________________ विहार 1306 - अभिधानराजेन्द्रः - भाग 6 विहार इदमेव भावयति नैष्यामो नो गमिष्याम इत्युक्ते ये पूर्व क्रीतादयो वसतेर्भाटकसपठमदिणे समणुण्णा, सोही दुडी अकारणे परतो। मर्पणविक्रयणादयो दोषा वर्णितास्ते चैव अर्थः-प्रयोजनंतदभावोऽनर्थ तिदिस व समणुनाया, तओ परेणं भवे सोही // 628| तेन प्रयोजनमन्तरेणेत्यर्थः। तत्रग्रामे रसगोरसबहुलतया तेषां निष्क्रामतां प्रथमदिने तत्र ग्रामे वसतां समनुज्ञा प्रथमो दिवसस्तत्राऽनुज्ञात इति कालविलम्बलगनाचिकीर्षितमासकल्पे क्षेत्रे वसतिं शय्यातरो भाटकेन भावः। ततः परतो द्वितीयादिदिवसेष्वकारणे वसतां शोधिः-प्रायश्चित्तं समर्पयेत्, विक्रीणीत वा, धान्यादिना वा चिनुयात्, वटुकादीनां वा दद्यात् तस्याऽऽभवति; सा चानन्तरगाथायां वक्ष्यते। अथ तपः शोषितत्वादिक- ततस्तएवाऽऽत्मविराधनादयो दोषाः। कारणे तु तिष्ठतां यतना-एकं द्वौ मनन्तरगाथोक्तं कारणं वर्तते तत्र त्रीण्यपि दिनादि समनुज्ञातानि ततो चीन वा दिवसान् छित्त्वा यथा गन्तव्यं यथा विलम्बमन्तरेण तत् क्षेत्रं दिवसत्रयात्परतः शोधिः-प्रायश्चित्तं भवेत्। प्राप्यत इति भावः। तामेवाऽऽह एवमेतेन विधिना व्रजन्तस्तावद्गता यावन्मूलक्षेत्रं ततः सत्तरत्तं तवो होइ तओ छेओ पहावई। किमित्याहछएण छिन्नपरियाए, तओ मूलं तओ दुर्ग / / 726 / / भत्तऽडिया विखमगा, पुदिपविसंतु ताव गीयत्था। सप्तरात्रं यावत्तपो भवति ततः-सप्तरात्रानन्तरं छेदः प्रधावति, छेदेनाऽ- | परिपुच्छिय निहोसे, पविसंतिगुरुगुणसमिद्धा॥७३३|| प्यच्छित्रपर्याये साधौ ततो मूलं, ततो द्विकम्-अनवस्थाप्यपारा- | ते हि भक्तार्थिनः क्षपकाः वसन्तस्तत्र क्षेत्रे प्रविशन्ति भक्तार्थिनोचिकद्वयम्। भोक्तुकामाः क्षपकाः-उपोषिताः, तत्र च पूर्वं तावद्गीतार्थाः प्रविशन्तु, इदमेव व्याख्यानयति ततस्तैः गीतार्थः परिपृच्छा शय्यातरं प्रति, निर्दोष उपाश्रये सुनिश्चिते मासो लहुओ गुरुओ, चउरो लहुया य हो ति गुरुगाय। सति प्रविशन्ति गुरवो गुणसमृद्धाः / साऽभिप्रायकमिदं विशेषणम्-तेहि छम्मासा लहुगुरुगा, छेओ मूलं तह दुगं च // 730 // भगवन्तो गुरवो गुणैः समृद्धाः; अतोयदिप्रथमं प्रविश्य सव्याघातांवसतिं इह प्रथमदिवसे वसन्तोऽनुज्ञाता एव पढमदिणे समणुण्ण' तिवचनात्, गत्वा प्रतिनिवर्तन्ते ततो भवति महानवर्णवादः-यथैतेषामेतदपि ज्ञानं द्वितीये दिवसे यदि मनोज्ञाऽऽहारलम्पटतया तत्र ग्रामे वसन्ति तदा लघुको नास्तीति ततः पश्चात्प्रविशन्ति। मासः, तृतीये गुरुकाः, चतुर्थे चत्वारो लघवः, पञ्चमे चतुर्गुरवः, षष्ठे . अथैनामेव गाथां विवरीषुराहषष्मासा लघवः, सप्तमे षण्मासा गुरवः सप्तरात्रानन्तरमष्टमे दिवसे छेदः, बाहिरगामे पुच्छा, उाणे ठाणवसहिपडिलेहा। नवमे मूलं, दशमे अनवस्थाप्यम्, एकादेश पाराश्चिकमिति। अथ तपः .... इहरा उगहियभंडा, वसहीवाधाय