SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ विहार 1325 - अभिधानराजेन्द्रः - भाग 6 विहार ससूत्रस्पर्शक नियुक्तिरूपेणार्थेन सहितं परावर्तनीय वर्तते। स्वाध्यायिक __णामपित एव सविशेषतरा मन्तव्याः, तरुणाद्युपद्रवसहिता इति भावः / च वराती ततानी नाऽस्ति / अथवा-रहस्यसूत्र निशीथादिकं तद् यथा बहिया वियारभूमी, निग्गन्थेगाणियाए पडिसिद्धा। द्वितीयो न शृणोति तथा परावर्तयितव्यम्। न चासौ साधुरनुपेक्षाकुशलः / चउगुरुगाऽऽयरियादी, दोसा ते चेव आणादी।।१०७५|| रतेनाऽऽगाढकारणेन रात्रावपि विहारभूमौ गन्तुं कल्पते। रावौ बहिर्विचारभुमौ गमनमेकाकिन्या निर्गन्थ्याः प्रतिषिद्धम , अत तत्र कीदृशे गृहे कीदृशेन वा साधुना गन्तव्यमिति। एवैतत्सूत्रमाचार्यः प्रवर्तिनी न कथयति चतुर्गुरवः / प्रवर्तिनी भिक्षुणीन दर्शयति कथयति चतुर्गुरवः / भिक्षुण्यो न प्रतिष्टण्वन्ति मासलघु / प्रवर्तिनीआसन्नगेहे दियदिट्ठभोमे, मतिक्रम्य भिक्षुण्यो बलामोढिकया एकाकिन्यो निर्गच्छन्ति / चतुर्गुरवः, घेत्तूण कालं तहि जाइ दोसं। दोषाश्च ते एवाऽऽज्ञादयो द्रष्टव्याः। वस्सिदिओ दोसविवजितो य। भीरू अकिच्चे उ ऽबलाऽबला य, णिद्दाविकारालसवजितऽप्पा / / 1072|| आसंकितेगागमणी उ रातो। कालं गृही था दोष-प्रतिप्रादोषिक स्वाध्यायं कर्तुमासन्नगेहे दिवा | मा पुष्फभूयस्स भवे विणासो, दृष्टभा मेदिवा प्रत्युपेक्षितोचारप्रश्रवणभूमिकेयाति गच्छति / स च सीलस्स थोवाण ण देति गंतुं // 1076 / / वश्यन्द्रियः इष्टाऽनिष्टविषयेषु वर्तमानाना-मिन्द्रियाणां निहीला दोषाः-- इह स्त्री प्रकृत्यैव-स्वभावेनैव भीरु:- अल्पसत्त्वा पुरुषं च प्राप्य सा क्रोधादयस्तैर्विवर्जितः तथा निट्रया विकारेण वा हास्या:दिना आल अबला-अकिञ्चित्करी, अत एव तस्या अबलेति नाम / अबला च स्येन वर्जिज आत्मा यस्य रातभा एवंविधास्तत्र गन्तुमर्हति, माऽनीदृशः। स्वभावादेव चञ्चलाः अत एकाकिनी श्रमणी रात्रौ विधारभूमौ गच्छन्ती तब्भावियं तं तु कुलं अदूरे, आशङ्किता स्यात्, अवश्यमेषा व्यभिधारिणीति। अतो मा पुष्यभृतस्य - किया सझायं णिसिमेव एति। शरीरपुष्पसुकुमारस्य शीलस्य विनाशो भवेदिति कृत्वा स्तोकानामवाघाततो वा अहवा विदूरे, प्यार्याणां रात्रौ विचारभूमौ गन्तुं भगवन्तो न ददतिनाऽनुजानन्तीत्यर्थः। सोऊण तत्थेव उवेइ पाते॥