________________ मम्मण 106 - अभिधानराजेन्द्रः - भाग 6 मयगल सकौपीनाशुक: काठा-धिरूढः काष्ठसञ्चयम्। तत्पूर्तये नदीपूरा-द्वपत्यप्याचकर्ष सः / / 5 / / तदा राजा सराज्ञीको, वातायनगतोऽभवत्। राज्ञी दृष्ट्वा तथास्थं त, सामर्षा नृपमभ्यघात् / / 6 / / रात्यं श्रूयत एवं, सरिदब्धिनिदर्शनेन राजानः। भरितानि भरन्ति दृढ, रिक्तं दृष्ट्याऽपि नेक्षन्ते॥७।। राज्ञोक्तं किमिदं वक्षि, तोक्तं देव ! वीक्ष्यताम्। रङ्कः क्लिश्यन्नयं नद्या-मुद्धमिवबुध्यते।।८।। स राज्ञालायितः प्रातः पृष्टः तेशस्य कारणम्। तेनोक्तं देव ! मेऽद्याऽपि, वृषयुग्मं न पूर्यते / / 6 / / ऊचे राज्ञा गृहाणं त्वं, भद्र ! भद्रशतं मम। स दवाच नतः कार्य , पूरयाग्रिममेव मे / / 10 / / कीदृशस्तेऽस्ति भूपं रा, गृहे नीत्वा तमैक्षयत्। राजाऽवदन्न मे भद्र ! कोशेनाप्येष पूर्यते।।११।। सोऽवग्नापूर्ययं याव- तावदेव ! न मे सुखम्। तदर्थ भिक्षुभाण्डानि, प्रेष्यन्त प्रकृता कृषिः / / 12 / / प्रारभ्यते वृषाश्वेभ-क्षस्यादेः षोषणं मया। राज्ञाऽभण्यत तझैवं, क्लिश्यसेऽल्पकृते कथम् ? ||13|| सोऽवक क्लेसह मेऽङ्ग व्यापारोऽन्योस्ति नाधुना। वर्षा स्वेधोमहार्घत्वं, तदर्थेऽहं करोम्यदः / / 14 / / नृपोऽवादीन्महाभाग ! पूर्यतां ते मनोरथः। त्वमेवास्य समर्थोऽसि, पूरणार्थमहं न तु / / 15 / / कृतमाङ्गलिकः तेन्न्. स्वसौधेऽयागमन्नृपः। कालेनाऽऽपूरि तेनासा-वर्धसिद्धोऽयमीदृशः।।१६।। आ०क०१ अ०। मम्मणमूग पुं० (मन्मनमूक) यस्यानुवदतः खच्यमानमिव वचन, स्खलति स मन्मनमूकः मूकभेद, ध०३ अधि० / ग०। आव०। मम्मह पुं० (मम्मथ) कामदेव, पाइ० ना०७ गाथा। मम्माण पुं० (मम्माण) स्वनामख्याते शेले, यत्स्वम्युत्थरर नेर्वोर्जाड: शत्रुजये संवत 108 वर्षे प्रतिमामकारयत्। तौ०१ कल्प०। मम्मी (देशी) स्त्री० मातुलान्याम्, दे० ना०६ वर्ग 112 गाथा। मम्ह (अस्मद) "णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा" // 83107 // इत्यस्मदोऽमा सह मम्हाऽऽदेशः। तृतीयैकवचने, प्रा०३ पाद। मयं न० (मत) समान एवाऽऽनमें आचार्याणामभिप्राये, भ०१ श०३ उ०। निजेऽभिप्राये, विश०। सूत्रका अभिप्रेते, सूत्र०१२०१५ अ०। अनुमते, त्रि०ा औ०। इष्ठे दश०४ अ० अभिप्राये,"(८०१) समओ मयं" पाइ० ना०२४२ गाथा। मदपुं० अहङ्कारे, दर्श०४ तत्त्व / कुलवस्त्रैश्वर्यविद्या-रूपाऽऽभिरहङ्कारकरणे, परराधर्षनिबन्धने वा / 01 अधि० / सुरापानाऽऽदिजनितविक्रियायाम, विशे० / गर्ने, दर्श०१ तत्व। आ०म० / प्रव० स०। आतु०। मदवर्जनार्थमाहन बाहिरे परिभवे, अत्ताणं न समुक्कसे। सुअलाभे ण मजिज्जा, जचा तवस्सिबुद्धिए।॥३०॥ न बाहामात्मनोऽन्य परिभवेत, तथा आत्मानं, न समुत्कर्षथेत, सामान्येनेत्थमूतोऽहमिति, श्रुतलाभाभ्यां न मायेत, पण्डितो लब्धिमान् अहमित्येवं तथा जात्या तावस्व्येन बुद्ध्या बा. न माद्यतेति वर्तते, जातिसपन्नस्तपस्वी बुद्धिमानहमित्येवम्, उपलक्षणं चेतत्कुलबलरूपाणा, कुलसंपन्नोऽहं बलसंपन्नोऽहं, रूपसंपन्नोऽहमित्येवं न माघेल / इति सूत्रार्थः / / दश०८ अ०२ उ०॥ मृत पुं०त्यताप्राणे, जी०। अहिमडेति वा गोमडे ति वा सुणगमडेति वा मज्जारमडेति वा मणुस्समडेति वा महिसमडे ति वा मूसगमडेति वा आसमडे ति वा हत्थिभडेति वा सहिमडेति वा वग्गमडे ति वा विगमडेति वा दीवियमडे ति वा मयकुहियचिरविणट्ठकुणिमवावण्णदुब्भिगंधे। 'अहिमृत इति वा, अहिमृतो नाम मृताऽहिदेहः, एवं सर्वत्र भावनीयं, गोमृत इति वा अश्वमृत इति वा भाजीरमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्यामृत इति वा, द्वीपः-चित्रकः, सर्वत्र अहिश्चासौ मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यः संपन्नं न विगन्धि भवति, तत आह-'मयकुहियविणहकुणिमवावण्ण दुब्भिगधे।' इत्यादि। मृतः सन् कुथितः। जी०३ प्रति०१ उ० भयंग ए० (मतद) श्रीवीरजिनस्य शासनयक्षे, मतदः यक्षः श्यामवर्णः गजवाहनो द्विभुजो, नकुलयुतदक्षिणभुजो वामकरधृतबीजपूरकश्चेति / प्रव०२६ द्वार! मयंगतीरदह पुं० (मृतगड़ातीरहूद) मृतगङ्गा यत्र गङ्गादेशे जले व्यूढमासीदिति तत्तीरे हृदः। वाराणस्या स्थिरजलहृदे, "वाणारसीए नयरीए उत्तरपुरच्छिमदिसिभाए गगाए महाणईए मयंगतीरद्दहनामं दहे होत्था" ज्ञा०१ श्रु०३ अ०! मयंतर न० (मतान्तर) एकस्याऽचार्यस्य मताद् विरुद्ध मते, 'मयंतरेहि कंखा माहणिज कम्म वेइज्जइ।" भ०। मत समान एवाऽऽगमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते-केवलिनो युगपज्ज्ञानं दर्शन च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात, तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोग इतरक्षयोपशमाभावः तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति ? इह च समाधिःयदेव मतमागमाऽनुपाति तदेव, सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम्, अथ चावहुश्रुतेन नैतदवसातुं शक्यते तदेव भावनीयम्-आचार्याणां सम्प्रदायाऽऽदिदोषादयं मतभेदो जिनानां तु मतमेकमेवाविरुद्धं च रागाऽऽदिविरहितत्वात् / आह च"अणुवकयपराणुग्गह-परायणाज जिणा जगप्पवरा। जियरादेसमोहा, यऽणन्नहावाइणो तेण ||1||" म०१ श०३ उ०। मयग पु० (मृतक) शवे, आ०म०२ अ०। मयगंगा स्त्री०(मृतगङ्गा)व्यूढजलेदेशावच्छिन्नायां गड़ायाम् ज्ञा०१ श्रु०३ अ० / "समुई जतो गगा पविसइ, तत्थ वरिसे वरिसे अण्णणं मगगेण वहइ, बीएण गंगा गयगंगा भन्नइ।" आ०म०१ अ० / आ० चू०। मयगल त्रि० (मदकल) मदमभिगृहाने, 'मईदे नयगलसलिलगयनिक मे।" चं० प्र० 1 पाहु० 1 पाहु० पाहु० / ह