________________ विहार 1278 - अभिधानराजेन्द्रः - भाग 6 विहार निमित्तं हिण्डते!अथ क्षपणकृत् न शक्नोति। ततएको भिक्षार्थं गच्छति, च बहुसाहुपरिवुडा य एरिसे आयरिए वंदामि साहुस्स वि एते चेव गुणा एकस्तूपाश्रय एव तिष्ठति, एवंद्वयोरप्येकाकित्वसम्भवः। तथा-'भाणस्स णवरं परिवारो वज्जिजति / चेतिया चिरायतणा अपुटदा य अहवा धोवणं' ति अथ धावनार्थमुपाश्रयागहिर्विनिर्गत एकस्तूपाश्रयस्यै- अभिणवा कया। धान्तस्तिष्ठति एवमेका-किनौ जातौ।ततो यो भिक्षागतो यो वा भाजन गाहाप्रक्षालनार्थ बहि-विनिर्गतोयो वा वसताववतिष्ठतेस इन्द्रियार्थरूपरसा दच्छीहामिव णीए, सण्णीसु व भोयणादि लब्मामो। दिभिरिष्टानिष्टैः समापतितं राग द्वेषं वाप्रयाति रागद्वेषगमनाच दोसोवमे अपुथ्वो, वइगादिसु खीरमादीणि / / 270 / / प्रायश्चित्तस्थानमापद्यते। तत एवमनन्तरोदितैः कारणैरेकः प्रायश्चित्त कण्ठा। णिक्कारणं विहरंतस्स इमे दोसा। स्थानमापन्नो भवत्येकस्त्वनापन्न इति। अथवा-यद्यपि नाम भिक्षाग्रहणादिनिमित्तं समकं हिण्डेते तथाप्येक आपद्यते प्रायश्चित्तस्थानमपरोनैव। गाहाव्य०२ उ०। अद्धाणे वचन्ता, भिक्खूवधितेणसाणपडिणीए। ओमाण अभोजघरे, वयथंडिलसतीय जे तत्थ॥२७१।। ततः समकहिण्डनेऽप्येको घटते प्रायश्चित्तमापन्नोऽपरा नेति, इतश्च विषया न प्रमाणम्। अद्धाणो असमो भवति भिक्खा वसहिं ण लब्भति, एतेसु परितावयत आह णादिणिक्खमणं / उवहि-सरीरा तेणा भवंति, साणपडिणीएसु खुजए हम्मए वा हिंडताणं सपक्खपरपक्खोमाणं भवति, अभोजघरे पवयणभणसा उवेति विसए, मणसा वि य सनियत्ति एतेसुं। हीलणा य भवति। असतिथंडिलस्स पुढविमादीजीवविराहेति जे दोसा इय वि हु अज्झत्थसमो, बंधो विसया न उ पमाणं // 15 // जंचपच्छित्तं सव्वं उवउज्जि वक्तव्यं। इह विषयोपलब्धिव्यतिरेकेणाऽपि मनसा-अन्तः करणेन विषयान् गाहारूपादीन् उपैति-अध्यवस्थतीति भावः। मनसैव च तेभ्यो--विषयेभ्यः संजमतो छकाया, आत कंदट्टि वायरलु वाया य। संन्निवर्ततः विरज्यते इत्यर्थः / इत्यपि- एवमपि हु-निश्चितमध्या उवधिअलेव हरावण, परिहाणी जा य तेण विणा // 272 / / त्मसमोऽध्यात्मानुरूपः; परिणामानुसारी इत्यर्थः, बन्धः- कर्मबन्धः णिक्कारणओ अड्तो छक्कायविराहणं कुणति, एस संजमविराहणा। तस्मान्न विषयाः प्रमाणम् / तेषु सत्स्वपि केषाश्चिद्रागद्वेषाऽसम्भवात्, कंदर्हि वाविञ्जति वायरलूवावी भवंति। एस आयविराहणा। सागारिभया तदभावेऽपि चके-षाञ्चिन्मनसा तत्सम्भवादिति। परिस्संतो वा पमादेण वा उवहिं ण पडिले हेति, हरावेइ वा / उवहिम्मि एवं खलु आवणे, तक्खण आलोयणा उगीयम्मि। अवहरिएजा तेण विणा परिहाणी तेण अम्गिगहणसेवणादिजंकरिस्सति ठवणिज्जंठवतित्ता, वेयावडियं करे बितिओ।।