________________ विहार 1320- अभिधानराजेन्द्रः - भाग 6 विहार द्रव्याद्यापदम् आदिशब्दादपरं वा कमपि प्रत्यपायं समापन्नः- प्राप्तो अपरीणामगमरणं, अइपरिणामा य होइ नि(च्छ)त्थक्का / भवति, तथा मिथ्यात्वस्याऽऽराधना-अनुषञ्जना भणिता, तथाहि- निग्गयगहणे चोइय, भणंति तइया कहं कप्पे ||15|| साधून अध्वनि व्यसनादिसमापन्नान् दृष्ट्वालोको ब्रूवात्-अहो अमीषां | तत्राध्वनि गच्छतामेषणीयाऽलाभे पञ्चकम, यदियतम-याऽनेषणीयतीर्थकरेणैतदपि न दृष्टं यदेवंविधो बहुप्रत्यपायः पन्था न प्रतिपत्तव्यः / मपि गृह्यते तचापरिणामको न गृह्णात्रि अगृह्णानस्य तस्य मरणं भवेत्।ये अथ विराधना भाव्यते। सा च द्विधा-आत्मनि, संयमे च। पुनरपरिणामकास्ते अकल्पनीयग्रहणं दृष्ट्वा 'नि(त्थ)च्छक्का' निर्लज्जा तत्राऽऽत्मदिराधनामाह भवन्ति, ततश्चाध्वनो निर्गताः सन्तोऽकल्पग्रहणं कुर्वाणा गीतार्थाः वायखलुवायकंडग-आवडणं विसमखाणुकंटेसुं। प्रतिनोदिता आर्या ! मा गृह्णीध्वमकल्पम्। ततस्ते-ब्रुवते तदा अध्वनि वाले सावयतेणे, एमाइ हवंति आयाए||११|| वर्तमानानां कथभकल्पत-कल्पनीयमासीत्। अध्वानं गच्छतः खलुका-जानुका,जानुकादिसन्धयो वातेन गृह्यन्ते तेणभयोदककछे, रत्तिं सिग्घगतिं दूरगमणे वा। 'वायकंडय' त्ति जङ्घायां वातने कण्टका उत्तिष्ठन्ते, विषमे वा स्थाणौ वा वहणावहणे दोसा, बालादी सल्लविद्धे य / / 616|| आपतनं-प्रस्खलनं भवति, कण्टका वा पादयोलगेयुः व्याला वा श्वापदा स्तेनभये दण्डकचिलिमिलिकां विना उदककार्ये चर्मकरकं गुलिका वा उपद्रवेयुः। एवमादिका आत्मविराधना मन्तव्या। खोलिकां विना यत् प्राप्नुवन्ति रात्रौ सार्थवशेन शीध्रगतौ दूरगमने वा संयमविराधना नाम उपस्थिते, तलिकाभिर्विना बालवृद्धादयः प्रपतन्ति तान् यदि कापोतिछकायाण विराहण, उवगरणं बालवुद्धसेहाय। कया वहन्तितदास्वयं परिताप्यन्ते। अथ कापोतिकया न वहन्तिततस्ते पढमेण व बिइएणव, सावयतेणाय मिच्छा य||१२|| परिताप्यन्ते। शल्यविद्धाः शस्त्र-कोशकेन विना शल्ये अनुध्रियमाणे अस्थण्डिले स्थाननिषदनानि कुर्वन् पृथिव्यादीनां षण्णां कायानां परितापनादिकं प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम्। यत एवमतो निष्कारणे विराधनां करोति, उपकरणं नन्दीप्रतिग्रहादि गृह्णाति, ततो भारेण अध्वान प्रतिपत्तव्यः। वेदनादयो दोषाः / अथ न गृह्णाति तत उपकरणेन विना यत्प्राप्नुवन्ति कारणे तु प्रतिपद्यमानानामयं क्रमः-- तन्निष्पन्नं प्रायश्चित्तम्। बालवृद्धशैक्षाश्च प्रथमेन वा द्वितीयेन वा परीषहेण बिइयपयगम्म माणे, मम असतीय पंथें जतणाए। परिताप्यन्ते, साधवो वा श्वापदैर्भक्ष्यन्ते, स्तेनैरुपकरणमपहियते, परिपुच्छिऊण गमणं, अछिण्णे पल्लीहि बइगाहिं / / 17 / / म्लेच्छा वा क्षुल्लकानपहरेयुर्जीविताद्वा व्यपरोपयेयुः। द्वितीयपदे अध्वनि गम्यमाने प्रथमं मार्गेण, मार्गस्याऽसति पथि, अथोपकरणपदे विशेषतो व्याख्यानयति पथाऽपि यतनया गन्तव्यम् / तत्र च जनं परिपृच्छ्य यः पल्लीभित्रउवगरणगेण्हणोभा-रवेदणा तेणगम्मि अहिगरणं / जिकाभिर्वा अच्छिन्नः पन्थाः तेन गमनं विधेयम्, तदभावे छिन्नेनाऽपि। रीयादिअणुवओगो, गोम्मियभरवाहउड्डाहो।।