________________ विहार 1297 - अभिधानराजेन्द्रः - भाग 6 विहार पान्तराले वसतयः। कालतोदिवा रात्रौ या प्रत्यपायान् जानाति, यथाऽत्र दिवा प्रत्यपाया न रात्रौ, रात्रौ न दिदेति यथा दिवा रात्रौ वाऽयं पन्थाः सुगमो दुर्गमो वा। भावतः- स्वपक्षेण परपक्षेण वा प्रेरित आक्रान्तोऽयं ग्रामः पन्था वा न वेति / अथ कः पुनः स्वपक्षः को वा परपक्ष इत्याह'निण्हगाइय' त्ति निवाः-पार्श्वस्थादयः साधुलिङ्गधारिणः स्वपक्षाः आदि-ग्रहणात्-चरकपब्रिाजकादयः परपक्षाः एवं प्रत्युपेक्षमाणास्तावद् 'व्रजन्ति यावत् विवक्षितक्षेत्र प्राप्ताः / उक्तं गमनद्वारम्। अथनोदकपृच्छाद्वारमाहसुत्तत्थाणि करिते,नवत्ति वचंतगा उ चोएछ। न करिंति साहु चोयय, गुरूण निइआइआ दोसा॥६५८|| परो नोदयति- क्षेत्रप्रत्युपेक्षका व्रजन्तः किं सूत्रार्थी कुर्वते न वा ? गुरुराह- न कुर्वन्ति, मा भूवन् गुरूणां नित्यवासादयो दोषाः, अतः सूत्रपौरुषी कुर्वन्ति यदि कुर्वन्ति तदा मासलघु।अर्थपौरुष्या मासगुरु। 'थण्डिलपडिलेहहालंदे' त्ति पदं व्याख्यानयतिसुत्तत्थपोरिसीओ, अपरिहवेंता वयंति जहॉलंदी। थंडिल्ले उवओगं, करिति रत्तिं वसंति जहि // 6 // यथालन्दिकाः सूत्रार्थपौरुष्यावपरिहापयन्तो विहारं भिक्षाचर्यां च तृतीयस्यां पौरुष्यां कुर्वाणा व्रजन्तिायत्रचरात्रो वसन्ति तत्र स्थण्डिले-- कालग्रहणादियोग्ये उपयोगं कुर्वन्ति। केन विधिना गच्छवासिनस्तत्र क्षेत्रे प्रविशन्तीत्याहसुत्तत्थे अकरता, भिक्खं काउं अइंति अवरहे। वितियदिणे सज्झाओ, पोरिसि अद्धाएँ संघाडो॥६५॥ सूत्रार्थावकुर्वन्तः प्रस्तुतक्षेत्रासन्ने ग्रामे भिक्षां कृत्वा समुद्दि-श्यापरा) विचारभूमिं स्थण्डिलानि प्रत्युपेक्षमाणा विवक्षितं क्षेत्रम् 'अइंति' त्ति प्रविशन्तिं, ततो वसतिं गृहीत्वा, तत्राऽवश्यकं कृत्वा, कालं प्रत्युपेक्ष्य, प्रादोषिकं स्वाध्यायं कृत्वा, प्रहरद्रय शेरते।येतुनशेरतेते अर्द्धरात्रिकवैरात्रिककालद्वयमपि गृह्णन्ति। ततः प्राभातिकं कालं गृहीत्वा द्वितीयदिने स्वाध्यायः कर्त्तव्यः / ततोऽर्द्धयां पौरुष्यामतिक्रान्तायां संघाटको भिक्षामटति। एतदेवाहवीयारभिक्खचरिया, वुत्ताण विरुग्गयम्मि पडिलेहा। चोयग भिक्खायरिया, कुलाइ तहुवस्सयं चेव // 611 // विचारभूमिः प्रथममेवापराह्न प्रत्युपेक्षणीया, ततो रात्रादुषितानार्माचेरोगते सूर्ये अर्द्धपौरुष्यां भिक्षाचर्यायाः प्रत्युपेक्षणा भवति। अत्र नोदकः प्रश्नयति, किमिति प्रातरारभ्य भिक्षाचर्या विधीयते? सूरिरभिदधातिएवं भिक्षाचर्यां कुर्वाणाः