / तं जहा दव्याऽऽदितियमरणे / खेत्तादितियमरणे० जाव भावादितियमरणे / दव्वादिंतियमरणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते / तं जहा-णेरइयदव्वाइंतियमरणे०जाव देवदव्वाइंतियमरणे / से केणऽद्वेणं भंते ! एवं वुचइणेरइयदव्वाइंतियमरणे णेरइयदव्वाइंतियमरणे ? गोयमा ! जण्णं णेरइयाणां णेरइयदव्वे वट्टमाणा जाई दव्वाई संपयं मरंति, जेणं णेरइया ताई दव्वाई अणागए काले णो पुणो विमरिस्संति,से तेणऽद्वेणं० जाव मरणे, एवं तिरिक्ख० मणुस्स० देवादिंतियमरणे, एवं खेत्ताइंतियमरणे वि। एवं० जाव भावादितियमरणे वि। बालमरणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुवालसविहे पण्णत्ते / तं जहा-बलयमरणं जहा खंदए० जाव गिद्धपिढे / पंडियमरणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते / तं जहा-पाओवगमणे य, भत्तपचक्खाणे य / पाओवगमणे णं भंते ! कइविहे पण्णते ? गोयमा ! दुविहे पण्णत्ते / तं जहा-णीहारिमे य, अणीहारिमे य० जाव णियमा अपडिक्कमे / भत्तपञ्चक्खाणे णं भंते ! कइविहे पण्णत्ते ? एवं तं चेव णवरं णियमं सपडिक्कमे / सेवं भंते / भंते ! ति। (सूत्र-४६६)भ०१३श०७ उ०। सम्प्रत्यतिबहुभेददर्शनान्मा भूतकस्यचिदश्रद्धानमिति सम्प्रदायगर्भ निगमनमाहसत्तरसविहाणाई, मरणे गुरुणो भणंति गुणकलिआ। तेसिं नामविभत्तिं, वुच्छामि आहाणुपुव्वीए॥२१४।। सप्तदश-सप्तदशसंशयानि विधीयन्ते-विशेषाभिव्यक्तये क्रियनत इति विधनानि-भेदाः, 'मरणे' मरणविषयाणि 'गुरवः' पूज्यास्तीर्थकृद्णभृदादयो 'भणन्ति' प्रतिपादयन्ति, गुणैः-सम्यग्दर्शनज्ञानाऽऽदिभिः कलितायुक्ता गुणकलिताः, न तु वयमेव इत्याकूत, वक्ष्यमाणग्रन्थसम्बन्धनार्थमाह-'तेषा' मरणानां नाम्नाम्- अभिधानानामनन्तरमुपदर्शितानां विभक्तिः-अर्थतो विभागो नामविभक्तिस्ता 'वक्ष्ये' अभिधास्ये, 'अथ' इत्यनन्तरमेव, आनुपूर्व्या-क्रमेणेति गाथाऽर्थः / / 214 / / यथाप्रतिज्ञातमाहअणुसमयनिरंतरमवी-इसन्नियं तं भणंति पंचविहं / दव्वे खित्ते काले, भवे य भावे य संसारे / / 215|| 'अणुसमय समयमाश्रित्य, इदं च व्यबहतसमयाऽऽश्रयणतोऽपीति मा भूद भ्रान्तिरत आह-निरन्तरे, न सान्तरम्, अन्तरालाऽसम्भवात्, किं तदेवंविधम् ? 'अवीइसेनियंति' प्राकृतत्वाद् - आसमन्ताद्वीचय इव वीचयः प्रतिसमयमनुभूयमानाऽऽयुषोऽपराऽऽयुर्दलिकोदयात पूर्वपूर्वाऽऽयुर्दलिक विच्युतिलक्षणाऽवस्था यस्मिस्तदाऽऽवीचि, ततश्चावीचीति संज्ञा सञ्जाता अस्मिस्तारकाऽऽदित्वात् 'तदस्थ सञ्जातम्' ''तारकाऽऽदिभ्य इतच्." (पा०५-२-४६) इत्यनेने