________________ मरण 106 - अभिधानराजेन्द्रः - भाग 6 मरण बस्तस्मिन्नवोत्पद्य यन्मयते इति व्याख्यानिकाऽभिप्रायः वृद्धास्तु व्याचक्षते-'त भावमरण दुविह-ओघमरणं, तभवमरणं च।' तथा तद्भवमरणस्वरूपं च - 'जो जमिम भवग्गहणे मरइ। तत्र च 'ओहे तब्भवमरणे' इति पाठो लक्ष्यते। इह चैषां येनाधिकारस्तमाह-'मणुस्सभविएणं ति' मनुष्यभवभाविना भवमरणन्तर्वर्त्तिना मनुष्यभविकमरणेनाध्किारः प्रकृतम् / इति गाथाऽर्थः // 206 // (1) सम्प्रति विस्तरतो मरणवक्तव्यताविषयं द्वारगाथाद्वयमाहभरणविभत्तिपरूवण, अणुभावो चेव तह पएसग्गं / कइ मरइ एगसमयं ? कइखुत्तो वावि इक्किक्के ? ||210 / / मरणम्मि इक्कभिक्के, कइभागो मरइ सव्वजीवाणं? / अणुसमय संतरं वा, इकिकं किच्चिरं कालं // 211 / / तत्र मरणस्य विभक्तिः-विभागः, तस्य प्ररूपणा-प्रदर्शना मरणविभक्तिप्ररूपणा, कार्येति शेषः / अनुभागश्चरसः, स च तद्विषयस्याऽऽयुः कर्मणः, तत्रैव तत्सम्भवात्, मरणे हि तदभावाऽऽत्मनिकथं तत्सम्भव इति भावनीयम्, एवेति पूरणे, तथा प्रदेशाना-तद्विषयाऽऽयुःकर्मपुद्गलाऽऽत्मकानाम्, अग्रंपरिमाणं प्रदेशागं, वाच्यमिति गम्यते। 'कति' कियन्ति मरणानि, अङ्गीकृत्य इति शेषः। भियतेप्राणांस्त्यजति, जन्तुरिति गम्यते। 'एगसमयं ति।' सुव्यत्ययात् एकस्मिन् समये कइखुत्ता त्ति' कतिकृत्वः कियतो वारान्, 'वा' समुच्चये, अपिः पूरणे, 'एक्कानं ति' एकेकरिमन् वक्ष्यमाणभेदे, मरणे मियते इति योज्यम्, 'मरणे' वक्ष्यमाणभेद एवैकै कस्मिन 'कतिभागो त्ति कतिसङ्घयो भागो म्रियते, 'सर्वजीवानाम्' अशेषजीवानाम् 'अणुसमयं ति' प्रतिसमयं निरन्तरमिति यावत। अन्तरं-व्यवधानं सहान्तरेण वर्तत इति सान्तरं, वा विकल्पे, किमुक्त भवति ? एषु कतरन्निरन्तरं सान्तरं वा ? तथैकैकं कियचिरं' कियत्परिमाणं कालं सम्भवतीति गाथाद्वयाक्षरार्थः / / 210-211 // उत्त० पाई०५ अ०। (2) त्रिविधमरणम् - तिविहे मरणे पण्णत्ते। तं जहा-बालमरणे, पंडियमरणे, बालपंडियमरणे / बालमरणे तिविहे पण्णत्ते / तं जहा-ठिअलेस्से, संकिलिट्ठलेस्से, पज्जवजातलेसे। पंडियमरणे तिविहे पण्णत्ते। तं जहा-ठितलेस्से, असंकिलिट्ठलेसे, पनवजातलेसे / बालपंडियमरणे तिविहे पन्नते / तं जहा-ठिअलेस्से, असंकिलिट्ठलेसे, अपज्जवजातलेसे। (सूत्र-२२२) वालोऽज्ञस्तद्वयो वर्तते विरतिसाधकविवेकविकलत्वात् स बालोऽसंयतस्तस्य मरणं बालमरणम्, एवभितरे, केवल-पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्धिज्ञानसंयुक्तत्वात् पण्डितो-बुद्धतत्त्वः संयत इत्यर्थः / तथा अविरतत्वेन बालत्वात् विरतत्वेन च पण्डितत्वाद्वालपण्डितः संयतासंयत इति ! स्थिता-अवस्थिता अविशुद्ध्यन्त्यसक्तिश्यमाना च लेश्या कृष्णाऽऽदियस्मिन् तत् स्थितलेश्यः, संक्लिष्टा-राक्लिश्यमाना संक्लेशमागच्छन्तीत्यर्थः