________________ विहायस 1275 - अभिधानराजेन्द्रः - भाग 6 विहार के प्रव्रज्य द्वादश वर्षाणि श्रामण्यं परिपाल्य विजये देवलोके उपपद्य | जिणकप्पितों गीयत्थो, परिहारविसुद्धितो वि गीयत्थो। महाविदेहे सेत्स्यतीत्यनुत्तरोपपातिकदशानां प्रथमे वर्गे षष्ठेऽध्ययने गीयत्थे इडिदुर्ग, सेसंगीयत्थनिस्साए॥२४॥ सूचितम्।) गीतार्था द्विविधास्तद्यथा--गच्छगता, गच्छनिर्गताश्च तत्र 'गच्छनिर्गता विहार-पुं०(विहार) विहरणं विहारः / मनुष्यत्वेनावस्थाने, उत्त० 14 इमे' जिनकल्पिको गीतार्थः, परिहारविशुद्धिकोऽपि गीतार्थः, अपि अ०। क्रीडायाम, स्था० 8 ठा०३ उ०। एकरात्रादिना विचित्रक्रीडायाम्, शब्दाद्यथालन्दकल्पिकः प्रतिमाप्रतिपन्नोऽपि च गीतार्थः, अमीषां प्रश्न०१ संव० द्वार। सूत्र०। स्था०। विचरणे, स्था०७ठा०३ उ०। विहारो गीतार्थः / गच्छवासे गीतार्थे गीतार्थविषये ऋद्धिद्विकम, तद्यथा मुनिचर्यायाम्, ग०१ अधि०।व्य०। मासकल्पादौ, आव०४ अ०। सूत्र०। आचार्य, उपाध्यायश्च / अथवा-आचार्यः शेष चतुष्टयम्- उपाध्याय(१) विहारनिक्षेपमाह प्रवृत्ति--स्थविर-गणावच्छेदिरूपमेतच द्विकं स्थाननियुक्तमिति। व्यवनामं ठवणा दविए, भावे य चउव्धिहो विहारो हो। ह्रियते स्वस्वव्यापारे तेषां नियुक्तत्वात, शेषाः सर्वे अनियुक्ताः। ते यदि विविहपगारेहि रयं, हरई जम्हा विहारो उ॥२१॥ गीतार्थाः, यदिवा-अगीतार्थाः सर्वैर्गीतार्थनिश्रया विहर्त्तव्यम्। अत्र पर आहनामविहारः, स्थापनाविहारः, द्रव्ये-द्रव्यनिमित्तं द्रव्यभूतो विहारो द्रव्यविहारः, भाव-भावविहारः, एवमेष विहारश्चतुर्विधो भवति / इह च चोएइ अगीयत्थे, किं कारण मो निसिज्झइ विहारो। नोआगमतो भावविहारेण गीतार्थेनाऽधिकारः, न शेषः, ततस्तमधिकृत्य सुण दिलुतो चोयग, सिद्धिकरं निण्हवे एसिं॥२५॥ व्युत्पत्ति माह-यस्माद्विविधैरनेकैः प्रकारै रजः-कर्म हरति तस्माद्विहार चोदयति- प्रश्नं करोति, अगीतार्थे अगीतार्थस्य किं कोरणं-- किं इत्युच्यते। विविधं ह्रियते रजः-कम्मनिनेति विहारः, अकर्तरिघमिति निमित्तं 'मो' इति पादपूरणे निषेध्यते विहारः ? सूरिराह-हे चोदक! व्युत्पत्तेः / सम्प्रति नामादिभेदा व्याख्येयाः। तत्र यस्य विहार इति नाम त्रयाणामप्येतेषां गीतार्थाऽगीतार्थनिश्रितानां सिद्धिकरं दृष्टान्तं शृणु। सनामविहारः। स्थापनाविहारश्चित्रकर्मण्यन्यत्र वा आलिख्य-मानः, तमेवाहस्थापनाविहारः। द्रव्यविहारो द्विधा-आगमतो, नोआगमतश्च। तत्रागमतो तिविहे संगिल्लम्मि, जाणते निस्सए अजाणते। विहारशब्दार्थज्ञाता तत्र चानुपयुक्तः / नोआगमतस्त्रिधाज्ञाशरीरभव्य- पाणंधि छित्तकरणे, अडविजले सावए तेणा // 26 // शरीरतद्व्य तिरिक्तभेदात्। तत्र ज्ञशरीरभव्यशरीरे प्राग्वत्। संगिल्लो नाम-गोसमुदायस्तस्मिन् क्षणीये त्रिविधो रक्षके दृष्टान्तः, तद्व्यतिरिक्तमाह तद्यथा-जानन् निश्रितोऽजानंश्च, एषोऽक्षरार्थः / भावार्थस्त्वयम्- "एगो आहारादीणट्ठा, जो उ विहारो अगीयपासत्थे। रक्खगो नगरस्स गावीणं, सो निजेहिं ओगासेहिं गावीतो जंतीएतीओय जो याऽवि अणुवउत्तो, विहरइ दवे विहारो उ॥२२॥ खेत्ताईणं अवरोहं न करेति / तेहिं ओगासेहिं नेइ आणेइ य। जत्थ य यो नाम आहारादीनामाहारोपधिप्रभृतीनामर्थायोत्पादनाय अगीता तेणाइभयं नऽत्थि तत्थ चारेइ / अन्नया दो पुरिसा गावीओ रक्खमि त्ति नाम्-अगीतार्थानां पार्श्वस्थानांच, गाथायां च समाहारद्वन्द्वः षष्ठीसप्त उवट्ठिया। अम्हे भइयाए गावो रक्खामो त्ति नागरगा चिंत्तन्ति-सोएगोन म्योरथं प्रत्यभेदाच सप्तम्या निर्देशः, तथा-योऽप्यनुपयुक्तः सन् विहरति तरइ सव्वनगरस्स गावीओरक्खिउं। तम्हा एए विनिजुजंतु त्ति भणिया-- एष सर्वोऽपिद्रव्यविहारः,आद्यो द्रव्यनिमित्तत्वात् द्रव्यविहारः। द्वितीयो रक्खह / तत्थ एगो तस्स पुराणस्स संखेडिपालस्स निस्साए गावीओ ऽनुपयुक्तत्वादिति उक्तो द्रव्यविहारः / भावविहारो द्विधाआगमतो, नेइ आणेइय। अजाणतोत्ति काउंतस्स मएणचंकमइ। बितिओ संखेडिनोआगमतश्चातत्राऽगमतो विहारशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआग पालओ चिंतेति-अहमन्नस्स निस्साए न चारेमि सयमेव अहं रक्खिउं मतो भावविहारो द्विधा-गीतार्थो, निश्रितश्च / समत्थो / सो चारीओ एतो अजाणतो इमाणि ठाणाणि न याणाइ। 'पाणधी' ति देशीपदमेतत्वर्तनीवाचकम्। ततोऽयमर्थः क्षेत्रे क्षेत्रे क्षेत्रसतथा चाह ड्कुलेषु प्रदेशेषु नगरप्रदेशनिर्गमयोग्या वर्त्तन्यः क्षेत्रपाणंधयः तान्न जानाति, गीयत्थो य विहारो,बीओ गीयत्थनिस्सितो होइ। अजानश्चताभिर्गा नयति आनयति च यत्र क्षेत्रेषुशाल्यादय उप्तास्तिष्ठन्ति, एत्तो तइयविहारो, नाऽणुण्णातो जिणवरेहिं // 23 // गावश्च गच्छन्त्य आगच्छन्त्यश्च रक्ष्यमाणा अपि शाल्यादि चरन्ति / ततः विहारः प्रथमो भवति गीतार्थः-गीतार्थसाध्वात्मको, द्वितीयो गीतार्थ क्षेत्रस्वामिभिः क्षेत्रोपद्रवमूल्यं याच्यते। एवं करणेऽपि दोषावाच्याः। करणं निश्रितः-गीतार्थस्य निश्रा-संश्रयणं गीतार्थनिश्राः सा सजाताऽस्येति। नाम-राजकीयमन्यदीयं वा वीतम्। तथा 'अडवि' त्ति सो वराकोऽजानन् पाठान्तरं गीतार्थमिश्रित इति, तत्र गीतार्थसंयुक्त इति व्याख्येयम्। इतः गा-अटवीमपि प्रवेशयति, तत्र पुलिन्दादिभिर्गावो मार्यन्ते, तथा 'जले त्ति आभ्यां गीतार्थ- गीतार्थनिश्रिताभ्यामन्यस्तृतीयो विहारो नानुज्ञातो सोऽजानन् नद्यादिषु तत्र प्रदेशे गाः पाययति यत्र ग्राहादिभिर्जलचरैर्गाव जिनवरेन्द्रैः। आकृष्यन्ते 'सावए' ति स मूढोवराकस्तत्र प्रदेशे नयति यत्र व्याघ्रादयो (2) तत्र गीतार्थ गीतार्थनिश्रितं च विहारमाह दुष्टस्वापदास्तैश्चगाव उपद्रूयन्ते, 'तेणं' तितेषुचनिकुञादिषुनयतियत्र