________________ मयगल 107 - अभिधानराजेन्द्रः - भाग 6 मयणसलागा स्तिनि; "पीलूगओ मयगलो मायंगो सिंधुरो करेणू या दोघट्टो दंती वा- अत: 'इंखिणिया' परनिन्दा, तुशब्दस्यैवकारार्थत्वात् 'पापिकव' रणो कमरी कुंजरो हन्थी / / 6 / / '' पाइ ना०६ गाथा। दोषवत्येव, अथवा-स्वस्थानादधमस्थाने पातिका, तत्रेह जन्मनि सुघरो मयगुम्मिय त्रि. (मदगुल्मित) मदघूर्णितचेतने, बृ०१ उ०२ प्रक०। दृष्टान्तः, परलाकोऽपि पुरोहितस्याऽपि श्वाऽऽदिषूत्पत्तिरिति, इत्येवं मयट्ठाण न० (मदस्थान) मदभेदेषु, मदो-मानस्तस्य स्थानानि पर्यायमेदा | 'संख्याय' परनिन्दा दोषवती ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टनदस्थानानि। आव०४ अ०॥ कुलाद्भवः श्रुतवान् तपस्वी, भवांस्तु मत्तो हीन इति न माद्यति / / 2 / / सुत्र अट्ठ मयट्ठाणा पण्णत्ता / तं जहा-जाइमदे, कुलमदे, वलमदे 1(02 अ०२ उ०। रूवमदे, तवमदे, सुयमदे,लाभमदे, ईसरियमदे,॥ (सूत्र-६०६) मयण पु० (मदन) कामे, अभिलाषमात्रे च। स्था०५ ठा०१०। आचा० / मदस्थानानि मदभेदाः, इह चदोषो जात्यादिमदोन्मत्तः पिशाचवद्भवति "आणा जस्स विनइया, सासे सव्वेहिँ हरिहरेहिं पि। सो वि तुह झणदुःखितः, इह जात्यादिहीनतापरिभवं च निःसंशयं लभते इति। स्था०८ जलणे, भयणो मयणं पिव विलीणो // 1 // ' पञ्चा०४ विव०। 'मयणटा० / सूत्र० / आव० / आ० चू० / यतोऽनादौ संसारे पर्यटताऽसुमताऽ- सरापूरगं / ' कल्प०१ अधि०३ क्षण / मधुनो विकृतिरूपेऽवयवे, पं० दृष्टाऽऽयत्तान्यसकृदुतावचानि स्थानान्यनुभूतानि तस्मात्कथञ्चिदुद्या- व०२ द्वार / विश्वपुरे धरणेन्द्ररनाजपुत्रमित्रे श्रेष्टिपुत्रे, ग०२ अधिक। वचाऽऽदिकं पदस्थानमवाप्य पण्डितो हेयोपादेयतत्त्वज्ञो न हृष्येत्-न (सार्शनेन्द्रियविषयविपाके कथा) मीने, "(723) सित्थयं मयण" हर्ष विदध्यात्। उक्तं च पाइ० ना०२२८ गाथा / कामदेवे, पाइ० ना०७ गाथा। "सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मया तु संसारे। मयणकंचणा स्त्री० (मदनकाञ्चना) पुष्कलावतीविजयपुरीभेदे, दर्श०१ उच्चैः स्थानानि तथा, तेन न मे विस्मयस्तेषु / / 1 / / तत्त्व। (सूत्रकृताङ्गे) मयणकंदली स्त्री० (मदनकन्दली) हस्तिनापुरराजस्य जितशत्रोभीर्याजइ सोऽवि णिज्जरमओ, पडिसिद्धो अट्ठमाणमहणेहि। याम, दर्श०१ तत्त्व। अवसेस मयट्ठाणा, परिहरियव्वा पयत्तेण / / 44 / / " मयणजक्ख पुं० (मदनयक्ष) स्वनामख्याते यक्षे, यमाराध्य द्विमुखराजनाप्यवगीतस्थानावाप्ती वैमनस्यं विदध्यात्। आहर च-"णो कुप्पे।" | पत्नी वनमाला मदनमञ्जरी सुषुवे। उत्त०६ अ०। अदृष्टवशात्तथाभूतलाकासमतं जातिकुलरूपबललाभाऽऽदिकमधम- मयणपरवसा स्त्री० (मदनपरवशा) मन्मथविहलायाम्, तं०। मवाप्य न कुत्र्येत्-न क्रोधं कुर्वीत कतरं नीचस्थान शब्दाऽऽदिकं वा / मयणबहूसवन०(मदनबहूत्सव) भरतवैताढ्यपर्वतस्योत्तर-विद्याधरश्रेणी दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च- स्वनामख्याते, दर्श०१ तत्त्व। "अवमानात्परिभ्रंशा-द्वधबन्धधनक्षयात्। मयणमंजरी स्त्री० (मदनमञ्जरी) काम्पिल्यराजद्विमुखपत्न्या चण्डप्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वाप।।