________________ वीइवयण 1331 - अभिधानराजेन्द्रः - भाग 6 वीसेस जहा-मायी मिच्छाठिी उववन्नगा य, अमायी सम्मट्टिी पुट्विं वा वीइवइत्ता पच्छा सत्थेणं अक्कमिज्ज' त्ति 'चत्तारि दंडगा भाणिउववन्नगा या तत्थ णं जे से मायी मिच्छादिट्ठी उववन्नए देवे से यव्य' ति तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, णं अणगारं भावियऽप्पाणं पासइ पासित्ता नो वंदित नो नमसति द्वितीयस्त्वेवंविध एव नवरं देवस्य च देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च नो सक्कारेति नो कल्लाणं मंगलं देवयं चेइयं० जाव पज्जुवासति, | देवस्य च, चतुर्थोऽप्येवं नवर देव्याश्च देव्याश्चेति, अत एवाऽऽह-''जाव से णं अणगारस्स भावियप्पणो मज्झं मज्झेणं वीइवएज्जा, तत्थ महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए' त्ति 'मज्झं मज्झेणं' णं जे से अमायी सम्मट्ठिी उववन्नाए देवे से णं अणगारं इत्यादि तु पूर्वोक्तानुसारेणामध्येयमिति / भ०१४ श०३ उ०। (व्यतिभावियऽप्पाणं पासइ पासित्ता वंदतिनमंसति० जाव पञ्जुवासति। व्रजनं विचित्रं परिणाममधिकृत्य 'तेउक्काइय' शब्दे चतुर्थभागे 1348 से णं अणगारस्स भावियप्पणो मज्झं मज्झेणं नो वीयीवएज्जा, पृष्ठे विस्तरतः प्रतिपादितम्।) से तेणऽटेणं ! गोयमा! एवं वुच्चइ० जाव नो वीइवएजा। असुर- वीचि(इ)दव्य-न० (वीचिन्द्रव्य)। वीचिर्विवक्षितद्रव्याणां तदवयवाना च कुमारे णं भंते ! महाकाये महासरीरे, एवं चेव एवं देवदंडओ परस्परेण पृथग्भावो 'विचिर' पृथग्भावे इतिवच नात् तत्र वीचिप्रधानानि भणियव्वो० जाव वेमा-णिए। (सू०५०६) द्रव्याणि वीचिद्रव्याणि। एकादिप्रदेशन्यूनेषु द्रव्येषु० भ०१४ श०६ उ० / 'देवेणं' इत्यादि, इह च क्वचिदियं द्वारगाथा दृश्यते 'महाकाए सकारे, यावता द्रव्य-समुदायेनाहारः पूर्यत स एकादिप्रदेशोनो वीचिद्रव्याण्युसत्थेणं वीइवयंति देवा उ / वीसं चेव या ठाणा० नेरइयाणं तु परिणामे च्यते, पीर पूर्णस्त्ववीचिद्रव्याणीति टीकाकारः। भ०१४ श०६ उ०। 1 // 1 // " इति, अस्याश्वार्थ उद्देशकार्थाधिगमावगम्य एवेति / महाकायत्ति (नैरथिकादयो वीचिद्रव्याण्यवीचिद्रव्याणि वा आहारयन्ती ति सख्यामहान् वृहत् प्रशस्तो वा कायो-निकायो यस्य स महाकायः, महासरीरे' ख्यम् 'आहार' शब्दे द्वितीयभागे 506 पृष्ठे उक्रम्।) त्ति बहत्तनुः / एवं देवदंडओ भाणियव्वो' त्ति नारकपृथिवीकायिकादी वीचि(इ)वेग-पुं० (वीचिवेग) कल्लोलवेगे, व्या० 1 उ०। नामधिकृतव्यतिकरस्याऽसम्भवात् देवानामेव च सम्भवाद्देवदण्डकोऽत्र वीची-(देशी)-लघुश्यामायाम्, दे० ना०७ वर्ग 73 गाथा। व्यतिकरे भणितव्य इति। भ०१४ श०३ उ०॥ वीण-स्त्री० (वीणा) "स्वराणां स्वराः प्रायोऽपभ्रंशे'' ||8||4 / 326 / / अप्पड्डीए णं भंते ! देवे महड्डियस्स देवस्स मज्झं मज्झेणं इत्याकारस्य ह्रस्वः। प्रा० / विपञ्च्याम्, प्रश्न० 5 संव० द्वार। जी० / वीइवएज्जा ? नो तिणद्वे समढे,समिवीएणं भंते ! देवे समड्डियस्य आचा०। देवस्य मज्झं मज्झेणं वीइवएज्जा, णो इणढे समढे, पमत्तं पुण वीणिया-स्त्री० (वीणिका) वाद्यविशेषे, स्त्रिया स्वार्थे कः प्रत्ययः / आचा० वीइवएज्जा, से णं भंते ! किं सत्थेणं अक्कमित्ता पभू अणक्कमित्ता 2 श्रु० 2 चू० 4 अ० / 'तुंबवीणियसद्दाणि वा नि० चू० 5 उ० / पभू ? गोयमा ! अक्कमित्ता पमूनो अणकमित्ता पभू, से णं भंते ! (अनेकप्रकारा वीणिका 'मुहवीणिया' शब्देऽस्मिन्नेव भागे गता।) किं पुट्विं सत्थेणं अक्कमित्ता पच्छा वीयीवएज्जा पुटिव वीईवएज्जा वीतगिद्धि-स्त्री० (वीतगृद्धि) विगता गृद्धिर्विषयेषु यस्य स वीतगृद्धिः / पच्छा सत्थेणं अक्कमेजा ? एवं एएणं अभिलावेणं जहादसमसए __ आशंसादोषरहिते, सूत्र०१ श्रु०८ अ०। आइडीउद्देसए तहेव निरवसेसं चत्तारिदंडगा भणियव्वा० जाव महड्डिया वेमाणिणी अप्पड्डिया वेमाणिणीए। (सू०५०४४) वीभावण-न० (विभापन) भयोत्पादने, नि० चू०। 'अप्पड्डिए णं' इत्यादि, 'एवं एएणं अभिलावेणं' इत्यादि 'आइड्डि वीहावेती मिक्खू, भंते लहुगा गुरू मसंतंमि। आणादी मिच्छत्तं, विराहणा होति सा दुविहा॥४१।। उद्देसए' त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं ति समस्तं प्रथम दण्डकसूत्रं वाच्यम्, तत्र चाल्पर्द्धिकमहर्द्धिकाऽऽलापकः समर्द्धिकालाप नि० चू० 11 उ० (अस्या व्याख्या- 'भय' शब्दे पञ्चमभागे 1376 पृष्ठे कश्चेत्यालापकद्वयं साक्षादेव दर्शितम्, केवलं समर्द्धिकालापकस्यान्तेऽयं गता।) सूत्रशेषो दृश्यः- गोयमा ! पुव्वि सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा नो वीमंस पुं० (विमर्ष) विमर्षणं विमर्षः / अपायात्पूर्वे ईहायाश्चोत्तरे प्रायः पुवि वीईवइत्ता पच्छा सत्थेणं अक्कमिन्ज' तितृतीयस्तुमहर्द्धिकाल्पर्द्धि- शिरःकरण्डूयनादयः पुरुषधर्मा इह घटन्ते इति। पुरुषोऽयमिति प्रत्यये, कालापकः, एवम् - 'महड्डिए णं भंते ! देवे अप्पड्डियस्स देवस्स मज्झं विशे० / आ० म० 1 नं०। मज्झेणं वीइवएना ?, हंता वीइवएज्जा, सेणं भंते ! किं सत्येणं अक्कमित्ता विमर्श-पुं० / इदमित्थमेव घटते इत्थं वा तद्भूतमित्थमेव वा पभू अणक्कमित्ता पभू ! शस्त्रेण हत्वा अहत्वा वेत्यर्थः, 'गोयमा ! अक्कमित्ता तद्भावीति यथा-वस्थितवस्तुस्वरूपनिर्णये, / नं० / चिन्तात वि पभू अणक्कमित्ता वि पभू / से णं भंते ! किं पुव्वि सत्थेणं अक्कमित्ता ऊर्ध्व क्षयोपशमविशेषात् स्पष्टतरं सद्भूतार्थविशेषाभिमुखे पच्छा वीइवएजा पुवि वीइवइत्ता पच्छा सत्थेणं अक्मेज्जा ? गोयमा। एवं व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयध