________________ ममत्त 105 105 - अभिधानराजेन्द्रः - भाग 6 मम्मण भणियं चतए-सा अन्नस्स दिना, तओसाचिंतिउमारद्धो, सच्चभगवतेहिं | ममायमाण त्रि० (ममायमान) ममीकरोति ममेदमित्येवं व्यवस्थापयति साहूहिं अहं पाढिओ, जहा-''ण सा महं णो वि अहं पि तीसे" ममायमानः। सूत्र०२ श्रु०६ अ०। ममेदमित्याचरिति, आचा०१ श्रु०२ परमसंवेगमावण्णो, भणियं च णेण-पडिणियत्तामि। तीए वेरगपडिओ अ०३ उ० / ममत्वेनाऽऽचरति। आचा०१ श्रु०८ अ०३ उ०। ममीकुर्वति त्ति णाऊण अणुसासिओअणिचं जीवियं, कामभोगा इत्तरिया। एवं तस्य स्वीकुर्वति, आचा०१ श्रु०६ अ०२ उ० / ममायमिति स्नेह कुर्वति, केवलिपन्नन धम्म परिकहेहि, अणुसट्टो जाणाविओ य, पडिगओ दश०२ चू०। आयरियसगासं, पव्वजाए थिरीभूओ, एवं अप्पा साहारेयध्वो जहा तेणं'' ममासन्तो (अस्मद) पञ्चमीबहुवचने, "ममाम्हौ भ्यं सि" इति सूत्रार्थः / दश०२ अ०। // 8 / 3 / 112|| इस्मदो भ्यसि एतावदेशौ स्तो, भ्यसस्तु यथाप्राप्तम्। ममत्तरहिय त्रि० (ममत्वरहित) निस्सङ्गे, पश्चा०२ विव०। "भावियजि- प्रा०३ पाद। णवयणाणं, ममत्तरहियाण नऽस्थि हु विसेसो। अप्पाणम्मि परम्म य. तो | ममाहिन्तो (अस्मद) 'ममासुन्तो' इत्यस्यार्थे, प्रा०३ पाद। पीडनुभओ वि।।१." इति। आव०६ अ०) ममेसुन्तो (अस्माद्) ममासुन्तो' इत्यस्यार्थे, प्रा०३ पाद। ममाइ अस्मद तृतीयेकवचनम्। "मि मे ममं ममए ममाइ मइ मए मम्म पुं०न० (मर्मन) नियन्तेऽनेन राजाऽऽदिविरुद्धेनोच्चारितेनेति मर्म / मयाइ णे टा" ||8 / 3 / 106 / / इत्यस्मदः टासहितस्य 'ममाई' उत्त०१ अ०।"स्नमदाम-शिरो-नभः" ||1|32| इति प्राकृते इत्यादेशः। प्रा०३ पाद। वा पुस्त्वम्। 'मम्मो / प्रा०१ पाद। मरणहेतौ," एगो गइंदो, सो एगेण ममायिन् त्रि० ममेदमहमस्य स्वामीत्येवमध्यवसायिनि, सूत्र०१ श्रु०२ | कंडेण आहदो निवरं मम्मप्पदेसे लग्गकंडप्पहारेण पडितो।" आ० अ०२उ० म०१ अ० / शलाणिकाऽऽदिके शरीरावयवे, तं०। सूत्र०१ श्रु०६ अ01 ममाइयमइ त्रि० (ममायितमति) ममायितं मामकम्, तत्र म तिर्ममायित- प्रश्न०। उत्त०। मतिः। परिग्रहाध्यवसायकलुषिते, "जे ममायितम तिं जहाति।" मम्मका (देशी) उत्कण्ठायाम्, दे० ना०६ वर्ग 143 गाथा। आचा०१ श्रु०२ अ०६ उ०। मम्मग न० (मर्मग-मर्मक) मर्म गच्छन्तीति मर्मगाः / मर्मस्पर्शि नि, सूत्र०१ ममाण (असभद)"णे णो मज्झ०" ||8/3 / 114|| इत्यादिसूत्रेणा- श्रु०६ अ०। "न लवेज पुट्ठो सावजं न तिरट्ट न मम्मयं / ' न आलपेत् 55मा सहितस्यास्मदो ममाणाऽऽदेशः / षष्ठीबहुवचने, प्रा०३ पाद। सावा, न च मर्मक मर्मरूपं साधुन ब्रूयात्, म्रियतेऽनेनेति मर्म,लोकराजममायं पु० (ममायम्-मामक ) ममायमिति ममकारं कुर्वति, नि०५०। विरुद्धाऽऽदिकम् अथवा-मर्मणि गच्छतीति मर्मगं, यस्मिन् कर्मणि जे भिक्खू वा मिक्खुणी वा ममायं वंदइ, वंदतं वा साइजइ प्रकटीभूते सेति मनुष्यस्य मरणमेव स्यात् तदपि वाक्यमात्मार्थ वा, // 55 / / जे भिक्खू वा भिक्खुणी वा ममायं पसंसइ, पसंसंतं वा अथवा-परार्थ वा, अथवा-उभयार्थम्, अथवा-अन्तरेण प्रयोजनं साइजइ॥५६॥ विनाऽपि च न वदेत् / उत्त०१ अ०। सुद्धे सूत्रे ममीकार करेंत ममाओ। मार्मक पुं० कुशीलभेदे सूत्र०१ श्रु० 4 / अ०१ उ०॥ गाहा मम्मड पुं० (मम्मट) काव्यप्रकाशकारे, प्रति०। आहार उवहि देहे, वीयार विहार वसहि कुल गामे। मम्मण त्रि० (मम्मट) अव्यक्ते, नि०१ श्रु०३ वर्ग 4 अ0 1 अव्यक्तवाचि, पडिसेहं व ममत्तं, जो कुणती मामओ सो उIBEll प्रश्न०२ आश्र० द्वार। मन्मनमिव मन्मनं चास्फुटे, प्रश्न०१ आश्र० उवकरणाऽऽदिसु जहासंभवं पडिसेहं करेंति-मा मम उवकरणं कोइ द्वार / आचा० / मन्यमनः पुनर्भाषमाणोऽन्तराऽन्तरा स्खलति, यदि गेण्हतु, एवं अण्णेसु वि वियारभूमिमादिएसुपडिसेहं समच्छपरगच्छयाणं वा-तस्य भाषमाणस्य बाक चिरेण निर्गच्छति / व्य०१० उ० / वा करेति, आहाराऽऽदिसु चेव सव्वेसु मम त्ति करेति भावपडिबंध, एवं अर्थोपार्जनप्रसिद्ध वणिजि, त०। मदन-रोषयोः दे० ना०६ वर्ग 141 करतो मामओ भवते, विविधदेसगुणेहिं पडिबद्धो मामओ इमो। गाथा। गाहा मम्मणकथा चेयम् - अह जारिसओ देसो, जे य गुणा एत्थ सस्सगोणादी। "पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः। सुंदरअभिजातजणो, ममाइ णिक्कारण वदंतो।।१०।। सुनन्दाचिल्लणे राइया-वभयोऽमात्यपुङ्गवः।।१।। अह ति य जारिस देसोरुक्खवाविसरतडागोवसोभितो एरिसो अण्णो मम्मणोऽभूद्वणिक् तत्र, तेन क्लेशेन भूयसा। एस्थि सुहविहारो, सुलभवसहिभत्तोवकरणादिया य बहुगुणा, सो प्रभूतमर्जितं द्रव्यं, किञ्चिन्न व्ययितं पुनः।।२।। भिक्खुमादिया य बहु सरसा णिप्फजंतिय, गोमहिसपउरत्तणतोय पउर- मेलं मेलं कोटिशस्त-निजसौधशिरोगृहे। गोरसं, सरीरेण वत्थादिएहिं सुदरो जणो अभिजायत्तणतो य कुलीणो, एकं निर्मापयामास, स्वर्णरत्नमयं वृषम्।।३।। ण साहुमुबद्दवकारी, एमादिएहि गुलेहिं भावपडिबद्धो णिक्कारणओ द्वितीयः किञ्चिदूनोऽस्ति, तत्कृते चिन्तयाऽतुरः। वादयति. प्रससतीत्यर्थः / नि०चू०१३ उ०। अत्रान्तरेऽभवद्वर्था, नयां पूरःसमागमत्॥४॥