१०७३।। उपाश्रयेऽपि ताभिरीदृशे वस्तव्यमिति दर्शयति-- यस्मिन श्रावकादिकुले स गच्छति तस्यां वेलायां प्रविशद्भिः साधुभि- / गुत्ते गुत्तदुवारे, कुलपुत्ते इत्थ मज्झ निहोसे। गम्ति तनावेत तदप्यदूरे-अदूरदेशवर्ति एवंविधेगृहे प्रादोषिक स्वाध्याय मीतपरिसमद्दविदे, अज्जा सिजायरे भणिए // 1077 / / कल्दा-परिर्त्य निशायामेव प्रतिश्रय-मागच्छति / अथ रजन्यामा- गुप्तो-नाम वृत्त्यादिपरिक्षिप्तः गुप्तद्वारः- सकपाट ईदृशे उपाश्रये गच्छतोऽमा तराले दुरश्वगवादिभिः स्तेनादिभियाघातः, अथवा- रथातव्यं, शय्यातरश्च तासां कुलपुत्रको गवेषणीयः, तस्यैव शय्यातरस्य दूरदूरदेशवर्तिनी सा विहारभूमिः ततस्तत्रैव गृहे सुप्त्या प्रातः -- प्रभाते या भगिनीप्रभृतयस्तासां संबन्धि यद् गृहं तन्मध्यवर्ती संयतीनाम्, प्रतिश्रयमुपैति / बृ० 1303 प्रक०। उपाश्रयो भवति / सोऽपि निर्दोषः- पुरुषसागारिकादिदोषरहितः / (36) निर्गन्थ्या रात्रिविहारः कुलपुत्रकश्च भीतपर्षद मार्दविकश्वान्वेषणीयः / भीतपर्षन्नामयद्यात्त-दीयः नो कप्पइ निग्गंथीए एगाणियाए राओ वा वियाले वा बहिया परिवारो न कमप्य-नाचारं कर्तुमुत्सहते। मार्दविकोमधुरवचनः ईदृश वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा। आर्यायाः शय्यातरो भणितः। कप्पइ से अप्पबिइयाए वा अप्पतइयाए वा अप्पचउत्थीए वा रात्रौ च प्रतिश्रये ताभिरियं यतना कर्तव्याराओ वा वियाले वा बहिया वियारभूमि वा विहारभूमि वा पत्थारो अंतोबहिँ, अंतो बंधाहि चिलमिली उवरिं। निक्खमित्तए वा पविसित्तए वा / / 50|| तं तह बंधति दारं, जह ते अण्णा ण जाणाई // 1078|| अस्य व्याख्या प्रावित्। प्रस्तारः- कटः स एकः प्रतिश्रयाभ्यन्तरे द्वितीयस्तु प्रति-श्रयादहिः अथ भाष्यम् कर्तव्यः / अन्तश्चाभ्यन्तरे कटस्योपरि चिलिमिलिकां बध्नीत नियन्त्रयेत सो चेव य सम्बन्धो, नवरि पमाणम्मि होइ णाणत्तं। च। प्रतिहारी तथा बध्नाति द्वारं यथा तान्-बन्धानन्या संयती मोक्तुं न जे य जतीणं दोसा, सविसेसतरा उ अजाणं / / 1074|| जानाति। स एव निन्थिसूत्रोक्तसम्बन्ध इहाऽपि सूत्रे ज्ञातव्यः, न वरं केवलं सन्थारेगंतरिया, अभिक्खणा ओजणा य तरुणीणं / प्रमाणेभ्यो निग्रन्थीनां नानात्वं, निर्ग्रन्थानाद्वयोस्त्रयाणां निर्गन्तुं कल्पते, पडिहारि दारमूले, मज्झे य पवित्तिणी होति / / 1076 / / निर्गन्थीनां तु द्वयोस्तिसृणां चतसृणा वा इत्ययं संख्याकृतो विशेष इति संस्तारक मेकान्तरिताना तरुणीवृद्धानां भवति, अभीक्ष्ण भावः। ये च स्तेनाऽऽरक्षिकाऽऽदयो यतीनामेकाकिनिर्गमने दोषाः आर्या- | च तरुणीना यतनयां प्रवर्तिन्यां प्रतिहारिक या चोपयो -
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy