SearchBrowseAboutContactDonate
Page Preview
Page 1329
Loading...
Download File
Download File
Page Text
________________ विहार 1305 - अभिधानराजेन्द्रः - भाग 6 विहार अथाऽस्या एव गाथायाः कानिचित् पदानि विवृणोति विरिञ्चन्ति विभज्य गृह्णन्ति, तत्र च तथाऽभिग्रहिका बालवृद्धादीनापडिलेते विय विंटिया उ काउं कुणंति सज्झायं। मुपधिरस्माभिर्वोढव्य इत्येवं प्रतिपन्नाभिग्रहाः सन्ति ततस्ते परस्पर चरिमा उग्गाहेउं, सोचा मज्झाहि वचंति 715 // विभज्य गृहन्ति। ते साधवः प्रभाते, प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिकां कुर्वन्ति, अथ न सन्त्याभिग्रहिकाः ततः को विधिरित्याहविण्टिकां कृत्वा स्वाध्यायं कुर्वन्ति, तावद्यावचरमापादोनपौरुषी। ततः आयरिओवर्हि बाला-इयाण गिण्डंति संघयणजुत्ता। पात्रकाणि प्रत्युपेक्षणापूर्वमुद्ग्राह्य ग्रन्थिदानादिना सज्जीकृत्य ततोऽर्थं दो सुत्ति उण्णिसंथारए य गहणेपासेणं // 72 // श्रुत्वा मध्याहे प्रहरद्रयं समाप्य व्रजन्ति। आचार्योपधिं बालादीनांचोपधिं गृह्णन्ति संहननयुक्ताः अनाभिग्राहिका कथमित्याह अपि सन्तो ये समर्थाः साधवः। कथमित्याह-द्वौ सौत्रिकौ कल्पोपक:तिहिकरणम्मि पसत्थे, णक्खत्ते अहिवईण अणुकूले। ऊर्णिणकाकल्पः संस्तारकः, चशब्दादुत्तरपट्टकश्च / एतेषामाचार्यादिचित्तूण णिति वसभा, अक्खे सउणे परिक्खंता // 716 // सम्बन्धिनां गहणेक्कपासेणं' तिसप्तम्यर्थे तृतीया एकस्मिन्पार्वे एकत्र स्कन्धे ग्रहणं कुर्वन्ति, द्वितीयेऽनुपार्वे आत्मीयमुपधिं स्थापयन्ति। तिथिश्च-नन्दाभद्रादिका, करणं च-ववादिकं, तिथिकरणं तस्मिन्नु अथ 'खग्गूढ' त्ति एवं विवृणोतिपलक्षणत्वाद्वारयोगमुहूर्तादिषु प्रशस्तेषु, नक्षत्रे चाऽधिपतीनामाचार्याणामनुकूलं वहमाने सति, किमित्याहअक्षान् गुरूणामुत्कृष्टो रत्तिं न चेव कप्पइ, नीयदुवारे विराहणा दुविहा। पधिरूपान् गृहीत्वा वृषभा गीतार्थ-साधवः शकुनान् परीक्षमाणा पण्णवणबहुतरगुणा, अणिवीओ व उवहीवा / / 725 / / 'निति-निर्गच्छन्ति। कश्चित् धर्मश्रद्धालुतया खग्गूढतया वा प्राऽऽह-- रात्रौ न चैव कल्पते __ आह-किमर्थं प्रथममाचार्या न निर्गच्छन्ति ? उच्यते विहर्तुं यतः-'नीयदुवारंतमस कोट्ठगपरिवजए' त्ति वचनात्, दिवाऽपि तावन्नीचद्वारे कोष्ठके प्राणिनां कण्टकादीनां चोपलभ्यमानतया द्विविधा वासस्सय आगमणं, अवसउणे पट्ठिया नियत्ताय। संयमात्मविराधना भवति, इति कृत्वा प्रवेष्टुं न कल्पते, किं पुनः रात्री ओभावणा उ एवं, आयरियो मग्गओ तम्हा / / 717 विहर्तु कल्पिष्यते। इत्थं बुवाणस्य तस्य प्रज्ञापना कर्तव्या। यथावदवर्षणं वर्षा वृष्टिस्तस्यागमनं दृष्ट्वा अपशकुने वा दृष्ट वृषभाः प्रस्थिताः रतक्षेत्रस्य गन्तव्यतया बहुतरा गुणसेवा बालवृद्धस्य गच्छस्य साम्प्रतं सन्तो निवृत्ता अपिन लोकापवादमासादयन्ति सामान्यसाधुत्वात्, यदि