________________ विहार 1269 - अभिधानरांजेन्द्र:- भाग 6 विहार वसतिकरणे पूजा च वस्त्रपात्रादिभिः सत्कारश्चाभ्युत्थानादिना साधूनां | धीयते कालतोरात्रौ दिवा वा अवेलायामुच्चारस्य प्रश्रवणस्य वा व्युत्सर्जन भवति। स्कन्धप्रदेशे पृष्ठदेशे च वसतौ सत्यां साधुभिरितस्तत आगच्छ- भावतोग्लानस्यापरस्य वा प्राघूर्णकादेर्निवातप्रवाताधवकाशस्थापनेन द्भिर्भरो भवति। पोट्टे-उदरप्रदेशे वसतौ गृह्यमाणायांधावतो-नित्यतृप्तो समाधिसम्पादनमित्युक्तेयदनुजानातिततः सुन्दरम्। अथ यात्-मया वृषभो वृषभपरिकल्पना-गृहीतवसतिनिवासी साधुजनो, भवतीत्येवं युष्मभ्यं वसतिरदत्ता अहमन्यं युष्मदीयं प्रायोग्यं न जानामि, ततो यः परीक्षा प्रशस्त-स्थानव्युदासेन प्रशस्तेषु स्थानेषु स्त्रीपशुपण्डकवर्जिता प्राग भोजनदृष्टान्ते उद्दिष्टः स उपदिश्यते 'कूरुवमेति कूरोभक्तं तस्योपमा वसतिरन्वेषणीया। यथा केनचित्कस्याऽपि पार्श्वे कूरः प्रार्थितस्तेन च दत्तः, ततस्तस्य तदन्वेषणे चाऽयं विधिः स्नानासनभोजनादी केनावगाहिमसूपनानाविधव्यञ्जनादीन्यपि देउलिय अणुण्णवणाऽणुनविए तम्मि जंच पाउग्गं / दीयन्ते, एवं भवताऽपि वसतिं प्रयच्छता सर्वमपि प्रायोग्यं दत्तमेव भवति, भोयणकाले किचिर, सागरसरिसा य आयरिया // 667 / / परं तथाऽपि वयं भवन्त भूयोऽपि तृतीयव्रतभावनामनवर्तयन्तोऽनु ज्ञापयाम / एवमुक्ते स सर्वमपि प्रायोग्यमनुजानीयात्ततो यत्र यदुचारादि देवकुलिका-यक्षादीनामायतनं तत्पार्श्ववर्त्तिनो वागताः, आह व्युत्सर्जनमनुज्ञातं तत्तत्र विधेयम्। किमर्थं देवकुलिकाया निबन्ध उच्यते, सा प्रायेण ग्रामादीनां बहिर्भवति, यत आहसाधुभिश्चोत्सर्गतो बहिः स्थातव्यम्, देवकुलिका च विविक्तावकाशा भवति, अतः प्रथमतस्तस्या अनुज्ञापना कर्तव्या। अथ नाऽस्ति उचारे पासवणे, अलाउनिल्लेवणे य अच्छणए। देवकुलिका बहिर्वा सप्रत्यपाया ततो ग्रामादेरन्तः प्रतिश्रयोऽन्विष्यते करणं तु अणुनाए, अणणुण्णाए भवे लाओ।।६७१।। यस्तत्र प्रभुः सन्दिष्ठो वासप्रायोग्यं वक्ष्यमाणामनुज्ञाप्यतेअनुज्ञापितेसति उचारस्य प्रश्रवणस्य अलाबुनिर्लेपनस्य पात्रप्रक्षालनस्य 'अच्छणए' तस्मिन् यच तेन प्रायोग्यमनुज्ञातं तस्य परिभोगः कार्यः / अथाऽसौ त्ति स्वाध्यायाद्यर्थमवस्थानस्य गाथायां षष्ठ्यर्थे सप्तमी, करणं-- नानुजानीते प्रायोग्यं ततो भोजनदृष्टान्तः कर्तव्यः। तथा कियचिरंक्रालं समाचरणं शय्यातरेणाऽनुज्ञाते प्रदेशे कर्त्तव्यम् / अथाऽनुज्ञाते अवकाशे भवन्तः स्थास्यन्तीति पृष्ट अभिधातव्यं यावत्भवतां गुरूणां प्रतिभासते, उच्चारादिकं करोति / तदा लघुको मास इति। गतं भोजनद्वारम्। कियन्तो भवन्त इहावस्थास्यन्ते इति पृष्ट वक्तव्यं सागरः- समुद्रस्त अथ कियचिरं कालमिति द्वारं यदि शय्यातरः त्सदृशा आचार्या भवन्तीति संग्रहगाथा-समासार्थः। प्रश्नयति कियन्तं कालं यूयं स्थास्यथ अथैनामेव व्याचिख्यासुः "अविदिन्ने परिभोग, अणुन्नविए ततो-वक्तव्यम्तम्मि' इति पदं विवृणोति जाव गुरूण य तुजा य, केवइया तत्थ सागरेणुवमा। जं जंतु अणुन्नायं, परिभोगं तस्स तस्स काहिंति। केवह काले णेहिह, सागर ठवेंति अनेऽवि // 672 / / अविदिने परिभोग, जइ काहिति तत्थिमा सोही॥