________________ विहुणण 1330 - अमिधानराजेन्द्रः - भाग 6 वीइवयण विहुणण-न०(विधुनन) वीजनके, बृ० 4 उ०॥ दशा० / सूत्र०। | वीइवइत्ता-अव्य०(व्यतिव्रज्य) व्यतिक्रम्येत्यर्थे भ०३ श०७ उ०। विहुणिय-अव्य०(विधूय) कल्पयित्वेत्यर्थे, सूत्र० 1 श्रु० 2 अ० 1 उ०। वीइवयण-न०(व्यतिव्रजन) व्यतिक्रमे, उल्लङ्कने, म०। अपनीयेत्यर्थे, सूत्र०२ श्रु०६ अ०। आचा० / विध्वस्येत्यर्थे, स्था०३ अप्पडीए णं भंते ! देवे सेमहड्डियस्स देवस्स मज्झं मज्झेणं ठा० 3 उ० / सूत्र० वीइवइज्जा ? णो तिणढे समटे | समिड्डीए णं भंते ! देवे विहुय-त्रि०(विधूत) प्रकम्पिते, आव०२ अ०। विविधमनेकप्रकारं धूतम- समिड्डियस्स देवस्स मज्झं मज्झेणं वीइवएज्जा ? णो तिणढे पनीतम्। आचा०१ श्रु०३ अ०३ उ०। समढे, पमत्तं पुण वीइवएज्जा, से णं भंते ! किं विमोहित्ता पभू विहुयकप्प-त्रि०(विधूतकल्प) विधूतः कल्प आचारो यस्याऽसौ विधूत अविमोहित्ता प्रभू ? गोयमा ! विमोहेत्ता पभू नो अविमोहेत्ता कल्पः। अपनीताचारे, आचा०१ श्रु०३ अ०३ उ०। पमू / से भंते ! किं पुट्विं विमोहेत्ता पच्छा वीइवएज्जा, पुटिव वीइवएजा पच्छज्ञ विमोहेजा? गोयमा! पुट्विं विमोहेत्तापच्छा विहुर-न०(विधुर) इष्टजनवियोगे, ज्ञा० 1 श्रु०२ अ०। आव०। वीइवएजा, णो पुट्विं वीइवइत्ता पच्छा विमोहेज्जा / महिड्डीए णं विहूण-त्रि०(विहीन) रहिते, नि०। मंते ! देवे अप्पड्डियस्स देवस्स मज्झ मज्झेणं वीइवएज्जा ? विहेज-त्रि०(विधेय) विधिविषये, सूत्र० 1 श्रु० 13 अ० / हंता वीइवएजा, से णं भंते ! किं विमोहित्ता पभू अविमोहेत्ता विहेजया-स्त्री०(विधेयता) विषयताविशेष, प्रति०। पभू ? गोयमा ! विमोहेत्ता वि पभू अविमोहेत्ता विपभू, से भंते ! विहेडंत-त्रि०(विहेटयत्) विशेषेण हिंसति, उत्त० 12 अ०। किं पुट्विं विमोहेत्ता पच्छा वीइवइज्जा पुट्विं वीइवइत्ता पच्छा विमोहेजा ? गोयमा ! पुट्विं वा विमोहेत्ता पच्छा वीइवइजा विहेढय-त्रि०(विहेठक) विविधमनेकप्रकार, हेटको-बाधकः / ऋक् पुटिव वा वीइवएत्ता पच्छा विमोहेजा। अप्पिड्डिए णं भंते ! संस्थानीये अभिचारमन्त्रे, 'षट्शतानि नियुज्यन्ते, पशूनां मध्येऽहनि / अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः / / 1 / / " इत्यादि / सूत्र० 1 असुरकुमारे महड्डियस्स असुरकुमारस्स मज्झं मज्झेणं वीइव एज्जा ? णो इणढे समढे, एवं असुरकुमारेऽवि तिन्नि आलावगा श्रु०८ अ०। भाणियव्वा, जहा ओहिएणं देवेणं भणिया, एवं० जाव