________________ विहार १३०८-अभिधानराजेन्द्रः - भाग 6 विहार थोचितं संहननाद्यौचित्येन नियमान्नियमेन विहरेदिति गाथार्थः। ग्रहणं विधेः स्पर्शनार्थमथवा प्रयोजनान्तरमेतच्छिष्यकविशेषादिविपराभिप्रायमाशङ्क्य परिहरति षयमेव, विशेषोऽपरिणामकादिर्विहरणशीलो वेतिगाथार्थः। उक्तं विहारमोतूण मासकप्पं, अन्नो सुत्तम्मि नऽत्थि उ विहारो। द्वारम्। पं०व०३ द्वार। ता कहमाइग्गहणं, कब्जे ऊणाइभावाओ ||866|| (20) मार्गयतनामधिकृत्याहमुक्त्वा मासकल्पं-- मासविहारम् अन्यः सूत्रे- सिद्धान्ते नास्त्येव से भिक्खू वा भिक्खुणी वा गामाणुग्गाम दूइज्जमाणे पुरओ विहारस्तथाश्रवणात् तत्कथं कस्मादादिग्रहणमनन्तरगाथायामेत- जुगमायाए पेहमाणे दळूण तसे पाणे उद्धटु पादं रीइशा दाशङ्कयाह-कार्येतथाविधे सतिन्यूनाऽऽदिभावात्-न्यूनाधिकभावा- साहटु वितिरिच्छंवा कट्टु पायं रीइला, सइ परमे संजयात्कारणात्तदादिग्रहणमिति गाथार्थः / मेव परिकमिजानो उजुयंगच्छिना, तओ संजयामेवगामाणुगामं एपि गुरुविहारा-ओविहारो सिद्ध एव एअस्स। दूइनिजा। से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे भेएण कीस मणिओ, मोहजयऽट्ठा धुवो जेण ||7|| अंतरा से पाणाणि वा बीयाणि वा हरियाणि वा उदए वा मट्टिआ नन्वेवमपि गुरुविहारात्सकाशाद्विहारस्सिद्धएव एतस्य उपस्थापित वा अविद्धत्थे सइ परकमे० जाव नो उजुयं गच्छिा , तओ साधोर्भेदेन किमिति भणितो विहार इत्याशङ्क्याह- मोहजया) संजयामेव गामाणुगाम दुइलिना। (सू०-११४) चारित्रविघ्रजयाय ध्रुवो येन कारणेन तस्य विहार इति गाथार्थः। स भिक्षुर्यावद् ग्रामान्तरं गच्छन् पुरतः-- अग्रतः- युगमात्रम् एतद्भावनायैवाह चतुर्हस्तप्रमाणं शकटोर्द्धसंस्थितं भूभागंपश्यन्गच्छेत्तत्रच पथि दृष्ट्वा इयरेसि कारणेणं, नीआवासो विदव्वओ हुज्जा। त्रसान्-प्राणिनः पतगादीन् 'उद्धटु ति पादमुद्धृत्याग्रतलेन पादपातभावेण उगीआणं, न कयाइ वि विहिपरायाणं ||5|| प्रदेशं वाऽतिक्रम्य गच्छेत् एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उतिक्षप्य वाऽग्रभागंपाष्णिकया इतरेषां-गुर्वादीनां कारणेन संयमवृद्धिहेतुना नित्यवासोऽप्येकत्र बहु गच्छेत्, तथा तिरश्चीनवापादं कृत्वा गच्छेत्, अयंचान्यमार्गाभावे विधिः। काललक्षणो द्रव्यतो भवेत्। अपरमार्थावस्थानरूपेण, भावतस्तुपरमा सति त्वन्यस्मिन्पराक्रमेगमनमार्गे संयतः सन् तेनैव पराक्रमेत्-- गच्छेत् र्थेनैव गीतानां गीतार्थभिक्षणां न कदाचिदपि नित्यवासो भवति / किं न ऋजुनेत्येवं ग्रामान्तरं गच्छेत्, सर्वोपसंहारोऽयमिति 'से' इत्यादि, भूतानाम्-विधिपरायणानां; यतनाप्रधानानामिति पाथार्थः / उत्तानार्थम्। आचा०२श्रु०१चू०३अ०१ उ०। (पथिषट्कायप्रतिसेवना ____ अत्रैव विधिमाह 'मूलगुणपडिसेवणा' शब्दे पञ्चभागे 343 पृष्ठे उक्ता।) गोअरमाईआणं, एत्थं परिअत्तणं तु मासाओ। (21) यत्र अन्तरा ग्रामे चौरास्तत्र न विहरेत्जहसंभवं निओगो, संथारम्मी विही भणिओ Imel से मिक्खू वा भिक्खुणी वा गामाणुगामं दूइछमाणे अंतरा से गोचरादीनामिति-गोचरबहिर्भूम्यादीनामत्र-विहाराधिकारे परावर्त्तनं विरूवरूवाणि पचंतगाणि दसुगायगाणि मिलक्खूणि अणायरितु केषाश्चित्कदाचिदौचित्येन मासादौ ऋतुबद्धे मासे वर्षासु च चतुर्यु याणि दुसन्नप्पाणि दुप्पन्नवणिजाणि अकालपडिबोहीणि यथासम्भवं सत्सु, गोचरादिष्वित्यर्थः, नियोगो-नियम एव संस्तारक अकालपडिभोईणि सइलाठे विहाराए संथरमाणेहिं जाणवएहिं परावर्तने विधिर्भणित इह तीर्थकरादिभिरिति गाथार्थः / नो विहारबडियाए पवजिजागमणाए, केवली बूया आयाणमेयं / प्रकृतोपयोगमाह तेणंबाला अयं तेणे अयं उवचरए अयं ततो आगए त्ति कटु तं एअस्स विपडिसेहा, निअमेणं दवओ विमोहुदए। भिक्खुं अकोसिज वा०जा उद्दविज वा वत्थं वा पत्तं वा कंबलं जइणो विहारखावण-फलमित्थ विहारगहणं तु / / 600|| वा पायपुंछणं वा अच्छिदिल वा मिंदिन वा अवहरित वा एतस्यापि विधिप्रतिषेधात् प्रतिषेधेन नियमेनावश्यन्तया द्रव्यतोऽपि परिहविज वा, अह भिक्खूणं पुव्वोवदिहा पतिण्णा०५, जं विहारेणापि मोहोदये सतियतेः-भिक्षोर्विहारख्यापनफलं विहारख्याप- | तहप्पगाराइं विरू-वरूवाइं पचंतियाणि दस्सुगायतणाणि० जाव नार्थमत्राधिकारे विहारग्रहणं कृतमाचार्येणेति गाथाऽर्थः / विहारवत्तियाए नो पवजिज वागमणाए तओ संजया गामाणुगामं प्रयोजनान्तरमाह दूइजिजा।। (सू०-१५५)॥ आईओ चिअपडिबंधवाणत्थं वहंदि सेहाणं। स भिक्षुग्रामांन्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथाविहिफासणऽत्थमहवा, सेहविसेसाइविसयं तु / / 101|| अन्तरा- गामान्तराले विरू परूपाणि-नानाप्रकाराणि आदितएवारभ्य प्रतिबन्धवर्जनार्थ स्वक्षेत्रादौ हन्दि शिक्षकाणां विहार- | प्रात्यन्तिकानि दस्यूना-चौराणामायतनानि-स्थानानि 'मि