________________ मयणसाला 108 - अभिधानराजेन्द्रः - भाग 6 मरण मयणसाला स्त्री० (मदनशाला) सारिकाविशेषे, प्रश्न०१ आश्र० द्वार। औ०। आ० चू०। मयणा स्त्री० (मदना) पक्षिविशेषे आव०१ अ०। मयणावली स्त्री० (मदनावली) हस्तिनागपुरराजपद्मोत्तरपुत्रमहा-पद्मस्य भार्यायाम, ती०२० कल्प। मयणाहि स्त्री० (मृगनाभि) कस्तूर्याम, "(366) मयणाही कत्थूरी" पाइ० ना०१४७ गाथा। मयणिज्ज न० (मदनीय) "कृद्धहुलम्' || इति हैमवचनात्कर्त्तर्यनीयः प्रत्ययः / मदयतीति मदनीयम् / गन्मथजनने, जी०२ प्रति०। मन्मथवर्द्धने, औ01 मयणिवास (देशी) कामे, दे० ना०६ वर्ग 126 गाथा। मयपतिआ स्त्री० (मृतपतिका) विधवायाम, औ०। मयपिंडणिवेयण न० (मृतपिण्डनिवेदन) मृतेभ्यः श्मशाने तृतीयन वमाऽऽदिषु दिनेषु पिण्डनिवेदने, जी०३ प्रति०४ अधि०। मयरंक न० (मकराङ्क) मकरचिढे, औ०। मयरद्धय पुं० (मकरध्वज) कामदेवे, पाइ० ना०७ गाथा। मयरहिय त्रि० (मदरहित) मदरहितो विशिष्टजातिलाभकुलेश्वर्यबलरूप तपः श्रुताऽऽदिसम्पत्समन्वितावपि निरहङ्कारे, कर्म०१ कर्म०। मयरासण न० (मकराऽऽसन) येषामासनानामधाभागे मकरा व्यवस्थि तास्तेषु, जी०३ प्रति०४ अधि०। मयसमाण पुं० (मृतसमान) शवकल्पे, बृ०१ उ०३ प्रक०। मयहर पुं० (महत्तर) गच्छमहति, "जे केइ आयरिएइ वा मयहरएइ वा अगीयत्थेइ वा आयरियगुणकलिएइ वा मयहरगुणकलिएइ या भविस्सायरिएइ वा भविस्समयहरएइ वा।'' महा०४ अ०। मयहरिया स्त्री० (महत्तरिका) मुख्यसाध्व्याम, ता विनाश्रमण्यो न तिष्ठन्तीति / ग०३ अधिक। मयाइ (अस्मद्)"मि मे ममं ममए ममाइ मइ मए मयाइ णे टा" // 8 / 3 / 106 / / इत्यस्मदः टासहितस्य मयाइ' इत्यादेशः / प्रा०३ पाद। मयाणुण्णा स्त्री० (मतानुज्ञा) निग्रहस्थाने, सूत्र०२ श्रु०६ अ०। मयालिकुमार पुं० (मयालिकुमार) श्रेणिकस्य धारण्यां जाते स्वनाम ख्याते सुते वीसन्तिके प्रव्रज्यषोडश वर्षाणि प्रव्रज्या पालयित्वा वैजयन्ते कल्पे उपपद्य महाविदेहे सेत्स्यति। अणु०१ वर्ग २अ०। कृष्णस्य रुक्मिणी संभवे पुत्रे, स चारिष्टने मेरन्तिके प्रव्रज्य शत्रुजये सिद्धः / अन्त०१ श्रु०४ वर्ग 2 अ०॥ भयाली (देशी) निद्राकरीलताविशेषे, दे० ना०६ वर्ग 116 गाथा। मय्य न० (मद्य)"ज-द्य-यां यः" |8 / 4 / 262 / / मागध्या जद्ययां स्थाने यो भवतीति द्यस्थाने यः। सुरायाम, प्रा०४ पाद। मरधा० (मृ) प्राणत्यागे,"ऋवर्णस्याऽरः" ||8 / 4 / 234 // धातोरन्त्यस्य स्वर्णस्याऽराऽऽदेशो भवति / मरइ / भियते / प्रा०४ पाद / "तृतीयस्य मिः" |8 / 3 / 1411! बहुलाधिकाराद् मिप्रस्थानीयस्य मेरिकारलोपश्च। 