थणियविहेलय-पुं०(विभेलक) ग्रामाकग्रामे प्रतिमास्थितस्य वीरजिनेन्द्रस्य कुमाराणं, वाणमंतरजे इसियवेमाणिए णं एवं चेव / / अप्पड्डिए पूजके स्वनामख्याते यक्षे, आ० चू०१अ०। णं भंते ! देवे महिड्डियाए देवीए मज्झं मज्झेणं वीइवएज्जा ? णो विहोड-धा०(तडि) आघाते, "तडेराहोड-विहोडौ' ||8|4 / 27 / / इति इणद्वे समढे / समड्डिए णं भते ! देवे समिड्डियाए देवीए मज्झं तडेः ण्यन्तस्य विहोडदैशः। विहोडयति। ताडयति। प्रा० जुगुप्सनीये, मज्झेणं वीइवएज्जा, एवं तहेव देवेण य देवीण य दंडओ बृ०१ उ०२प्रक० भाणियव्वो० जाव वेमाणियाए || अप्पड्डिया णं भंते ! देवी वीअ-देशी-विधुर-तत्कालयोः दे० ना०७ वर्ग 63 गाथा। महड्डियस्स देवस्स मज्झं मज्झेणं एवं एसो वि तइओ दंडओ वीइ-रत्री०(वीचि) महाकल्लोले, औ० / भ० / पाइ० / ना० / ऊर्मी, भाणियव्वो० जाव महड्डिया वेमाणिणी अप्पड्डियस्स वेमाणियस्स आव० 4 अ० / स्था० / हस्वकल्लोले, विविक्तत्वे, विवेचनाद्वि- मज्झमझेणं वीइवएज्जा ? हंता वीइवएजा। अप्पड्डिया णं भंते ! विक्तस्वभावाद्वीचिः / आकाशे, भ०२० श०२ उ०। देवी महिड्डियाए देवीए मज्झं मज्झेणं वीइवएज्जा ? णो इणढे समढे, एवं समड्डिया देवी समड्डियाए देवीए, तहेव महड्डिया वि वीइंगाल-न०(वीताङ्गार) वीतो-गतोऽङ्गारो रागो यस्मात्तद्वीताङ्गारम्। अङ्गाराख्यग्रासैषणादोषरहिते भिक्षाभेदे, भ०७ श०१ उ० / देवी अप्पड्डियाए देवीए तहेव, एवं एकेके तिन्नि तिन्नि आलावगा भाणियव्वा० जाव महड्डिया णं मंते ! वेमाणिणी अप्पड्डियाए वीइत-त्रि०(व्यतिक्रान्त) उल्लसितवति, भ०१० श०३ श०। वेमाणिणीए मज्झं मज्झेणं वीइवएज्जा ? हंता वीइवएज्जा, सा वीइक्कमइत्ता-अव्य०(व्यतिक्रमय्य) नीत्वेत्यर्थे, भ०७ श०१ उ०।। भंते ! किं विमोहित्ता पभूतहेव० जाव पुविं वा वीइवइत्ता पच्छा वीइपंथ-पुं०(वीचिपथिन्) कषायवतो मार्ग, भ० 10 श०२ उ० / (अस्य विमोहेजा एए चत्तारि दंडगा। (सू०४०१) भ० 10 श०३ उ०। व्याख्या 'अणगार' शब्दे प्रथमभागे 272 पृष्ठे गता।) देवेणं भंते ! महाकाए महासरीरे अणगारस्स भावियप्पणो मज्झं वीइधूम-न०(वीतिधूम) द्वेषरूपदोषरहिते, भ०७ श० 1 उ०। मज्झेणं वीइवएज्जा ? गोयमा ! अत्थेगइए वीइवएज्जा अत्थेगतिए वीइभय-न०(वीतिभय) सिन्धुसौवीरेषु उदायननृपपालिते नगरे, भ०१३ नो वीइवएज्जा, से केणटेणं भंते ! एवं वुच्चइ अत्थेगतिए वीइवएज्जा श०६ उ०। आ० चू० / आव०। नि० चू०। अत्थेगतिए नो वीइवएज्जा ? गोयमा ! दुविहा देवा, पण्णत्ता / तं