________________ विहार 1307 - अमिधानराजेन्द्रः - भाग 6 विहार न्ति, तैश्च प्रविष्टः शेषाः साधवः स्पर्द्धकस्पर्द्धकैः प्रविशन्ति न पुनः तस्मात्खलु आलपनमाचार्येण कर्त्तव्यं स्वयमेवचतत्राऽऽचार्येणधर्मकथा सर्वेऽपि एकत्र पिण्डीभूयेति भावः / यश्च तत्र धर्मकथिकः स्थित आस्ते कार्या। (बृ०) (वसतिदानफलम् 'वसहिदाणफल' शब्देऽस्मिन्नेव भागे स सागारिकस्य धर्मकथां करोति, स च- 'अणायरिय' त्ति आचार्य 1051 पृष्ठे गतम्।) अथाऽऽचार्याणां धर्मकथने लब्धिर्न भवति तदा मुक्त्वाऽशेषसाधूनां ज्येष्ठार्याणामप्युत्थानंन करोति, मा भूत धर्मकथाया शिष्यधर्मकथालब्धिसम्पन्नं व्यापारयेयुः, ततः पश्चादाचार्याः प्रविशन्ति व्याघातः इति। वसतिं, तत्र च प्रविष्टानां भूयः पुनरिय मर्यादा-समाचारी। अथ वृषभाणां प्रविशतां शकुनाऽपशकुन तामेवाऽभिधित्सुराहविभागनिरूपणायाह मनाया पट्ठवणं, पवत्तगा तत्थ हॉति आयरिया। मइलकुचेले अब्म-गियल्ल पसणेय खुज वडभे य। जो उ अमाइल्लो, आवज्जइ मासियं लहुयं / / 742|| एयाइँ अपसत्थाई, हॉति उगाम अइंताणं // 736|| मर्यादा च समाचारी स्थापना च दानादिकुलानां तयोः प्रवर्तकास्तत्र खेत्तपडचरग तावस, रोगी विमला य आतुरा विजा। क्षेत्रे आचार्या भवन्ति। यश्च साधुर्मर्यादामाचार्यैः स्थापितांन पालयति स कासायवत्थउद्ध-लिया य कलंन साहिन्ति // 737 / / आपद्यते मासिकं लघुकम्। 'नदीतूरं' गाहा– 'समणं जयं' गाहा। चतस्रोऽपि गाथाः प्राग्वन्नवरं मर्यादामेवाहदक्षिणपाद्विामपार्श्वगामी गृहीते। पडिलेहण संथारग, आयरिए तिनि सेसें एकर। इत्थं वृषभेषु प्रशस्तैः शकुनैः प्रविष्टसु सूरयः विटियलक्खेवणया, पविसइ तावे व धम्मकही।।७५३|| क्षेत्रं प्रविशन्तिः सन्तः किं कुर्वन्तीत्याह उचारे पासवणे,लाउणिल्लेवणे अ अच्छणए। पविसंते आयरिए, सागारि उहोइ पुव्वदहव्वो। करणं तु अणुनाए, अणणुण्णाए भवे लहुओ 744|| अद्दठूण पविट्ठो, आवजइ मासियं लहुयं / / 738|| संस्तारकभूमीनां प्रत्युपेक्षणाम्- अवलोकनां कुर्वते, तत्राऽऽचार्यस्य 'पविसंते आयरिए' त्ति तृतीयार्थे सप्तमी, वसतिं प्रविशता आचार्येण तिस्रः संस्तारकभूभयो निरूपणीयाः / तद्यथा-एका निवाता, अपरा सागारिकः पूर्वमेव द्रष्टव्यो भवति। अथ सागारिकमदृष्टव प्रविष्ट आचार्यः प्रवाता, तृतीया निवातप्रवाता। शेषाणां साधूनामेकैकां संस्तारकभूमि तत आपद्यते मासिकं लघुकम्। यथारत्नाधिकतया अर्पयन्ति न यथा कथञ्चिदिति। तैश्च तदानीमात्मीअथाचार्यमायान्तं दृष्ट्वा धर्मकथी किं करोतीत्याह-- यविण्टिकानामुत्क्षेपणं कर्त्तव्यं येन नास्ति क्षिप्तः सुभूमिभागः प्रतिनियतः परिमाणच्छे