'न मर न मिये इत्यर्थः / प्रा०३ पद। मरपुं० मरणं मरः, स्वरान्ततवादप्रत्ययः। प्राणवियोगे, विशे०। आचाला मरगअ न० (मरकत) "मरकत-मदकले गः कन्दुके त्वादेः" / / 1 / 1821 // इति कस्य गः / मरगअं। प्रा०१ पाद। "उअ णिच्चलनिप्पंदा, भिसिणीपत्तम्मि रेहइ वलाआ। णिम्मलमरगअभाअणपरिट्ठिया संखसुत्ति व्व।।१।।" नीलरत्ने, ध०२ अधि०। ज्ञा० / उत्त०। रत्नविशेषे, जी०३ प्रति०४ अधि० / सूत्र० / औ०। मरट्ट (देशी) गर्वे, दे० ना०६ वर्ग 130 गाथा। मरण न० (मरण) प्रतिनियताऽयुःपृथग्भवने, द्वा०१४ द्वा० / आयुःक्षये, आचा०१ श्रु०३ अ०२ उ०। दशविधप्राणविप्रयोगरूपे (आ०म०१ अ०॥ प्रज्ञा० / आचा० / ल० / सू० प्र०1) मृत्यौ, प्रश्न०३ अश्र० द्वार / आचा० / नं०। एगे मरणे अंतिमसारीरियाणं / एक मरण मृत्युरन्तिमशारीरिकाणां चरमदेहनां, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति। स्था०१ ठा० आव० तिर्यड्मनुष्ययोरायुष्कक्षये, सूत्र०१ श्रु०१२ अ० / सर्वथा क्षये, त०॥ पञ्चत्ये, त०। पड़िवधं मरणमित यदुक्तं तत्र नामस्थापने प्रतीते एवेत्यनाढत्य शेषचतुष्टयमाह / अन्ये त्वन्न नामाऽऽदिषदविधनिक्षेपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थापने प्राग्वत्, द्रव्याऽऽदिचतुष्टयाभिव्यञ्जनार्थमाहदव्वमरणं कुसुंभाऽऽइएसु भावि आउक्खओ मुणेयव्वो। ओहे भवतब्भविए, मणुस्सभविएण अहिगारो॥२०६।। द्रव्यस्य मरणं द्रव्यमरणं, कुसुम्भाऽऽदिकेषु, आदिशब्दादन्नाऽऽदिपरिग्रहः, यद्यस्य स्वकार्यसाधनं प्रति समर्थ रूपं तत्तस्य जीवितमिति रूढ) तदभावस्तु मरणं, ततश्च कुसुम्भाऽदेरञ्जनाऽदि स्वकार्यसामर्थ्य जीवितं, तदभावस्तु मरणं, तथा च लोके मृत कुसुम्भकमरञ्जकं, मृतमन्नमव्यञ्जनमित्याधुपदिश्यते, क्षेत्रमरण तु यस्मिन् क्षेत्रे मरणम् - इङ्गिनीमरणाऽऽदि वर्ण्यत क्रियते वा यदा वा तस्य शस्याऽऽद्युत्पत्तिक्षमतवमुपहन्यते तदा तत क्षेत्रमरणं, कालमरणं यस्मिन् काले मरणमुपवर्ण्यत क्रियते वा, कालस्य वा ग्रहोपरागाऽऽदिना वृष्ट्या दिस्वकार्याकरणभ, एते च सुगमत्वात्तत्त्वतो द्रव्यमरणाभिन्नतवाच नियुक्तिकृता पृथग् नोक्ते, यत्तु निक्षेपगाथायां षड्विध इति वचनात अनयोर्भेदेनाभिधानं तद्विवक्षितवस्तुवैषिष्ट्यदर्शकं, न हि ताभ्यां विना नियतदेशत्वाऽदिक वस्तुनो वैशिष्टभाक्यातुं शक्यमिति, 'भावे भावविषये निक्षेप आयुषोजीवितस्य क्षयोध्वंसः आयुःक्षयो 'मुणितव्यो' ज्ञातव्यो, मरणभित्युपस्कारः, तदपि त्रिविधम्-'आहे त्ति' ओधमरणसामान्यतः सर्वप्राणिनां प्राणपरित्यागाऽऽत्मक भवति, भवमरणयन्नारकाऽदेनरकाऽदिभवविषयतया विवक्षितम्, 'तब्भविय त्ति तद्भविक्मरणं यस्मिन्नेव मनुष्यभवाऽदौ मृतः पु