________________ विहार 1316 - अभिधानराजेन्द्रः - भाग 6 विहार ईर्या शोधयन्ति / यथा चैतदसत्यं तथा सर्वमप्यमीषामसत्य मिथ्यात्वं निम्नोन्नते प्रपतेत्, स्थाणुना वा कण्टकैर्वा विध्येत। आत्मसमुत्थं स्तेनास्थिरीकृतमुत्पादितं वा भवति, तथा यतिवेषेण नूनममी स्तेनाः पर्यट- दिना वा अहेतुविराधनस्वचित्तविकल्पेनोत्प्रेक्षितमकस्माद्यं रात्रौ मार्गे न्तीतिकृत्वा ग्रहणाऽऽकर्षणादिपदेषु विधीयमानेषु महान् प्रवचनस्योड्डाहो गच्छतो भवेत्। भवेत्। अथात्रैव द्वितीयपदमाहसंजमविराहणाए, महव्वया तत्थ पढमछक्काया। कप्पइ गिलाणगट्ठा, रत्तिं मग्गे तहेव संझाए। बिइए अतेण तेणं, तइएऽदिन्नं तु कंदाई ||10|| पंथो य पुष्वदिट्ठो,आरक्खिउ पुष्वभणिओय ||606|| संयमविराधना द्विविधा-मूलगुणविषया, उत्तरगुणविषया वा। मूलगुण- ग्लानो-रोगातः स एकस्माद्गाभाद्गामान्तरं नेतव्यो, यद्वाग्लानः विषयायां व्रतानि विराध्यन्ते, तत्र प्रथमे महाव्रते रात्रावचक्षुर्विषयतया कश्चिदपरत्र ग्रामादौ सञ्जातः, तदर्थं तत्र गन्तव्यम् / एवं ग्लानाथ रात्रौ षट्कायाः पृथिव्यादयो विनाशमश्नुवते द्वितीये रजन्यामयं स्तेन इति वा सन्ध्यायां वा मार्गेगन्तुं कल्पते, येनच यथागन्तव्यं सच पूर्वमेव दृष्टः भाषेत्, तृतीये कन्दमूलादिकमदत्तं-स्वामिना अवतीर्णं गृह्णीयात्। प्रत्युपेक्षितो यथा भवति तथा कर्त्तव्यम्, आरक्षिकश्च पूर्वमेव भणितव्यो अथवा यथा वयं ग्लानकारणेन रात्रौ गमिष्यामः भवद्भिर्न किमपिछलंग्रहीतव्यम्, दिय दित्ते विसचित्ते, जइतेन्नं किमुय सव्वरीविसए। एवमुक्ते तेनानुज्ञाते सति गच्छन्ति। गतं मार्गद्वारम्। जेसिंच ते सरीरा, अविदिना तेहिं जीवेहिं / / 10 / / अथ पथिद्वारमाहयद्वा-कन्दादिकं स्वामिना दत्तं गृह्णाति तथाऽपि सचित्तमिति कृत्वा दुविहो य होइपंथो, छिन्नद्धाणतरं अछिन्नं च / जिनैस्तीर्थकरैर्नानुज्ञातमिति दिवाऽपि स्तैन्यं भवति, किं पुनः शर्वरी छिन्नम्मि नत्थि किंचि, अछिन्नपल्लीहि वइगाहिं / / 607|| रात्रिस्तद्विषये, तदा गायरीं गृह्णतः 'जेसिं' येषां जीवानां तानि कन्दादीनि द्विविधश्च भवति पन्थाः, तद्यथा-छिन्नाध्यान्तरम्, अच्छिन्नाध्वान्तरं शरीराणि ते वैरवितीर्णानि गृह्णतः तृतीयव्रतभङ्गो भवति। च। छिन्नंग्रामादिरहितमध्वलक्षणं, यदन्तरमपान्तरालं,तद्विपरीतमच्छिपंचेंमे अणेसणादी, छटे कप्पो व पढमबिइया वा। नाध्वान्तरम्। तत्र छिन्ने पथिग्रामनगरपल्लीव्रजिकानां किश्चिदेकतरमपि नाऽस्ति सर्वथैव शून्यत्वात्, यः पुनरच्छिन्नः पन्थाः स पल्लीभिजिभग्गवओ त्तिय जातो, अपरिणतो मेहुणं पि वए।।