________________ विहगगइणाण 1275- अभिधानराजेन्द्रः - भाग 6 विहायस तत् द्विविध-प्रशस्तविहायोगतिनाम, अप्रशस्तविहायोगतिनाम / तत्र विहवण-न०(विधवन) विनाशे, ज्ञा० 1 श्रु०१०। यदुदयाजन्तोःप्रशस्ता विहायोगतिर्भवति, यथा हंसादीनांतत्प्रशस्त- विहवा-स्त्री०(विधवा) धवो मनुष्यः स विनष्टो यस्या इति समासः / विहायोगतिनाम, यदुदयात्पुनरप्रशस्ता विहायोगतिर्भवति यथा खरोष्ट्र- | ओघ० / मृतपतिकायां नार्याम्, व्य०३ उ०। ज्ञा० / महिषादीनां तदप्रशस्त-विहायोगतिनाम। कर्म०६ कर्म०। पं० सं०। ।निमिय विहसिय-न०(विहसित) अर्द्धहसितादौ, ज्ञा०१श्रु०६ अ०। विहगगइपव्वला-स्त्री०(विहगगतिप्रव्रज्या) पक्षिन्यायेन परिवारादि | विहसिविअ-(देशी) विकसिते, दे० ना०७वर्ग 61 गाथा। वियोगेनैकाकिनो देशान्तरगमनेनचया सा विहगगतिप्रव्रज्या। प्रव्रज्या विहा-स्त्री०(विधा) विधानं विधा / उपसर्गादातः // 5 // 3 / 110 / / इत्यङ्ग भेदे, स्था० 4 ठा०३ उ01 प्रत्ययः। नं०। विधाने, भेदे, विशे० प्रकारे, अनु०। सूत्र० / आचा०) विहण्ण-(देशी) पिञ्जने, दे० ना०७ वर्ग 63 गाथा। स्था० ज्ञा०। विहत्तु-अव्य०(विहत्य) नाशयित्वेत्यर्थे, 'अंदूसुपक्खी य विहत्तु देखें। विहाड-त्रि०(विघाट) विकटे, व्य०१ उ०। सूत्र०१ श्रु०५ अ०१ उ०। विहाडग-त्रि०(विघाटक) चूर्णके, सूत्र०१ श्रु०४ अ०१उ०। विहत्थि-स्त्री०(वितस्ति) “वितस्ति-वसति-भरत–कातर-मातुलिङ्गे विहाडजणपञ्जवासण-न०(विहाटजनपर्युपासन) विहाटयति दीप्यहः" / / 6 / 1 / 214|| इति तस्य हः। प्रा०। विस्तृताङ्गुलिहस्ते, सूत्र०१ मानाञ्छ्रोत्रबुद्धो प्रकाशमानानर्थान् दीपयति प्रकाशयतीति विहाटः / श्रु०५ अ०१ उ०।"वारस अंगुलाई विहत्थी" भ०६ श०७ उ०। विहाटश्चासौ जनश्चतुर्दशपूर्वविदादिलोकः, तस्य पर्युपासनम्- 'कारणे द्वादशाङ्गुलप्रमाणा वितस्तिः / प्रव० 254 द्वार / द्वादशाङ्गुलानि कार्योपचारात्' सेवाजनिततद्व्याख्यानम्। वह्नागमव्याख्याने, सम्म० वितस्तिः। द्वौ पादौ वितस्तिः / अनु० / जं०। ३काण्ड। विहम्ममाण-त्रि०(विहन्यमान) विविधं परीषहोपसर्गहेन्यमाने, आचा० विहाडण-(देशी) अनर्थे, दे० ना०७ वर्ग 71 गाथा। १श्रु०६ अ०५ उ01 विहाडिय-(देशी) विनाशिते, जी०१प्रतिका विहम्मेमाण-त्रि०(विधर्मयत्) स्वाचारभ्रष्टान् कुर्वति, विपा०१ श्रु०१ अ०॥ विहाण-न०(विधान) भेदे, आव० 4 अ०। प्रकारे, आव० 4 अ०। विशे०। विहय-त्रि०(विहत) विशेषतस्ताडिते, प्रश्न०१आश्र० द्वार। नि० चू०। पं०व०।