कुलानि-दानकुलादीनितथोपाश्रयं च ज्ञास्यन्तीति समासार्थः। अथैतदेव व्याचष्टेबाले दुरे सेहे, आयरियगिलाणखमगपाहुणए। तिमि उकाले जहियं, मिक्वायरिया र पारग्गा // 652 // षष्ठीसप्तम्योरथ प्रत्यभेदात् बालस्य वृद्धस्य शैक्षस्याऽऽचार्यस्य ग्लानस्य क्षपकस्य प्राघूर्णकस्यच प्रायोग्या तदनुकूलप्राप्यमाणभक्तपाना त्रीनपि पूर्वापराह्नमध्याह्वलक्षणान् कालान् यत्र भिक्षाचर्या भवति तत्क्षेत्रं गच्छस्य योग्यमिति गम्यते। कथं पुनस्तत्प्रत्युपेक्ष्यत इत्याहखेत्तं तिहा करिता, दोसीणे नीणितम्मि उवयंति। अन्नोने बहुलद्धो, थोवंदन मा य रूसिया // 653|| क्षेत्रं त्रिधा-त्रीन्भागान् कृत्वा एकं विमागं प्रत्युषसि पर्यटन्ति, द्वितीयं . मध्याह्ने, तृतीयं साया।तत्र यत्र प्रातरेव भोजनस्य देशकालस्तत्र प्रथम पर्यटन्ति। अथ मास्ति प्रातः काऽपि देशकालस्ततो 'दोसीणे' पर्युषिते आहारे निस्सारिते वदन्ति, यथा अन्यान्येषु गृहेषु पर्यटद्रिः बहुः-प्रचुर आहारोलब्धस्तेन च भृतमिदं भाजनम्, अतः स्तोकं देहि, मा चरुषःमा रोषं काषीर्यदेते न गृहन्तीति, एतनामी परीक्षार्थ कुर्ववन्ति किमयं दानशीलो न वेति। अहवनदोसीणं चिय, जाणीमो देहिणे दहि खीरं। खीरे व य गुल गोरस-थोवंथोवं च सव्वत्थ।।६५४|| अथवा न वयं 'दोसीण' मेव जानीमः, किंतु-देहिणे' अस्मभ्यं दधि क्षीरं च / क्षीरं लब्धे सति घृतं गुडं गोरसं च याचयित्वा सर्वत्र स्तोकं स्तोकमेव गृह्णन्ति / एवं तावत्प्रशस्यौ यौ भिक्षाया देशकालौ यानि च भद्रककुलानि तानि सम्यगवधारयन्ति, यथा बालवृद्धक्षपकादीनां प्रथमद्वितीयपरीषहार्दितानां समाधिसन्धारणार्थ प्रातरेवतेषु पेयादीनि यानि चापनीयन्ते एवमेकस्य पर्यायं गृहीत्वा वसतिमागम्यालोचनादिविधिपुरस्सरं समुद्दिश्य मध्याह्ने द्वितीये भिक्षा पर्यटन्ति। कथमित्याहमज्मण्हें पसरभिक्खं, परिताविय पेज जूसपयकठियं / ओभासिमणोभासिय, लम्भाजंजत्थ पाउग्गं // 655|| मध्याह्ने प्रचुरं भैक्षं तथा परितापितं-परितलितं सुकुमालिकादि यत्कान्तं, यदा-परितापितं कथितं; कट्टरादिकमित्यर्थः, पेया-यवागू, यूषोमुद्गरसः तथा पयो दुग्धं कथितं-तापितम् एवमवभाषितमनवभाषितं वा यद्यत्र प्रायोग्यमन्विष्यते तत्तत्र यदि लभ्यते तदा प्रशस्तं तत् क्षेत्रम्, अत्राऽप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवृत्त्य समुद्दिश्य संज्ञाभूमिं गत्वा वैकालिकी पात्रादिप्रत्युपेक्षणां कृत्वा साया तृतीयविभागे भिक्षामटन्ति। कथमित्याहचरिमे परिताविय पेशक्खीर आएस अतरणऽहा। एकेकागसंजुक्तं, भत्तऽहं एकमेकस्सि६५६||