________________ वीमंस 1332 - अभिधानराजेन्द्रः - भाग 6 वीयराग मविमर्शनं विमर्शः / ईहायाम, नं०। आ० चू० / सूत्र० / किमेष साधुः उज्झितव्यमेत हेयतया। विज्ञातं मया, कल्याणमित्रगुरुभगवद्वचनात्। शक्यः क्षोभयितुंनवेत्येवमादिके विकल्पे, वृ०१ उ०३ प्रक०। भगवद्वचनप्राप्तौ प्राय इयमानुपूर्वीत्येवमुपन्यासः / एवमेतदिति रोचित वीमंसा-स्त्री० (मीमांसा) मातुमिच्छा मीमांसा / प्रमाणजिज्ञासायाम, श्रद्धया तथाविधकर्मक्षयोपशमजया। ततः किम् ? इत्याह-अर्हत्सिद्धविशे० / नं०। आ०म०१ परीक्षायाम्, नि० चू० 1 उ० / शैक्षकादिपरी समक्षं तानधिकृत्य गर्हेऽहमिदं; कुत्सामीत्यर्थः / कथम् ? इत्याह - क्षायाम्, “वीमंसा सेहमाईणं" स्था० 10 ठा०१ उ०। दुष्कृतमेतत्, उज्झितव्यमेतत् / अत्र - व्यतिकरे 'मिच्छा मि दुक्कड' वीय-त्रि०(वीत) विगते, स्था०२ ठा०१०। अपगते, विशे०। वारत्रयं पाठः / व्याख्या अस्य अर्थविशेषत्वात्प्राकृताक्षरैरेव न्यया, नियुक्तिकारवचनप्रामाण्यात्। आह च नियुक्तिकार :दीयण-न० (वीजन) वंशादिमये अन्तर्ग्राह्यदण्डे वायूदीरके, भ०६ श० "मि त्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ। 33 उ०। ज्ञा० मित्ति य मेराएँ ठिओ, दुत्ति दुगुच्छामि अप्पाणं // 686|| व्यजन-न० / चामरादिना वायुकरणे, दश० 4 अ० / सूत्र० / आचा० / कति कड मे पावं, डत्ति य डेवेमि तं उवसमेणं। प्रश्न०1 एसो मिच्छादुक्कड-पयवखरत्थो समासेणं // 657 // " दीयदोस पुं० (वीतद्वेष) द्विष्यतेऽनेनेति द्वेषः द्वेषमोहनीय कर्म आत्मनः अत्रैतत्सुन्दरत्वान्नाऽसम्यगभिमन्यमान आहक्वचिदज्ञानपरिणामापादनात् द्वेषण द्वेष वेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव / वीतो द्वेषो यस्येति। क्षीणद्वेष, पं० सू०१ सूत्र। होउ मे एसा सम्म गरिहा / हो उ मे अकरणनिअमो / बहुमयं ममेअंति इच्छामि अणुसढेिं / अरहताणं भगवंताणं गुरूणं वीयभय-न० (धीतभय) उदयनराजपालिते सिन्धुसोवीरदेशप्रधान कल्लाणमित्ताणं ति होउ मे एएहिं संजोगो / होउ मे एसा नगरे, आ०० 3 अ०। प्रव०। ती०। प्रज्ञा०। आ० म० / आव०। सुप्पत्थणा होउ मे इत्थ बहुमाणो। होउ मे इओ मुक्खबीअंति। वीयमोह-पुं० (वीतमोह) मुह्यतेऽनेनेति मोहः वेदनीयं कर्म / आत्मनः भवतु मम एषा - अनन्तरोदिता, सम्यग्गहरे भावरूपा / भवतु में क्वचिदज्ञानपरिणामापादनात मोहनं वा मोहः / मोहनीयकर्मापादितो अकरणनियमः ग्रन्थिभेदवत्तदबन्धरूपः, गर्हाविषय इति सामर्थ्यम् / भावोऽज्ञानपरिणामः / क्षीणमोहे, पं० सू०१ सूत्र। बहुमतं ममैतद द्वयम्, इत्यस्मादिच्छामि अनुशास्तिम् - उदितप्रवीयराग-पुं० (वीतराग) वीतो रागो मायालोभकषायोदयरूपो यस्य स पञ्चबीजभूताम् / केषाम् ? इत्याह - अहता भगवतां, तथा गुरुणा वीतरागः / दर्श०५ तत्त्व / कर्म० स्था० / व्यपेताभिष्वड़े, पञ्चा०४ कल्याणमित्रणामिति। प्रतिपन्नतत्त्वानां गुणाधिकविषयैव प्रवृत्तियाय्या, विव० / सर्वज्ञ, नि० चू० 20 उ०। इत्येवमुपन्यासः। प्रणिध्यन्तरमाह - भवतु मम एभिः - अर्हदादिभिः णमो वीयरागाणं (सू०१ +) संयोगः; उचितो योग इत्यर्थः / भवतु ममैषा सुप्रार्थना अर्हदादिसंयोगा'नमो वीतरागेभ्यः / तत्र रज्यते अनेनेति रागः रागवेदनीयं कर्म, विषय / भवतु ममात्र बहुमानः प्रार्थनायाम् / भवतु मम इतः प्रार्थनातो आत्मनाः क्वचिदभिष्वङ्गपरिणामापादनात् रञ्जनं वा रागः रागवेद मोक्षबीज सुवर्णघटसंस्थानीय प्रवाहतः कुशलानुबन्धि कर्मेत्यर्थः। नीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव / वीतोऽपेतो रागो येषां ते तथा-- वीतरागाः, तेभ्यो नमः। 50 सू० 1 सूत्र। पत्तेसु एएसु अहं सेवारिहे सिआ आणारिहे सिआपडिवत्तिजुत्ते सुहमं वा बायरं वा मणेण वा वायाए वा कारण वा कयं वा सिआ निरइआरपारगे सिआ। काराविअं वा अणुमोइ वा रागेण वा दोसेण वा मोहेण वा | प्राप्तेषु एतेषु अर्हदादिषु अहं सेवार्हः स्याम्। अर्हदादीनामेवाज्ञाझे स्याम् / इत्थ वा जम्मे जम्मतरेसु वा गरहिअमेअंदुक्कडमेअं उज्झिय- एतेषामेव प्रतिपत्तियुक्तः स्याम् / एतेषामेव निरतिचारपारगः स्यामेतव्वमेयं विआणि मए कल्लाणमित्तगुरुभगवंतवय-णाओ दाज्ञायाः। एवमेअंति रोइअंसद्धाए अरहंतसिद्ध-समक्खं गरहामि अहमिणं एवं सानुषगांदुष्कृतगर्हामभिधाय सुकृतासेवनमाहदुक्कडमेअं उज्झियव्वमेअं इत्थ मिच्छा मि दुक्कडं, मिच्छा मि संविग्गो जहासत्तीए सेवेमि सुकडं / अणुमोएमि सव्वेसिं दुक्कड, मिच्छामि दुक्कडं। अरहंताणं अणुद्वाण / सव्वेसिं सिद्धाणं सिद्धभावं / सव्वेसिं सूक्ष्म, बादरंधा, स्वरूपतः / कथमेतदाचरितम् ? इत्याहमनसा वाचा आयरिआणं आयारं। सव्वेसिं उवज्झायाणं सुत्तप्पयाणं / सव्वेसिं कायेन वा कृतं चात्मना 1, कारित चान्यैः 2, अनुमोदितं वा परकृतम् साहूणं साहुकिरिअं / सव्वेसिं सावगाणं मुक्खसाहणजोगे / 3 / एतदपि रागेण वा, द्वेषेण वा, मोहेन वा, / अत्र वा जन्मनि, जन्मान्तरेषु सव्वेसिं देवाणं सव्वेसिंजीवाणं होउ कामाणं कल्लाणाऽऽसयाणं या अतीतेषु गर्हितमेतत् - कुत्सारम्पदम्, दुष्कृतमेतत्सद्धर्मबाह्यत्वेन, , मग्गसाहणजोगे।