________________ मत्तग 103 - अभिधानराजेन्द्रः - भाग 6 मद्दवया अथाऽपवादद्वारमाह आव०४ अ० परिच्छेदे, स्था०३ ठा०१ उ०। नि०चू० / अल्पे, पाइ० अण्णाणे गारवे लुद्धे, असंपत्तीऍ जाणए। ना०१६४ गाथा। लहुगो लहुगा गुरुगा, चउत्थों सुद्धो उ जाणओ // 388|| मत्त्वा अव्य० ज्ञात्वेत्यर्थे, सूत्र०१ श्रु०२ अ०२ उ०।"एवं मत्ता अणुत्तर इयं यथा प्रतिग्रहे तथा मात्रकेऽपि वक्तव्या। धम्ममिणं / '' सूत्र०१ श्रु०२ अ०२ उ०। परिभोगद्वारमाह मत्तिया स्त्री० (मृत्तिका) पृथ्वीकाये, प्रज्ञा०१ पद / दश०। वाले वुड्ढे सेहे, आयरियगिलाणखमगपाहुणए। मत्तियावई स्त्री० ( मृत्तिकावती) दशार्णदेशराजधान्याम्. प्रज्ञा०१ पद। दुल्लभसंसत्तअसं-थरंतअद्धाणकप्पम्मि॥३८६।। मत्तुआ (देशी) लजायाम, दे० ना०६ वर्ग 116 गाथा। बालस्य वृद्धस्य शैक्षज्य आचार्यस्य ग्लानस्य क्षपकस्य प्राघूर्णकस्य च | मत्थगोवहाण न० (मस्तकोपधान) शीर्षोपवर्हणे, जी०१ प्रति०। पायोग्य मात्रके गृह्यते : यदा-बालवृद्धाऽऽदयः प्रतिग्रहं हिण्डापयितुं न मत्थय न० (मस्तक) शिरसि, नं0 1 आ०म०१अ० / शक्नुबन्ति, अतस्ते मात्रके भक्तमानयेषुः, भुञ्जीरन् वा, गच्छसाधरण मत्थयसूल न० (मस्तकशूल) मूर्द्धशूले, ज्ञा०१ श्रु०१३ अ०। वा दुर्लभद्रव्यं घृताऽऽदिक मात्रके, गृह्णीयात्। यत्र वा भक्तपानं संसज्यते मत्थुलिंग न० (मस्तुलिंग) मस्तकस्नेहे, तं० / "मत्थुलिङ्गेति।" तत्र मात्रके गृह्यते, तद्धि संसक्तं मात्रके शोधयित्वा प्रतिग्रहे प्रक्षिप्यते। ___मस्तकभेजकम्। अन्ये तवाहुः- मेदः पिप्फिसाऽऽदि मस्तुलिङ्गमिति / अवमराजद्वेषाऽऽदिषु चासंस्तरणे प्रतिग्रहे भृते अन्यस्मिन् लभ्यमाने तं०। प्रश्न० / भ० / स्था०। मात्रके: गृह्यते / अध्वनि कल्पोऽध्वकल्पः, कल्पग्रहणं कारणे विधिना मद पुं० (मद) माने, आव०४ अ० ! मनस उन्मादे, अष्ट०२६ अष्ट० / अध्वाप्रतिपन्न इति ख्यापनार्थ , तत्रासंस्तरणे प्रतिग्रहे भृते सति मात्रके- हर्षमात्रे, भ०१२ श०५ उ० / अवलेपे, नं०। मदोदयादात्मोत्कर्षपरिणाम, ऽपि गृह्यते / अथ ग्रहणद्वितीयपदद्वारद्रयेन ग्रहण नाम को मात्रकं गृह्णाति, आ००४ अ०स०। तत्र निर्वचन यथाप्रतिग्रहे द्वितीयपदं पुनरशिवाऽऽदिभिः कारणैर्यथा- मदणसलागा स्त्री० (मदनशलाका) सारिकायाम, जी०३ प्रति०४ कृतमात्रकस्य यत्र संभवस्तत्र गन्तुमशक्तः स्वस्थान एवाऽल्पपरि- अधि०। प्रज्ञा०। कर्मबहुपरिकर्मणी