आचा०प्रश्न०। सम्पादने, षो०६ विव० स्था० / विहरण-न०(विहरण) विचरणे, प्रश्न०४ आश्र० द्वार। क्रीडने, 'धातवो- विविक्तमितरव्यवच्छिन्नंधानं पोषणं स्वरूपस्य यत्तत्प्रतीत्य सामान्यऽर्थान्तरेऽपीति' विपूर्वो हरतिः क्रीडायाम्। प्रा०विजनत्वे, विपा०१ चिन्तामाश्रित्येति शेषः, कृष्णो नील इत्यादिप्रतिनियतो वर्णविशेष इति श्रु०६ अ०। यावत्। इतरव्यवच्छेदकतयाऽर्थपोषणे, जी०१ प्रति०। विहरंत-त्रि०(विहरत्) निष्प्रतिबन्धकत्वेनानियतं विचरति, उत्त०२ | विधि-प्रभातयोः, दे० ना० 7 वर्ग 60 गाथा। अ०। 'विहरंता वि य दुविहा, गच्छगया गच्छनिग्गया चेव' ओघ०। विहान-न० परित्यागे, स्था० 3 ठा०३ उ०। विहयपध्वजा-स्त्री०(विहतप्रव्रज्या) दारिद्रयादिभिररिभिर्वा विहतस्य विहाणग-न०(विधानक) स्वार्थे कः। भेदे, प्रश्न०१आश्र0 द्वार। प्रव्रज्यायाम्, स्था०४ ठा०४ उ०। विहाणाएस-पुं०(विधानादेश) भेदप्रकारे, भ० 25 श०४ उ० / विहरिअ-(देशी) सुरते, दे० ना०७ वर्ग 70 गाथा। समुदितानामप्येकैकस्यादेशने, भ०२५ श०३ उ०। विहरियव्व-त्रि०(विहर्तव्य) साधुना चरितव्ये, प्रश्न०३ संव० द्वार। विहाणु-न०(विभात) प्रातःकाले; "शीघ्रादीनां वहिल्लादयः" विहरेमाण-त्रि०(विहरत्) विहारेण ग्रामादिषु अवतिष्ठमाने, रा०। |4422 / / इति विभातस्थाने विहाणु इत्यादेशः। "ढोल्ला मइ तुह विहल-त्रि०(विफल) अप्राप्तेच्छितार्थे, प्रश्न०३ आश्र० द्वार। वारिआ, मा करु दीहामाणु। निद्वऍगमिही रत्तडी, दडवड होइ विहाणु।" प्रा०४पाद। विहल-त्रि० "क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" // 81 / 177 / / इति क्लोपः। "रहोः / / 8 / 2 / 63 // इति हस्य द्वित्वं न। विहाय-अव्य०(विहाय) विमुच्येत्यर्थे, पञ्चा०६ विव०। त्यक्त्वेत्यर्थे, विभ्रान्ते, प्रा०२ पाद। सूत्र०१ श्रु०१४ अ०1 विहल्ल-पुं०(विहल्ल) मगधराजश्रेणिकस्य चेल्लणागर्भजे हल्ले नसह विहायम्-न० आकाशे, औ०। यमलजे पुत्रे, भ०७ श०३ उ० आव०। आ01 क आ० चू०। (सच | विहायगइ-स्त्री०(विहायोगति) स्पृशद्गत्यादिके गतिभेदे, भ० 8 श०७ वीरान्तिके प्रव्रज्य द्वादश वर्षाणि श्रामण्यं परिपाल्य मृत्वा विजये कल्पे उ० प्रव०। देवत्वेनोपपद्य महाविदेहे वर्षे सेत्स्यतीति अनुत्तरोपपातिकदशानां प्रथमे | विहायस-पुं०(विहायम्) मगधराजश्रेणिकमहाराजस्य चेल्लणावर्गे अष्टमेऽध्ययने सूचितम्।) देवीगर्भसम्भूते स्वनामख्याते राज्ञि, अणु०। (स च वीरान्ति