६६५|| यावद् गुरूणां च युष्माकं प्रतिमाति तावदवस्थास्यामः परं नियाघाते यद्यत्तृण्डगलादिकं शय्यातरेणानुज्ञातं तस्य परिभोगमभिरुचिते क्षेत्रे मासमेकं, व्याघाते तु हीनमधिकं वयमेकत्र तिष्ठामः / अथ मासमेव समायाताः सन्तः करिष्यन्ति, यदि पुनरवतीपणे शय्यातरेणाऽननुज्ञाते स्थास्याम इति निर्धारितं ततो मासलधु / अथाऽसौ प्रश्नयेत् कियन्तो द्रव्यक्षेत्राऽऽदौ परिभोगं कोऽपि करिष्यति तत्रेयं वक्ष्यमाणा शोधिः / यूयं तिष्ठथ ततो वक्तव्यम्-'सागरेणुवम' त्ति सागरः-समुद्रस्तेनोपमा तामेवाऽऽह यथा-समुद्रः कदाचित्प्रसरति, कदाचिचापसरति, एवमाचार्योऽपि कदाचिद्दीक्षामुपसम्पदं वा प्रतिपद्यमानः साधुभिः परिवारितः प्रसर्पति इकडकविणे मासो, चाउम्मासो अपीढफलएसु। कदाचित्तेष्वेवाऽन्यत्र गतेष्वपसर्पति, अत इयन्त इति संख्यां कर्तुं न कट्ठकलिंबे पणगं, वारे तह मल्लगाईसु // 66 // शक्यते, यस्त्वेतावन्तो वयमिति निश्चितं ब्रूते तस्य मासलघु।अथासौ कटमये-कठिनमये च संस्तारके अदत्ते गृह्यमाणे लघुमासा:-चत्वारो पृच्छति-कियता कालेन एष्यथ आगमिष्यथ ततः साकारं सविकल्पं मासा लघवः, पीठफलकेषु तथा काष्ठनिम्बयोः क्षारमल्लकतृणड- वचनं स्थापयन्ति; ब्रुवते इत्यर्थः, यथा अन्यक्षेत्रे प्रत्युपेक्षकाः अपरासु गलादिषु च पञ्चकम्, अतः प्रायोग्यमनुज्ञापनीयम्।। दिक्षुगताः सन्तिततस्तैर्निवृत्ते यदागुरूणां निकटे समेष्यतितदा व्याघाअथाऽसौ ब्रूयात् किं तत्प्रायोग्यं ? ततो वक्तव्यम् ताभावे इयत्सु दिवसेसु, व्याघाते तुहीने अधिके वा काले वयमेष्याम दव्वे तणडगलाई, अच्छणभाणाइ धोवणे खित्ते / इति यः पुनरियता कालेनागमिष्याम इति ब्रवीति तस्य मासलधु। काले उचाराइं, भावे गिलाणाइसु कूरुवमा / / 670 / / पुखुद्दिडे दिजह, अहव भणिज्जा भवंतु एवइआ। प्रायोग्यं चतुर्द्धा-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च / तत्र द्रव्यतः- तत्थन कप्पइ वासो, असई खेत्तस्सऽणुनाओ॥६७३।। तृणडगलानि, आदिशब्दात्-क्षारमल्लकादीनिच। क्षेत्रतः-'अच्छणं' अथाऽसौ पूर्वदृष्टान् यैः प्राग्मासकल्पो वर्षावासो वा कृत ति स्वाध्यायादिहेतोः प्राङ्गणादिप्रदेशेऽवस्थानं भोजनानाम् आदि- आसीत् तानेवेच्छति नान्यान्, भणति वा ये साधवो मया ग्रहणादाचार्यादिसत्कमलिनवस्त्राणां धावनप्रक्षालनं प्रतिश्रयादहिर्वि- दृष्टपूर्वास्तेषामहं शीलसमाचारं सर्वमपि जानामि अतस्त