________________ विहार १२८०-अभिधानराजेन्द्रः - भाग 6 विहार अथ यथाऽसौ ज्ञानदर्शनचारित्राणि परिहरति, तथाऽभिधित्सुराह- भालाभादिकां वार्ता च तस्य पार्वे पृच्छति, 'तहिं वसई' ति तत्र तेषां अपुष्वसुयस्स य गहणं, न य संकिये पुच्छणा न सारणया। गृहस्थानां मध्य एवासौ वसति, तत्र च वसतो निरन्तरं यस्तैः सह गुणयंतोऽपर दर्बु, सीदइ एगस्स उच्छाहो // 703 / / संस्तवस्तेनात्यन्तिकः स्नेहस्तेष समुल्लसति, तद्वशात् तदीसपल्या यत् क्रीडापनं यचाक्षरगणितादिशिक्षापणं यचंतदुपरोधतः कुण्टलविण्टअपूर्वस्य श्रुतस्याग्रहणमेकाकितया पाठयितुरभावात् / न च शङ्किते लादिकरणं तदेवमादयो दोषा द्रष्टव्याः, तथा भाषांसावद्यामसावसूत्रेऽर्थे वा कस्याऽपि पार्वे प्रच्छनम्, न वा सूत्रमर्थं वा विकुट्टयतः - गीतार्थतया ब्रूयात्, हे श्रावक ! गम्यता-मागम्यतामुपविश्यतामित्यादि सारणा शिक्षणा मैवं पाठीरित्यादिका भवति। तथा अपरान् गुणयतो गृहिसत्के च वस्तुजाते केनचिचौरादिना हृते स्वयं वा नष्टे तस्य दृष्ट्वा सीदति-परिहीयतेएकस्यैकाकिन उत्साहः सूत्रार्थपरावर्तनाया स्नेहातिरेकतः शोकः-परिदेवनादिरूपः स्यादिति, यत एवंविधदोषोपमभियोग इत्युक्तो ज्ञानपरिहारः। निपातस्तत एकाकिविहारविरहेण गच्छवासमध्यासीनेन साधुना सम्प्रति दर्शनचरणयोः परिहारमाह यावजीवं विहरणीयम्। बृ०१ उ०१ प्रक०(कीदृशस्य गच्छो दीयते ? चरगाऽऽइवुग्गहेणं, न य वच्छल्लाइ दंसणासंका। अयोग्यस्य वा गच्छं प्रयच्छन् अयोग्यो वा गच्छं धारयन् कीदृशं प्रायश्चित्तं थी सोहि अणुजमया, निप्पग्गहिया य चरणम्मि // 704 // / प्राप्नोति इति 'गणहर' शब्दे 3 भागे 820 पृष्ठे / ) (प्रायश्चित्तविषयः चरकादिभिः कणादसौगतसांख्यप्रभृतिभिः-पाषण्डिभिः कुयुक्ति- 'पच्छित्त' शब्देऽपि पञ्चमभागे 203 पृष्ठे गताः।) युक्ताभिर्युद्ग्रहेण सोऽगीतार्थतया तस्य भवेत् / न चासावेकाकितया (7) आचार्यस्योपाध्यायस्यैकाकिनो विहारोन कल्पतेसाधर्मिकाणां वात्सल्यमादिशब्दादुपबृंहणं स्थिरीकरणं तीर्थप्रभावनां नो कप्पइ आयरियउवज्झायस्स एगाणियस्स हेमंतगिम्हासु वा कुर्यात्, शङ्कादयो वा दोषा देशतः सर्वतो वा तस्य भवेयुरित्येवं चरिए / / 1 / / कप्पइ आयरियउवज्झायस्स अप्पबिइयस्स दर्शनमसौ परिहरति, तथा 'थी' इत्येकाकिन्या स्त्रिया सम्भाषणादि हेमंतगिम्हासु चरिए ॥२॥णो कप्पइ गणावच्छेझ्यस्स अप्पनाऽऽत्मपरोभयसमुत्था दोषा भवेयुः / सोहि' त्ति सोधिः-प्रायश्चित्तं बीयस्स हेमंतगिम्हासु चरिए ||3|| कप्पड़ गणावच्छेइयस्स तदपराधमापन्नस्य तस्यको नाम ददातु। अनुद्यमता चतस्य सारणादीनां अप्पतइयस्स हेमंतगिम्हासु चरिएणो कप्पा आयरिय'निप्पग्गहिय' त्ति भवेत् नियन्त्रणा गुर्वाशेति यावत्, निर्गतः प्रग्रहादिति उवज्झायस्स अप्पबीयस्स वासावासं वत्थए / कप्पड़ निष्प्रग्रहस्तस्य भावो निष्प्रग्रहता, गुर्वाज्ञाया अभावात्पाणिपादमुख आयरियउवज्झायस्स अप्पतइयस्सवासावासं वत्थए॥