देनाऽऽगम्यते तदा च धर्मकथी संस्तारकग्रहणार्थ आयरियडब्भुट्ठाणे, ओभावणबाहिरा अदक्खिन्ना। धर्मक्रथामुपसंहृत्य प्रतिश्रयाभ्यन्तरे प्रविशति। तद्यथा-क्षेत्रप्रत्युपेक्षकाः कहणं तु वंदणिज्जा, अणालवंतेऽपि आलावो // 739 / / शय्यातरानुज्ञातां भुवं ग्लानाद्यर्थ दर्शयन्ति, यथा इयति प्रदेशे उच्चारधर्मकथिना आचार्याणामभ्युत्थानं कर्त्तव्यं, यदि न करोति तदा अपभ्रा परिष्ठापनमनुज्ञायते न ऊर्द्धवम् / एवं 'पासवणे' त्ति प्रश्रवणभूमिम् जनालाघवमाचार्याणां भवति, नूनं नामधारक- एवाऽयमाचार्यो नाऽस्य 'अलाउए' त्ति अलाबूनि-तुम्बकानि तेषां कल्पकरणप्रायोग्यं प्रदेश किमप्याज्ञैश्वर्यं विद्यते। लोकव्यवहारस्य बाह्या अमी, यतः पञ्चानाम निर्लेपनं तस्य स्थानम् 'अच्छणए' त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, प्यङ्गुलीनां तावदेका ज्येष्ठा भवति / तथा-अदाक्षिण्याद्-गुरूनपि प्रति एतानि तथैव दर्शयन्ति / ततो य एव शय्यातरेणानुज्ञातोऽवकाशस्तएतेषां दाक्षिण्यं नाऽस्तीतिशय्यातरश्चिन्तयति-'कहणंतु त्ति शय्या त्रैवोच्चारादीनां करणं भवद्भिरादिष्टम्, अननुज्ञाते त्ववकाशे कुर्वतो तरस्य धर्मकथिना कथनीयं यथा-वन्दनीया एते भगवन्त इति / ततो मासलधु, तद्रव्यान्यद्रव्यव्यवच्छेदादयश्च दोषाः। उक्ता मर्यादा। बृ०१ गुरुभिरनालपतोऽपि शय्यातरस्याऽऽलापः कर्तव्यः। उ०२ प्रक०। (स्थापनाकुलानि 'ठवणाकुल' शब्दे तृतीयभागे 1662 अथन कुर्वन्त्यालपनमाचार्यास्तत एते दोषाः पृष्ठेउक्तानि।) (पूर्वपश्चिमानां मासकल्पोनेति'मासकप्प' शब्देऽस्मिन्नेव खद्धा निरोवयारा, अग्गहणं लोकजत्तवोच्छेदो। भागे 267 पृष्ठे उक्तम् / ) (निर्ग्रन्थीनां मासकल्पः 'णिग्गंथी' शब्दे तम्हा खलु आलवणं, सयमेव य तत्थ धम्मकहा / / 740 / / चतुर्थभागे 2047 पृष्ठे गतः1) शय्यातरश्चिन्तयेत्-अहो आत्माभिमानिन एते वचसाऽपि नान्यस्य (16) मासकल्पादन्येऽपि विहाराः सन्तिगौरवं प्रयच्छन्ति, निरुपकाराः-कृतमप्युपकारं न बहु मन्यन्ते; कृतघ्रा अप्पडिबद्धो य सया, गुरूवएसेण सव्वभावेसु। इत्यर्थः / अग्रहणम्- अनादरो मां प्रत्यमीषां, लोकयात्रामप्येते न मासाइविहारेणं, विहरिज जहोचिअंनिअमा।| | जानन्ति / लोके हि यो यस्याश्रयदाना-दिनोपकारी स ततः स्निग्ध- अप्रतिबद्धश्च सदा; अभिष्वङ्ग रहित इत्यर्थः गुरूपदेशेन दृष्ट्याऽवलोकनमधुरसंभाषणादिकां महतीं प्रतिपत्तिमहतीति इत्थं हेतुभूतेन / क्वे त्याह-सर्वभावेषु चेतनाऽचेतनेष्वप्रतिबद्धः / कषायितस्तद्रव्यस्यान्यद्रव्याणां वा व्यवच्छेदनं कुर्यात् / यत एवं | किमित्याह- मासादिविहारेण समयप्रसिद्धेन विहरेत्, य