५६|| तंसव्वं पच्छित्तं क्त्तव्यं। एवम्- उक्तेन प्रकारेण खलु-निश्चितमेकस्मिन् प्रायश्चित्तस्था गाहानमापन्ने तेन तत्क्षणमेव-तत्कालमेव गीतार्थस्य पुरत आलोचना वेलातिकमपत्ता, अणेसणादातुरानुलेविज्जा। दातव्या / तत्र यदिद्वावपि गीतार्थी विहरतस्ततः स्थापनीयं प्रागुक्तस्वरूपं पडिणीयसाणमादी, पच्छाकम्मं चऽचेलम्मि॥२७३।। स्थापयित्वा यः प्रायश्चित्तस्थानमापन्नः स परिहारतपः प्रतिपद्यते। द्वितीयः कल्पस्थितो भवति स एव चानुपारिहारिक इति तस्य वैयावृत्त्यं भिक्खा वेलातिक्कतं पत्ता अपुच्छंता अणेसणं पिलेविज्जा तण्णिप्फण्णं करोति। व्य०२ उ०। पच्छित्तं। पढमबितिएसुवा परिसहेसुवा आउरा जं सेवेत तष्णिप्फण्णं, पडिणीतेण हते साणेण वा खविए आयविराहणाणिप्फण्णं / अचेले इदाणिं णिज्जुत्तिवित्थरो / गाहा-- भिक्खंतस्स हिंडतस्स पच्छा-कम्मदोसा भवंति, संकातिया य दोसा सेहाण वुडवासी, वसमाणा णवविकप्पवेहारी। तेणऽढे मेहुणऽढे वा भवंति / नि०चू०२ उ०।अनु०॥ पञ्चा०॥ध०। बृ० / दूतिजंता दुविहा, णिकारणिया य कारणिया।।२६७।। पं०व०/ग कारणनिष्कारणे वक्ष्यति। शेषं गतार्थमेव / इमे कारणिया आयरिय (4) संप्रति विहारकल्पिकमाहसाहुचेइयाण य वंदणणिमित्तं गच्छति, सण्णीणं दंसणऽत्थं भोयणवत्थाणि गीयत्थो य विहारो, बीओ गीयत्थनिस्सिओ भणिओ। वा लभिस्सं ति गच्छति, अपुव्वदेसदसणत्थं वतितादिसु वा खीरनं इत्तो तइयविहारो, नाणुनाओ जिणवरेहिं॥६९२| लम्भिस्सामीति गच्छति। गीतः-परिज्ञातोऽर्थो यैस्ते गीतार्था जिनकल्पिकादयस्तेषां स्वातगाहा न्त्र्येण यद्विहरणं स गीतार्थो नाम प्रथमो विहारः / तथा गीतार्थस्याआयरिय साधुवंदण, चेतियणीयल्लगा तहा सण्णी। ऽऽचार्योपाध्यायलक्षणस्य निश्रिताः- परतन्त्रा यद्गच्छवासिनो विहगमणं च देसदसण, णिकारणिए य वगादी॥२६८|| रन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारो भणितः / इति ऊर्ध्वअप्पुष्वविवित्त बहु-स्सुता य परिवारवंद आयरिया। मगीतार्थस्य स्वच्छन्दविहारिणस्तृतीयो विहारो नानुज्ञातो जिनवरैपरिवारवजसाधू, चेति अपुव्वा अभिनवावा // 26 // भगवद्भिस्तीर्थङ्करैरिति। 601 उ०१प्रक०। (गीतार्थविषयः गीयत्थ' अपुव्वा इमे आयरिया विवित्ता णिरतिचारचरित्ता बहुस्सुया विचित्तसुया | शब्दे तृतीयभागे 602 पृष्ठे गतः, तत्स्वरूपप्रतिपादिका गाथा च त