उड्डाहो // 734 // शोषित-शरीरादयस्ते ततस्त्रीणि दिवसानिवसन्तः प्रायश्चित्तं नाऽऽपद्यन्ते प्रत्यासन्ने बाह्यग्रामे उषिताः प्रत्युषसि विवक्षित-क्षेत्रस्योद्यानमागम्य "तिन्निवसमणुन्नाय'त्ति वचनात, चतुर्थे दिवसे वसतां लघुमासः पञ्चमे तत्र उद्याने तिष्ठन्ति / यैः क्षेत्रं प्रत्युपेक्षितं ते वसतिप्रत्युपेक्षणार्थ गुरुमासः, षष्ठे चतुर्लघवः, सप्तमे चतुर्गुरवः, अष्टमेषट् लघवः, नवमेषट् गुरवः, दशमे छेदः, एकादशे मूलं, दादशे अनवस्थाप्यं त्रयोदशे पाराञ्चि प्रत्युपेक्षन्ते, इतरथा यदि वसतिमप्रत्युपेक्ष्य प्रविशन्ति ततो मासलघु। कमिति विशेषचूर्ण्यभिप्रायः / बृहद्भाष्ये पुनरित्थमुक्तम्- "इक्किक्क सत्त सा वसतिरन्येषां प्रदत्ता भवेत्, ततो गृहीतभाण्डा:- गृहीतोपकरणा वारा, मासाईयं तवं तु दाऊण / छेओ वि सत्तसत्तओं, तिन्नि गमा तस्स वसतिव्याघाते सत्यपरां वसतिमन्वेषयन्त इतस्ततः पर्यटन्ति, तथापुव्वुत्ता॥१॥" पूर्वं पीठिकायाः तस्य छेदस्य ये त्रयोगमा उक्ताः तेऽत्राऽपि भूतांश्च दृष्ट्वा उड्डाहो भवेत्, यथा अहो निष्परिग्रहा निर्ग्रन्था इति। द्रष्टव्याः / तत्र यतः स्थानात्तपः प्रारब्धं तत आरभ्य छेदोऽपि दीयते; ततः किं विधेयमित्याहलघुमासादारभ्येत्यर्थः, इत्येको गमः / लघुपञ्चकादारभ्येति द्वितीयः, तम्हा पडिलेहिय सागुरुपञ्चकादारभ्येति तृतीयः / इदं सामान्यतः प्रायश्चित्तम्। हियम्मि पुष्वगतअसतिसारविए। विशेषत आह फु।' (फ) डगफु। (फ)पेवेसा, अणणुण्णाए निका-रणे य गुरुगाइयं चउण्हं पि। कहणा न य उहणायरिए / / 73|| गुरुगा लहुगा गुरुगो, लहुओ मासो य अच्छंते // 731 // तस्माचिलिमिलीं प्रोञ्छ्य दण्डकप्रोञ्छने गृहीत्वा वसतिं प्रत्युपेक्ष्य यदि अननुज्ञाते दिवसत्रयादूज़ निष्कारणेवा-कारणं विना प्रथमदिवसादूर्ध्व सा नान्येषां प्रदत्ता तदा 'साहियम्मि' त्ति शय्यातरस्य आचार्या आगताः गुर्वादीनां चतुर्णामपि तिष्ठतां यथाक्रमं गुरुका लघुका गुरुको लघुकश्च सन्तीति कथयन्ति। यदि पूर्वगताः क्षेत्रप्रत्युपेक्षकास्तत्र सन्तितदातैः प्रागेव मासः / इयमत्र भावना-आचार्य-स्याऽननुज्ञाते निष्कारणे दा तिष्ठत वसतिः प्रमार्जितैव / अथ न सन्ति ततः स्वयमेव 'सारविए त्ति सम्मार्जिते श्वत्वारो गुरवः वृषभस्य चत्वारो लघवः, अभिषेकस्य गुरुमासो, भिक्षोलघुमासः। प्रतिश्रये द्वारे च चिलिमिलीं वध्वा धर्मकथकमेकं मुक्त्वा व्यावृत्त्य गुरूणां आह किं निमित्तमित्थं प्रायाश्चित्तमापद्यते / उच्यते निवेदयन्ति, ततोवृषभास्तथैवाक्षान्गृहीत्वा शकुनान् परीक्षमाणाः प्रविशनेहासु ति य दोसा,जे पुष्वं वणिया कइयमादी। १-फुड्ग' शब्दो लघुतर- गच्छैकदेशवाचकः / अत्र न सोऽर्थः प्रतीयते। ते चेव अणट्टाए, अच्छंते कारणे जयणा // 732| २.अत्र- 'फडा' शब्दः, प्रतीयते। ३-तथा-'फड्डु' शब्दश्च /