गृहीतव्ये, लक्षणाऽऽदीनि द्वाराणि प्रतिग्रहे इव मन्त- / मदणा स्त्री० (मदना) शक्रस्य देवेन्द्रस्य स्वनामख्यातायामग्रमहिप्याम्, व्यानि। स्था०१ ठा० / सोमागमहिष्याम्, भ०१० श०५ उ० / वलेवैरोचनेन्द्रअल्पपरिकर्मणि सपरिकर्मणि च पात्रे लेपप्रदानं संभवति, स्यागमहिष्यां च / स्था०५ ठा०१ उ०। भ०। अतस्तद्विषयं विधिमाह मदणिज्ज त्रि० (मदनीय) मदनोदयकारिणि, स्था०६ ठा०। हरिए बीए बले जुन्ने, वत्थे साणेजतहिए। मद्दण न० (मर्दन) परिमन्थने, विशे०1 औ०1 नि० चू० / स्वनामख्याते पुढवीसंपातिमासामा, महावाए महियामिते॥३६०) ग्राम, यत्र छदास्थविहारेण विहरन वीरजिनो यक्षदेवाऽऽयतने प्रतिमया पुटवण्हे लेवदाणं, लेवग्गहणं तु संवरं काउं। स्थितो गोशालकश्च कदर्थितः आ०म०१ अ०। आ०चू०। लेवस्स आणणा लिं-पणा य जतणा य कायब्वा / / 361 // मद्दल पुं० (मर्दल) मुरजे, रा० / गृदङ्ग , रा० ! आ०म०१ अ०। जी०। गाथाशमपि पीठिकायां संप्रपञ्च व्याख्यातमिति / बृ०३ उ०। औ०। मर्दल, स्था०७ ठा०। महाप्रमाणे मुरजे, आ०म०१ अ०। औ० / नं0 विशे० सूत्र० / व्य० नि० चू० आ० म० / कल्प०। आ० चू०। भत्तगय पुं० (मत्तगज) उन्मत्तमतङ्गजे, तं० / 'मत्तगयमहमुहागिइस- 1 मद्दव न० (मार्दव) मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवम् / नीचैर्वृत्तौ गाणा।'' मत्ता यो गजस्तस्य महदतिविशालं यन्मुखं तस्याऽऽकृतिरा- अनुत्सेके, प्रव०६६ द्वार / मानपरित्यागे, आव०४ अ० / स्था० / झारस्तत्समानास्तत्सदृशाः। जी०३ प्रति०४ अधिक। जात्यादिभावेऽपि मानत्यागे, दश०१० अ० / स्था० / जं० / पा० / मात्रगत त्रि० पात्रगते, भाजनस्थिते, पञ्चा०१३ विव० / मानपरिहारे, उत्त०२६ अ० / रा०। मानोदयनिरोधे, औ०। मानाभावे, मत्तजला स्त्री० (मत्तजला) जम्बूद्वीपं मन्दरस्य पूर्वे शीताया महानद्या / कल्प०१ अधि०६ क्षण। स्था०। आव०। प्रश्न। अनङ्गविजये, भ०१ दक्षिणकुले वरसावतीविजयेऽन्तर्नधाम, जं०४ वक्ष०। श०६ उ० / माननिग्रहे, ज्ञा०१ श्रु०१ अ०। औ० / मा० चू०। स०। दो मत्तजला / स्था०२ ठा०३ उ०। मानस्तब्धतापरित्यागे, आचा०१ श्रु०६ अ०५ उ०। स०। मत्तली (देशी) बलात्कारे, दे० ना०६ वर्ग 113 गाथा। मद्दवजुत्तया स्त्री० (मार्दवयुक्तता) मृदुस्पर्शत्वे, बृ०३ उ०। मत्ता स्त्री० (मात्रा) मर्यादायाम, उत्त०६ अ० अंश, विशे० / व्यवच्छेदे, | मद्दवया स्त्री० मार्दव न० ! भानपरिहारे, उत्त० 26 अ० /