१।। प्रद्योतस्यावन्तीराजस्य भायीयाम्, उत्त०६ अ०। से ते य अधिम्हइउं,असोइउं पंडिएण य असंते। मयणरहा स्त्री० (मदनरथा) मालवमण्डलमण्डनसुदर्शनपुरराजमणिसक्का हुदुमो वसिमहि-अएण हिययं धरंतण / / 2 / / स्थरय भातुर्युगवाहुभायाम, नमिसहाराजमातरि, उत्त०६ अ०ाती। होऊण चछवट्टी, पुहइवती विमलपंडुरच्छत्तो। ('णभि' शब्दे चतुर्थभागे 1808 पृष्ठ कथोक्ता) सिंहपुरराजस्य रत्नसोचेव नान भुजो, अणाहसालालओ होइ।।३।।'' सारस्य भार्यायाम, सङ्घा०१ अधि०१ प्रस्ता०। एकस्मिन्वः जन्मनि नानाभूतावस्था उच्चावचाः कर्मवशगोऽनुभवति। | मयणवल्लह पुं०(मदनवल्लभ) स्वनामख्याते चारित्रप्रधाने सूरौ, दर्श० आचा०१ श्रु०२ अ०३ उ०।। 3 तत्त्व। साम्प्रतं परनिन्दादोषमधिकृत्याह मयणवांछा स्त्री० (मदनवाञ्छा) कामाभिलाषे, "मुण्ड शिरोवदनमेतजो परिभवइ परं जणं, संसारे परिवत्तई महं। दनिष्टगन्धि, भिक्षाऽटनेन भरणं वदनोदरस्य। गात्रं मलेन मलिनं गतसर्वअदु इंखिणिया उ पाविया, इति संखाय मुणी ण भजई / / 2 / / शाभ, चित्र तथाऽपि मनसो मदनेऽस्ति वाञ्छा / / 1 / / '' सूत्र०१ श्रु०४ नियुक्तिकृदाह - अ०१ उ०। जइ ताव निजरमओ, पडिसिद्धो अट्ठमाणमहणेहिं। मयणवाराणसी स्त्री० (मदनवाराणसी) वाराणस्याः स्वनामख्याते भागे अविसेसमयट्ठाण, परिहरियव्वा पयत्तेणं // 44|| 'मदनपुरा' इति प्रसिद्ध. ती०३७ कल्प। 'अपमान थनैः' अर्हद्भिः, अवशेषाणि तु 'मदस्थानानि' जात्यादीनि / मयणसरापूरग पुं०(मदनशराऽऽपूरक) मदनवाणतूणीरे, 'मयणसरापूरगं 'प्रयत्नेन' स्तरां परिहर्त्तव्यानीति।४४। 'जो परि' इत्यादि, यः कश्चिद- पिव चंदो।" मदनस्य कामस्य शरापूरमिव / तूणीरमिव / अयमर्थः यथा विवेकी परिभवति' अवज्ञयति ‘परं जनम् अन्य लोकम् आत्मव्य- धनुर्द्धरस्तूणीरं प्राप्य मुदितो निःशङ्कं मृगाऽऽदिकं शरैर्विध्यति, एवं तिरिक्तं, स तत्कृतेन कर्मणा 'संसारे' चतुर्गति लक्षणे भवादधावर- मदनोऽपि चन्द्रोदय प्राप्य निःशङ्कः जनान् वाणैर्व्याकुलीकरोति।कल्प०१ घट्टघटीन्याधन 'परिवत्तत' भमति, 'महद् अत्यर्थ महान्तं वा कालं, अधि०३क्षण। कचित 'चिरम्' इति पाठः। अदुत्ति' अशशब्दो निपातः निपातानामने- मयणसलागा स्त्री० (मदनशलाका) सारिकापक्षिजातौ, जं०१ वक्ष० / कार्थत्वात् अथ इत्यस्यार्थे वर्त्तते, यतः परपरिभवादात्यन्तिकः संसारः | रा०। आ०म० / जी०। दे० ना०।