रात्रौ गमने भवति, इत्थमपि प्रज्ञापितो यदि नेच्छति ततो द्वितीयः सहायो पुनराचार्या वृष्टिमपशकुनान् वा विज्ञान निवर्तते तत एवमपभ्राजना दीयते उपधिर्वा तस्य जीर्ण उपहतश्च समर्प्यते मा सारतस्तदीयोपधिः भवति, यथा-यदेतद् ज्योतिषिकाणां विद्वानं तदप्यमी आचार्या न स्तेनैगुह्येत, मा वा रात्रौ सुप्तस्योपहन्येत इति। तदेवमुक्तविधिना ततः बुध्यन्ते, अपरं किमवभोत्स्यन्ते, तस्मादाचार्या; मार्गतः-- पृष्ठतो क्षेत्रान्निर्गत्य सूत्रोक्तनीत्या गच्छन्ति। ग्रामे च प्राप्ताः क्षेत्रप्रत्युपेक्षका यत्र निर्गच्छन्ति, न पुरतः / अथ पुरतो गच्छन्ति ततो मासलधु / एतेन "के पूर्वं वसतिः प्रत्युपेक्षिता आसीत् तत्र प्रथम स्वयं गत्वा वसतिं निरूप्य वचंते पुरओ उ भिक्खुणो उदाहुआयरिय'ति पदंभावितम्। बृ०१३० ततो गच्छंतत्र प्रवेशयन्ति, तत्र रात्रावुषित्वा प्रभाते नामान्तरं गच्छन्ति। 2 प्रक०।। एवं वाअथ प्रशस्तेषु शकुनेषु सञ्जातेषु गुरवः किं कुर्वन्ति? वचंतेहि य दिट्ठो, गामो रमणियभिक्खसज्झाओ। इत्याह जं कालमणुन्नाओ, अणणुन्नाए भवे लहुओ // 726|| सिजायरेऽणुसासइ, आयरियो सेसगा चिलिमिलि तु। व्रजद्भिस्तैःसाधुभिः कश्चिद्ग्रामो दृष्टः, कथंभूतो-रमणीयं सुखप्राप्तत्वेन काउंगिण्हंतुवहिंसारविय पडिसया पुदि॥७२२|| मनोज्ञभक्तपानलाभेनच भैक्षम् अत एव च रमणीयः स्वाध्यायश्च यत्र स शय्यातराननुशासते आचार्याः यथा-व्रजामो वयं भवद्भिः धर्मकर्मण्य- रमणीयभिक्षस्वाध्यायः। एवंविधो ग्रामोऽयं यावन्तं कालमेकदिवसलक्षणं प्रमत्तैर्भवितव्यमिति, शेषास्तु साधवः चिलिमिलिं कृत्वा बद्ध्वा तदन्त- स्थातव्येनाऽनुज्ञातः तावन्तं कालं वसन्तो न प्रायश्चित्तभाजो भवन्ति। रिताः सन्तः उपधिं गृह्णन्ति-सञ्चयन्तीत्यर्थः / कथंभूताः? सारवितः- अनुज्ञाते द्वितीयादिषु दिवसेषु वसतां लघुको मासो भवेत्। सम्मार्जितः प्रतिश्रयो यैस्ते सारवितप्रतिश्रयाः पूर्व प्रथमम्। अथवा. अथ कः कियदुपकरणं गृह्णातीत्युच्यते तवसोसिय उव्वाया, खलु लुक्खाहारदुम्बला वाऽवि। बालाईया उवहि,जं वो तरंति तत्तियं गिण्हे। एग दुग तिन्नि दिवसे, वयंति अप्पाइया वसिउं // 727|| जहण्णे णजहाजावं, सेसं तरुणा विचिंति / / 723 / / तपसा-षष्ठाऽष्टमादिना ये शोषिताः, ये उदाता अतीव परिश्रान्ताः, ये बालवृद्धराजप्रव्रजितादयो यावन्मात्रमुपधिं वोढुं शक्नुवन्ति तावन्मात्र- | च 'खलु' ति कर्कशक्षेत्रादायाताः, ये वा रूक्षाहारभाजित्वात् दुर्बलाः मेव गृह्णन्ति, यदि च सर्वथैव न शक्नुवन्ति तदा जघन्येन-सर्वस्तोकतया एते एकं वा द्वौ वा त्रीन् वा दिवसान् तस्मिन् ग्रामे उषित्वा स्थित्वा यथाजातमुपधिं गृह्णन्ति, शेषं-बालादिसत्कमुपकरणं तरुणाः साधवः / आप्यायिता मनोज्ञाऽऽहारैः स्वस्थीभूता अपरं ग्रामं व्रजन्ति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy