________________ महवया 104 - अभिधानराजेन्द्रः - भाग 6 ममत्त पाद। मार्दवफलं प्रश्नपूर्वकमाह-मार्दवं हि मानत्यागरूपं, तत्तु विनयस्य / __ वा भवन्ति / मन्तू। मन्नू। क्रोधे, प्रा०२ पाद। कारण, धर्मे हि विनयस्य प्राधान्यम् मन्थर (देशी) बहुकुसुम्भकुटिलेषु, दे० ना०६ वर्ग 145 गाथा। महवयाए णं भंते ! जीवे किं जणयइ ? मद्दवयाए णं जीवे मन्धाअ आद्ये, देशी-देना०६ वर्ग 116 गाथा। अणुस्सियत्तं जणयइ, अणुस्सियत्तेणं जीवे मिउ मद्दवसंपन्ने अट्ठ | मन्नेल्ली (देशी) सारिकायाम्, दे० ना०६ वर्ग 116 गाथा। मयट्ठाणाइ निट्ठदेइ||४ मम धा० (मभ्र) गत्यर्थे, आचा०२ श्रु०१ चू०३ अ०१ उ०। हे स्वामिन् / मार्दवेन कोमलपरिणामेन जीवः किं जनयति? गुरुराह- | मन्भीसा मा (भैषीः-क्रियापदम्) मा भैषीरित्यस्य मम्भीसेति स्त्रीलिङ्गम्। हे शिष्य ! मार्दवन मानपरिहारेण जीवः अनुत्सृतत्वम् अनहारित्वम् | "सत्थावत्थह आलवणु, साहुवि लोउ करेइ। आदन्नह मन्भीसडी, जो अहद्वाराभावं जनयति, अनुत्सृतत्वेन-अहङ्काराऽभावेन जीवो मृदुः सज्जणु सो देइ / 1 // " प्रा०४ पाद। कोमलः सकलभव्यजनमनःसन्तोषहेतुत्वात्, द्रव्यतो भावतश्च मम पञ्चम्येकवचनम् (अस्मद) "मे मइ मम मह महं मज्झ मज्झं अम्ह सरलोऽवनगनशीलः मृदो वो मार्दवं, सृदुगुणमार्दवगुणाोरयं भेदः- अम्हं डसा" // 8 / 3 / 113 / / इति डसा सहितस्यास्मदो ममाऽऽदेशः / अवसरे अवनमन-मृदुगुणः, यत्सर्वदा कोमलत्वभवनं तत्मार्दवम्। यदा- प्रा०३ पाद। कार्यन मानत्यागो मृदुगुणः, मनसा मानपरिहारो मार्दवं, ताभ्यां सम्पन्नो / भमए तृतीयैकवचनम् (अस्मद) "मि मे मम ममए ममाइ मइमए मयाइणे भवति संयुक्तो भवति, तादृशः सन् अष्टौ मदस्थानानि निष्ठापयतिक्षपयति ___टा" / / 8 / 3 / 10 / / इति टासहितस्यास्मदः 'ममा' इत्यादशः। प्रा०३ ||4!! उन०२६ अ० मद्दवसंपण्ण त्रि० (मार्दवसम्पन्न) अन्तःकरणतोऽपि कोमलतायुक्ते, उत्त० / ममं द्वितीयैकवचनम् (अस्मद)"णे ण मि अम्हि अम्ह मम्ह मं मम मियं 26 101 अहं अमा" ||8 / 3 / 107 / / अस्मदः अभासहैते दश आदेशा भवन्ति / मद्दविव न० (मार्दव) मृदुभावे, सर्वत्र प्रश्रयवत्त्वे, विनम्रतायाम, सूत्र०२ भमं। माम्। प्रा०३ पाद। अहोरात्रस्य त्रिंशत् मुहूर्ताः तेषु पञ्चविंशतितमो श्रु०१ अ०। ममः / जं०७ वक्षः। मार्दविक पुं० मार्दवमस्तब्धता तद् विद्यते यस्य स मार्दविकः / बृ०१ | ममकार पुं० (ममकार) ममेत्यस्य करणं ममकारः / पक्षा०१० विव / उ०२ प्रक० / स्तब्धताविकले. बृ०४ उ०।अमानिनि, पं०भा०१ कल्प। वस्त्रपात्रोपाश्रयाऽऽदिषु ममताकरणे, ग०२ अधि० / स्वपदार्थभिन्नेषु पं० चू०। पुगलजीवाऽऽदिषु इदं ममेति परिणामे, अष्ट०४ अष्ट०। मार्दवित त्रि० संजात मार्दवमस्येति तारकादिदर्शनाऽऽदितचप्रत्ययः। ममत्त न० (ममत्व) ममैतदित्येवंरूपे भावे, नि० चू० मूछायाम, संथा० / मार्दवोपेते, व्य०१ उ०। आचा। मद्दविया स्त्री० (मादविता) सञ्जातमार्दवतायाम, व्य०५ उ०। "पुत्रा मे भ्रातामे, स्वजना मे गृहकलत्रवर्गो मे। महिअ त्रि०(मर्दित) निर्दलिते, पाइ० ना०२०१ गाथा०। इति कृतमेमेशब्द, पशुमिव मृत्युर्जनं हरति॥१॥ मद्दी स्त्री० (माद्री) वसुदेवस्यानुजायां भगिन्याम्, अन्त०१ श्रु०१ वर्ग०१ पुत्रकलत्रपरिग्रह-ममत्वदोर्षनरो व्रजति नाशम्। अ०। शिशुपालमातरि, सूत्र०१ श्रु०३ अ० उ०। कृमिक इव कोशकारः, परिग्रहाद् दुःखमाप्नोति॥२॥" मदुगपुं० (मद्गु) जलवायसे, भ०७ श०६ उ०। ग्राहभेदे, जी०१ प्रतिका आचा०१ श्रु०२ अ०१ उ०।"ममाहमिति चैष यावदभिमा नदाहज्वरः, मधु मद्ये (मधु) प्रश्न०५ संव० द्वार। प्रज्ञा० / कृतान्मुखमेव तावदिति न प्रशान्त्युन्नयः।" सूत्र०१ श्रु०१ अ०१ उ०। मधुपुर न० (मधुपुर) स्वनामख्याते पुरे, मथुरायां, चित्रकरपुत्री कथा आव०।"न सा महं नो वि अहं पितीसे, इच्चेव ताओ विणइज्ज रागं।'' कथयितुमारेभेमधुपुरे वरुणश्रेष्ठी एककरप्रमाण देवकुलमकारयत्। (नसा मह णो विअहं पितीसे त्ति) एत्थ उदाहरण - एगो वाणियदारगो, उत्त० अ०। सो जायं उज्झिता पव्वइओ, सो य उदाणुप्पेहीभूओ इमं च घोसतिमधुमई स्त्री० (मधुमती) पुरीभेदे, ती०१ कल्प। "ण सा मह णो वि अहं वि तीसे।" सो चिंतेइ-सावि ममं अहं तीसे सा मधुर त्रि० (मधुर) रसनासुखावहे, नि००१ उ०। श्रवणसुखकरे. स० ममाणुरत्ता। कहमहं तं छड्डुहामि त्ति काउं गहियायारभंडगणेवत्था चेय मधुरगतणफल न० (मधुरकतृणफल) मधुरतृणतणडुले, "चत्तारि संपडिओ। गओयतं गाम, जत्थसा, साइणिढावाणतडं संपत्तो, तत्थय मधुरगतणफलाणि।" ज्यो०२ पाहु०। सा पुव्वजाया पाणियस्स आगता, सा य साविया जाया, पव्वइउकामाय, मधुरोदग न० (मधुरोदक) मधुरपानके, नि० चू०१ उ० / ताए सोनाओ, इयरो, तंण याणति, तेण सा पुच्छियाअमुगधूया र्कि मता, मधूला स्त्री० (गधूला) पादगण्डे, बृ०३ उ०नि० चू०। जीवइ वा? सा चिंतेइ जइ सासघरातो उप्पव्वयामि, इतरहा न। ताए मन्तु पु०(मन्यु) "मन्यौन्तोवा" / / 8 / 2 / 44|| मन्युशब्दे संयुक्तस्यन्तो | णात, जहा-एस पव्वजं पयहिउकामो, तो दोषि संसार भनिस्सामि त्ति।