६॥णो धावनादि निःशङ्कं करोतीत्यर्थः / एवं चरणविषयपरित्याग इति। कप्पइ गणावच्छेइयस्स अप्पतझ्यस्स वासावासं वत्थए // 7 // किंच कप्पइगणावच्छेइयस्स अप्पचउत्थस्सवासावासं वत्थए।।८| सामन्नयजोगाणं, बज्झो गिहिसण्णसंथुओ होइ। से गामंसिवा० जाव संनिवेसंसि वाबहूणं आयरियउवज्झायाणं दसणनाणचरित्ता-ण मइलणं पावई एको // 705| अप्पबिइयाणं, गणावच्छे इयाणं अप्पतइयायाणं, कप्पड़ स एकाकी श्रामण्यभाविनां विनयवैयावृत्त्यप्रभृतीनां योगानां बाह्यो हेमंतगिम्हामु चरिए अन्नमण्णं णिस्साए || से गामंसि वा० नाऽऽभागी भवति / गृहिणामगारिणां संज्ञा समाचारस्तस्यां संस्तुतः-- जाव संनिवेसंसि वा बहूणं आयरियउवज्झायाणं अप्पतइयाणं परिचयवान् भवति / दर्शनज्ञानचारित्राणां च मालिन्यमेकः सन् बहूणं गणावच्छेझ्याणं अप्पचउत्थाणं कप्पइ वासावासं वत्थए प्राप्नोति / तत्र बौद्धादिभिर्विपरिणामितमतेरहोऽमीषामपि दर्शनं निपुणो अन्नमन्नं निस्साए॥१०॥ (व्य०) यः परिदृष्टान्तसंवर्मितं समीचीनमिव प्रतिभासतेइत्यादिना चित्तविप्ल- नकल्पते आचार्यश्चोपाध्यायश्च समाहारो द्वन्द्रः आचार्योपाध्यायं तस्य वेनोन्मार्गप्ररूपणया वा दर्शनमालिन्यं विशाखिलवात्स्यायनादिपाप- आचार्योपाध्यायस्य चेत्यर्थः, एकाकिनो हेमन्तग्रीष्मयोः शीतकाले श्रुतान्यभ्यस्यतस्तेषु बहुमानबुद्धिं कुर्वतो ज्ञानमालिन्यं पुनरेकाकिनः उष्णकाले चेत्यर्थः, चरितुं विहर्तुम्॥१॥ कल्पते आचार्यस्योपाध्यायसुप्रतीतमेव। स्यात्मद्वितीयस्य हेमन्तग्रीष्मयोश्चरितुम्॥२॥ एवं द्वे सूत्रे गणावच्छेदअथ गृहसंज्ञासंस्तुतः कथं भवतीत्युच्यते कस्य भावनीये / नवरमत्राधसूत्रे - (3) आत्मद्वितीयस्यः प्रतिषेधः, द्वितीयसूत्रे- (4) त्वात्मतृतीयस्यानुज्ञा / एवममीषां चत्वारि सूत्राणि कयमकए गिहिकजे, संतप्पइ पुच्छई तहि वसई। वर्षाविषयाण्यपि वेदितव्यानि, नवरमत्र प्रथमसूत्रे-(५) आचार्यस्योपासंथवसिणेहदोसा, भासा हियनहसोगोय॥७०६|| ध्यायस्य चाऽऽत्मद्वितीयस्य प्रतिषेधो, द्वितीयसूत्रे--(६)त्वात्मतृतीयगृहकार्ये क्रयविक्रयादावनभिमते कृते, अभिमते वा अकृतेससंतप्यते- स्यानुज्ञा, तृतीयसूत्रे-(७) गणावच्छेदकस्याऽऽत्मतृतीयस्य प्रतिषेधः, सन्तापमनुभवति, यथा अशोभनं समजनि यदेतेनागारिणा अमुकं वस्तु, चतुर्थसूत्रे-(८) त्वात्मचतुर्थस्यानुज्ञेति। इहोत्सर्गतो द्वयोस्त्रयाणां वा व्यवहृतम्, अमुकं न व्यवहृतमित्यादि। तथा 'पुच्छइ' ति सुखला- जघन्यतोऽपि विहारोन कल्पतेयत एवं जघन्यादिभेदतो विहारपरिमाणम्।