सा लेश्या यस्मिन् तत्तथा तथा, पर्यवाः-पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध्या वर्तमानेत्यर्थः / सा लेश्या यस्मिस्तत्तथेति, अत्र प्रथमं कृष्णाऽऽदिलेश्यः सन् यदा कृष्णाऽऽदिलेश्येष्वेव नारकाऽदिषूत्पद्यते तदा प्रथमं भवति, यदा तुनीलाऽऽदिलेश्यः सन् कृष्णाऽऽदिलेश्येषूत्पद्यते तदा द्वितीय, यदा पुनः कृष्णलेश्याऽऽदिः सन्नीलकापोतलेश्येत्पद्यते तदा तृतीयम्। उक्तं चान्त्यद्वयसंवादिभगवत्यां यदुत-'' से गूणं भंते ! कण्हलेसे, नीललेसे० जाव सुकलेसे भवित्ता काउलेसेसु नेरइएसु उवधजइ ? हता गोयमा ! से केणतुणं भंते ! एवं वुचइ ? गोयमा ! लेसाठाणेसु संकिलिरसमाणेसु वा विसुज्झमाणेसु वा काउलेस्संपरिणमइ, परिणमित्ता काउलेसेसुनेरइएसु उववज्जइत्ति। एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्याऽऽदिविभागो नेय इति पण्डितमरणे सक्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः, बालपण्डितमरणे तु संक्लिश्यमानता विशुद्ध्यमानता च लेश्यायाः नास्ति, मिश्रत्वादेवेत्यय विशेष इति। एवं च पण्डितमरण वस्तुतो द्विविधमेव, सक्लिश्यमानलेश्यानिषेधेऽवस्थितवर्द्धमानलेश्यत्वात्तस्य इति, त्रिविधत्व सुव्यपदेशमात्रत्वादेव, बालपण्डितमरणं त्वेकविधमेव, संक्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात्तस्येति, विध्यं त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तेरित्ति। स्था०३ ठा०४ उ०। प्रव० / स०। (3) सप्तदशविधमरणानिआवीचि ओहि अंतिय, बलायमरणं वसट्टमरणं च / अंतोसल्लं तब्भव, बालं तह पंडियं मीसं / / 212 / / छउमत्थमरण केवलि, देहाणस गिद्धपिट्ठमरणं च / मरणं भत्तपरिण्णा, इंगिणि पाओवगमणं च / / 231 / / इह च मरणशब्दस्य प्रत्येकमभिसंबन्धात् आवीचिममरणम् 1 अवधिमरणम 2, अंतिय त्ति आर्षत्वादत्यन्तमरणम् 3, बलायमरणति तत एव वलन्मरणम्। 4, वशार्तमरणं च 5, अन्तःशल्यमरणम् 6, तद्भवमरणम् 7. बालमरणम् 8, तथा-पण्डितमरणम् 6, मिश्रमरणम् 10, छास्थमरणम् 11. केवलिमरणम् १२,'वेहाणसं ति' तत एव वैहायसमरणम् 13, गृध्रपृष्ठमरण च 15, 'मरण भत्तिपरिण्ण त्ति' भक्तपरिज्ञामरणम् 15, इगिनीमरणम् 16, पादपोपगमनमरणं च 17 / इति गाथाद्वयार्थः // 212-213 // उत्त० पाई०५ अ०॥ (4) अप्रशस्तमरणानि - दो मरणाइं समणेणं भगवथा महावीरेणं समणाणं णिरगंथाणं णो णिचं वणियाई,णो णिचं कित्तियाइंणो णिचं पूइयाई,णो णिचं पसत्थाई, णो णिचं अब्भणुम्नायाइं भवंति / तं जहाबलायमरणे चेव, वसट्टमरणे चेव 1, एवं णियाणमरणे चेव, तब्भवमरणे चेव 2, गिरिपडणे चेव,तरुपडणे चेव ३,जलप्पवेसे चेव, जलणप्पवेसे चेव, विसभक्खणे चेव, सत्थोबाडणे चेव 5 / दो मरणाइं० जाव णो णिचं अब्भणुन्नायाई भवंति, कारणेण पुण अप्पडिकुट्ठाई। तं जहा- वेहाणसे चेव, गिद्धपढे चेव 6 /