९०३|| काभिर्वा युक्तो भवति। पञ्चमे महाव्रते अनेषणीयमादिशब्दात्-आकीर्णविकीर्ण हिरण्यादिकं छिन्नेण अछिन्त्रेण य, रत्तिं गुरुगा य दिवसतो लहुगा। च गृह्णतः परिग्रहो भवति, षष्ठे रात्रिभक्तव्रते अध्वकल्पं भुञ्जीत पढमबीए उड (ख)हरे पवजण, सुद्धपदे सेवतीजं च / / 608|| व' ति प्रथमपरीषहाऽऽतुरो वा रजन्यां भुञ्जीत वा पिवेद्वा / एवं षष्ठव्रत अनन्तरोक्तेन छिन्नेन वा अच्छिन्नेन वा पथा व्रजतो रात्रौ चतुर्गुरुकाः, विराधना / ततश्चभग्नव्रतोऽहमिति बुद्ध्वा / मैथुनमपि व्रजेत्- सेवेत। दिवा गच्छतश्चतुर्लधुकाः, अत एव यत्रो बादराः पूर्यन्ते त्र यद्यध्यानं यदा-योऽद्याप्यपरिणतः स सार्थे व्रजति सति कायिक्यादिनिमित्तम प्रतिपद्यन्तेतदा शुद्धपदेऽप्येतत् प्रायश्चित्तम्, यचाकल्पनीयादिकं किमपि पसृतः सन् कांचिदविरतिकामप्यपसृतां विलोक्याल्पसागारिके प्रति सेवतेतन्निष्पन्नं पृथक् प्रायश्चित्तमापद्यते। सेवेत। भाविता मूलगुणविराधना। इदमेव स्पष्टतरमाहउत्तरगुणविषयां वदति उद्धहरे सुभिक्खे, खेमे निरुवहवे सुहविहारे। इरियादिसोहि रत्ति, भासाए उच्चसहवाहरणं। जइ पडिवज्जइ पंथं, दप्पेख परं न अनेणं // 606|| नय आदाणुस्सग्गे, सोहए काइ ठाणाई 180|| ऊवदरे अनन्तरोक्ते सुभिक्षे-सुलभभक्षे क्षेमे स्तेनपरचक्रादिरात्रावीर्यादीनांसमितीनामशोधिर्भवति, तत्राचक्षुर्विषयत्वेनेर्यासमिति भयरहिते, निरुपद्रवे-अशिवायुपद्रववर्जिते सुखविहारेसुखेनैव मासपथो विप्रनष्टानां साधूनामुचशब्देन व्याहरणं कुर्वन् भाषासमिति मुपल कल्पविधिना विहर्तुं शक्ये एवंविधे जनपदे सति यदि पन्थानं वा क्षणत्वादुदकाद्रादिमपश्यन्नेषणासमिति तथा अप्रत्युपेक्षिते'ठाणाइ'त्ति-- प्रतिपद्यते / कथमित्याह-परं केवलं दर्पण देशदर्शनादिनिमित्तं न स्थाननिषदनादीनि कुर्वन्नादाननिक्षेपसमितिमस्थण्डिले 'काइ' त्ति ज्ञानादिना पुष्टालम्बनेन। कायिकी व्युत्सृजन उत्सर्गसमितिं च न शोधयति / एषा सर्वा संयम ततः किं भवतीत्याहविराधना। आणा न कप्पइत्तिय, अणवत्थपसंगताएँ गणणासो। अथाऽऽत्मविराधनामुपदर्शयति वसणादिसमावण्णे, मिच्छत्ताऽऽराहणा मणिया।।९१०॥ वाले तेणे तह सा-वए य विसमे य खाणुकंटे य। आज्ञा-न कल्पते अध्वानं गन्तुमितिलक्षणा भगवतां विराधिता आकम्ह भय समुत्थे, रत्तिं मग्गे भवे दोसा / / 605|| भवतीति, अनवस्था यद्येष बहुश्रुतोऽप्येवमध्वानं प्रतिपद्यतेततः किमहं रात्री मार्गे गच्छतः एते दोषाः, व्यालेन-सादिना दश्यते, स्तेनैरुप- | न प्रतिपद्ये एवमनवस्थातः प्रसङ्गेनपरम्परया सर्वस्याऽपि गणस्य करणं संयतो वा हियते, सिंहादिभिर्वा श्वापदैरुपयेत्, विषमे वा | - नाशश्चारित्रव्यवच्छेदः प्राप्नोति।तथा अध्वानं प्रतिपन्नः सन् सदाव्यसनं