________________ विहार 1322 - अभिधानराजेन्द्रः - भाग 6 ... विहार काले जो पुटवण्हे, भावें सपक्खादणोमाणं ||31|| यावन्मात्रमध्वानं बालवृद्धादयोऽपरिश्रान्ता व्रजन्ति-गन्तुं शक्नुवन्ति तावन्मात्रं यदि सार्थो व्रजति तदा सार्थः क्षेत्रशुद्धः, तथा यः सूर्योदयवेलायां प्रस्थितः पूर्वाऽढे तिष्ठति अयं कालतः शुद्धः, यत्र तु स्वपक्षभिचाररैरनवमानंस भावतः शुद्धः। एकिको सो दुविहो, सुद्धो ओमाणपेल्लितो चेव / मिच्छत्तपरिग्गहितो, गमणे अदणे अठाणे य॥६३२। भण्डीसार्थवहिलकसार्थयोर्मध्यादेकैका द्विविधः- शुद्धः, अशुद्धश्च / शुद्धो नाम-योऽनवमाने प्रेरितः, अवमाने प्रेरितोऽशुद्धः / सार्थवाह आदियात्रिको वा यो वा तत्र प्रधानः स यदि मिथ्यादृष्टिस्तदा समर्थो मिथ्यात्वपरिगृहीत इति कृत्वा नाऽनुगन्तव्यः 'गमणे अदणे य ठाणे य' त्तिगमने-यः सार्थो मृदुगतिः अच्छिन्नेन वा पथा व्रजति, अदन-भोजनं तद्वेलायां यस्तिष्ठति स्थान-स्थण्डिले यो निवेशं करोति ईदृशः शुद्धः / अथ स्वपक्षपरपक्षाऽवमानं व्याख्यानयतिसमणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य। आयोसंजमदोसा, असई यसपक्खवज्जेण // 33 // स्वपक्षः श्रमणाः, श्रमण्यश्च। परपक्षो-लिङ्गिनो, गृहस्थाश्च। इह लिङ्गिनोऽन्यतीर्थिकाः प्रष्टव्याः ईदृशेन भिक्षाचरवर्गेण आकीर्णे पर्याप्तमलभमानानाम् आत्मसंयमदोषा भवन्ति / तत्राऽऽत्मदोषाः परितापनादिना, संयमदोषास्तु कन्दाऽऽदिग्रहणेनेति / अथवा-अनवमानं सर्वथैव न प्राप्यते ततोऽवमानस्याऽसति स्वपक्षावमानं वर्जयित्वा यत्र परपक्षाऽव. मानं भवति तेन गन्तव्यम् / तत्र जनो भिक्षाग्रहणे विशेष जानाति इमे श्रमणा एते तु तचनिकादय इति / 'गमणे, अदणे य, ठाणे य' त्ति पदत्रयं व्याचष्ट-- गमणं जो जुत्तगती, वइगापल्लीहि वा अछिण्णेण / थंडिल्लं तत्थ भवे, मिक्खग्गहणे य वसही य॥६३४|| आदियणे भोत्तूणं, न चलति अवरण्हें तेण गन्तव्वं / तेण परं भयणातु, ठाणे थंडिल्लमाईसु ||35|| गमनशुद्धो नाम–यः सार्थो युक्तगतिर्मन्दगमनो; नशीघ्रं गच्छतीत्यर्थः / यो वा जिकापल्लीभिरच्छिन्नः पन्थास्तेन गच्छति यतस्तत्राच्छिन्ने पथि स्थण्डिलं भवति, व्रजिकादौ च सुखेनैव यस्तिष्ठति, भुक्त्वा चापराह्नेन चलति तेन सह गन्तव्यम् / तेण परं भयण' त्ति प्राकृतत्वात्पशम्यर्थे तृतीया, ततो भोजनादनन्तरमपराह्ने यश्चलति तत्र भजना कार्या / यदि सर्वेऽपि साधवः समस्तिदानीं गन्तुंततः शुद्धः। अथ न शक्नुवन्ति ततोऽशुद्ध इति। स्थानं नाम-गमनादुपरम्य निवेशं कृत्वा क्वचित्प्रदेशेषु अवस्थानं, तत्र यः स्थण्डिलस्थायी सशुद्धः, अस्थण्डिले तिष्ठन्नशुद्ध इति। बृ० 130 3 प्रक०। (अथ यदुक्तम्-अष्टौ सार्थवाहा आदियात्रिकाश्चेति तदेतत् 'सत्थवाह' शब्दे वक्ष्यामि।) (33) साम्प्रतमध्वानं प्रतीत्य भड़ानुपदर्शयतिसत्यपणए य सुद्धे, य पेल्लओ कालकालगमभोगी। कालमकालहाई, सत्थहेट्ठादियत्ती य॥