१३|| वृ० 1703 प्रक०। (आगाढविषयः ‘आगाढ' शब्दे द्वितीयभागे 86 पृष्ठे उपकरणं-नन्दीप्रतिग्रहाध्वकल्पगुणिकादि यदि गृह्णन्ति ततो भारेण गतः।) महती वेदना ज्ञायते, बहूपकरणाश्च स्तेनानां गम्या भवन्ति। हृतेषु अथ आगाढविषये कर्तव्यतां स्पष्टयतिचापकरणेषु असंयतेन परिभुज्यमानेषु अधिकरणं, भाराक्रान्तानां च, असिवे अगम्ममाणे, गुरुगा नियमा विराहणा दुविहा। यदि वा-अनुपयागो भवति, बहूपकरणान् वा दृष्ट्वा गौल्मिका:- तम्हा खलु गंतव्वं, विहिणा जो वण्णिओ हेट्ठा / / 627|| स्थानपाला उपद्रवेयुः, लोको वा ब्रूयात्-अहो बहुलो लोभो भारवहाश्च अशिवे समुत्पन्ने सति यदिन गम्यते ततश्चत्वारो गुरवः, तत्रच तिष्ठतां एते एवमुड्डाहो भवति। नियमात् द्विविधा संयमाऽऽत्मनो विषया आत्मनः परस्य चेति विराधना / (31) अथैतदोषादुपकरणभुज्झन्ति ततो यत्नेन विना यत्प्राप्नुवन्ति यत एवं तस्मात् खलु-निश्चितं विधिना गन्तव्यम्।कः पुनर्विधिरित्याहतन्निष्पन्नं प्रायश्चित्तम् योऽधस्तादोघनिर्युक्तौ "संवच्छर वारसए, ण होहि असिवं ति ते तओ चम्मकरगसत्थादी, दुलिंगकप्पे अचिलिमिणिअगहणे / विति।" इत्यादि गाथाभिर्वणितः। शेषाण्यप्यवमौदर्यादीनि निदानानि -तसविपरिणमुड्डाहो, कंदाइवधो य कुच्छा य॥११४|| यथैवौघ-निर्युक्तौ तथैव वक्तव्यानीति। पूर्वार्द्धपश्चार्द्धपदानां यथासंख्येन योजना कार्या, तद्यथा-चर्मकरकं यदि उवगरण पुव्वभणियं, अप्पडिलेहिंति चउगुरुअआणा। न गृह्णन्ति ततस्त्रसानां-पूतरकादीनां विराधना, शस्त्रकोशस्यादि- ओमाणपंत सत्थिय अतिपंतिय अप्पपत्थयणे // 21 // शब्दात्-गुलिकाखोलादीनामग्रहणे कण्टकादिशल्यविद्धानां शैक्षादीनां उपकरणं पूर्वभणितं चर्मकरकादिकं तदगृह्णानस्य चतुर्गुरुकाः, सार्थ च विपरिणामो भवति, लिङ्गद्वयं-गृहिलिङ्गम् , अन्यपाषण्डिकलिङ्ग च। वा यदि न प्रत्युपेक्षन्ते तदापि चतुर्गुरवः, आज्ञादयश्च दोषाः / सार्थः तयोरुपकरणे अगृह्यमाणे स्वलिङ्गेनैव रात्रौ भक्तग्रहणे पिशिताऽऽदिग्रहणे कदाचिदवमानेन स्वपक्षपरपक्षकृतेनातीवोद्विजितो भवेत्, यद्वा-सार्थिका वा उड्डाहः स्यात् अध्वकल्पं विना कन्दमूलादीनां वधो भवति, चिलिमि- अतिप्रान्तिका वा सार्थचिन्तकाः प्रान्ताः भवेयुः अल्पपथ्यदनो वा-- लिकाया अग्रहणे उज्ज्वल्यां भुजानान् विलोक्य जनो जुगुप्सां कुर्यात्।। स्वल्पशम्बलः स सार्थः। अत एतद्दोषपरिहारार्थ सार्थः प्रत्युपेक्षितव्यः।