६३७॥ सार्थपञ्चके-भण्डीसार्थो, वहिलकसार्थकश्च / अवमाने शुद्धो वा स्यात्प्रेरितो वा / यः शुद्धस्तेन गन्तव्यम् / तथा कालगामिनोऽकालगामिनो वा, कालभोजिनोऽकालभोजिनो वा, कालनिवेशिनोऽकालनिवेशिनो वा, स्थण्डिलस्थायिनोऽस्थण्डिलस्थायिनो वा, एते पञ्चाऽपि सार्था भवेयुः। तथा अष्टौ सार्थवाहा अष्टौ वाऽऽदियात्रिकाः एभिः पदैः कियन्तो भङ्गा उत्तिष्ठन्ते इत्याहएतेसिं तु पयाणं भयणाए सया एकपनं तु। वीसं च गमा नेया, एत्तो य सयग्गसो जयणा-||६३८|| एतेषां पदानां संयोगेन भजनायां--भङ्गरचनायां विधीयमानायामेकपञ्चाशत् संख्यानिशतानि विंशतिश्च गमाभङ्गका ज्ञेयाः एत्तो य सयासो जयण' त्ति आर्षत्वादेषु शुद्धाऽशुद्धेषु सार्थवाहाऽऽदियात्रिकेषु भद्रकप्रान्तेषु अल्पबहुत्वचिन्तायां शताग्रशः-शतसंख्याभेदा यतना भवति। अमुमेवाऽर्थ भाष्यकारः प्रकटयन्नाहकालुद्वॉयी कालनि सि, ठाणट्ठातीय कालभोगीय। उग्गतऽणथमियथंडिल-मज्झण्ह धरंतसूरे य ||3|| इह पूर्वाऽर्द्धपश्चाऽर्द्धपदानां यथासंख्यं योजना, तद्यथा-कालोत्थायी नाम सार्थो-य उगते सूर्ये उत्तिष्ठते; चलतीत्यर्थः / कालनिवेशीयोऽनस्ततिमते रात्रिप्रथमायां पौरुष्यां निवेशं कृत्वा तिष्ठति, स्थानस्थायीयः स्थण्डिले जिकादौ तिष्ठति, कालभोजीयो मध्याह्ने सूर्ये वाऽपि ध्रियमाणे भुङ्क्ते। एतेसिं तु पयाणं, भयणा सोलसविहा उ कायव्वा। सत्थपणएण गुणिया, असीतिभंगातु णायव्वा ||14|| एतेषां चतुर्गो पदानां षोडशविधा भजना कर्तव्या। तद्यथा-कालोत्थायी कालनिवेशी स्थानिस्थायी कालभोजी 11 अकालोत्थायी कालनिवेशी स्थानस्थायी अकालभोजी / अकालोत्थायी कालनिवेशो अस्थानस्थायी कालभोजी, 31 अकालोत्थायी कालनिवेशी अस्थानस्थायी अकालभोजी, 4 / एवमकालनिवेशपदेनापि चत्वारो भङ्गाः अवाप्यन्ते। लब्धा अष्टौ भङ्गाः / एते कालोत्थायिपदेनाऽप्यष्टौ प्राप्यन्ते, जाताः, षोडश भङ्गाः / एते च सार्थपञ्चकेऽपि प्राप्यन्त इति पञ्चभिर्गुण्यन्ते, गुणिताश्च अशीतिर्भङ्गका भवति। सत्थाह अद्वगुणिया, असीति चत्ताल छस्सता होति। त आइयत्तिगुणिया, सत एकापण्णवीसहिया ||1|| पूर्वलब्धा अशीतिभङ्गकाः प्रतिसार्थप्रत्युपेक्षका आलोचयन्ति। ___ अथ सार्थवाहस्याऽनुज्ञापनायां विधिमाहदुण्ड वि वियत्तगमणं, एगस्स वियत्त होइ भयणाओ। अप्पत्ताण निमित्तं, पत्ते सत्थम्मि परिसाओ।।९५२|| यत्र कः सार्थवाहः तत्र तमनुज्ञापयन्ति / ये प्रधानपुरुषास्ते ऽनुज्ञापयितव्याः / अथ द्वौ सार्थाधिपति ततो