________________ विहंगम 1273 - अभिधानराजेन्द्रः - भाग 6 विहगगइणाम तत्र 'भावगति प्राप्त अस्तिकायास्तु' इति अत्र भावगतिः पूर्ववत्ता प्राप्त- स्यार्थे प्रयुक्तः, जीवा--उपयोगादिलक्षणाः ततश्चायं वाक्यार्थ:अभ्युपगम्याश्रित्य, किम् ? 'अस्तिकायास्तु' धर्मादयः, तुशब्द चलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहंगमा इति, विहं एवकारार्थः, स चावधारणे, तस्य च व्यवहितःप्रयोगः, भावगतिमेव प्राप्य गच्छन्ति चलन्ति सर्वैरात्मप्रदेशैरिति विहंगमाः। तथा 'पुद्गलद्रव्याणि नपुनः कर्मगति, सर्वे विहङ्गमाः खलु सर्वचत्वारः नाकाशमाधारत्वात्। वे' त्यादि, पूरणगलनधर्माणः पुद्गलाः, पुद्गलाश्च ते द्रव्याणि च तानि विहङ्गमाः इति-विहं गच्छन्त्यवतिष्ठन्ते स्वसत्ता विभ्रतीति विहङ्गमाः / पुद्रलद्रव्याणि, द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम, तथा चैते पुद्गलाः खलुशब्दोऽवधारणे, विहंगमा एव, न कदाचिन्न विहंगमा इति, कर्मगतेः- कैश्चिदद्रव्याः सन्तोऽभ्युपगम्यन्ते, 'सर्वे भावा निरात्मानः' इत्यादिवप्राग्निरूपितशब्दार्थायाः, किम् ? - इमौ भेदौ-वक्ष्यमाणलक्षणाविति चनाद्, अतः पुद्रलानां परमार्थसद्रूपताख्यापनार्थ द्रव्यग्रहणम्, वाशब्दो गाथार्थः / / 116 // विकल्पवाची, पुद्गलद्रव्याणि वा संसारिणो वा जीवा विहंगमा इति। तत्र जीवानधिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहंगमाः, तावेवोपदर्शयन्नाह तच गमनमेषां स्वतः परतश्च संभवति, अत्र स्वतः परिग्रह्यते, विहंगमा विहगगई चलणगई, कम्मगई उ य समासओ दुविहा। इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहंगमानीति तदुदयवेययजीवा, विहंगमा पप्प विहगगई।१२०।। वक्तव्यम्, एष भावविहङ्गमः, कथम् ?-गुणसिद्ध्या-अन्वर्धसम्बन्धेन, इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाथार्थः / / 121 / / विहायसि-आकाशे गतिर्विहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा एवं गुणसिद्ध्या भावविहङ्गमउक्तः, साम्प्रतं संज्ञासिद्ध्या अभिधातुकाम चलनगतिरिति, चलिरयं परिस्पन्दने वर्त्तते, चलनं स्पन्दनमित्येकोऽर्थः, आहचलनं च तद्गतिश्च सा चलनगतिः- गमनक्रियते भावः / कर्मगतिस्तु सन्नासिद्धिं पप्पा, विहंगमा होति पक्खिणो सवे (122) समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे, कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञा सिद्धिः, 'तदुदयवेदकजीवा' इति / अत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगति संज्ञासंबन्ध इति यावत, तां संज्ञासिद्धिं प्राप्यआश्रित्य, किम् ?-विहे निर्दिशति, तस्या-- विहायोगतेः उदयस्तदुदयो विपाक इत्यर्थः, तथा गच्छन्तीति विहंगमा भवन्ति, के ? पक्षा येषां सन्ति ते पक्षिणः, सर्वे समस्ता हंसादयः, पुद्गलादीनां विहंगमत्वे सत्यप्यमीषामेव लोके प्रतीतवेदयन्ति-निर्जरयन्ति उपभुञ्जन्तीति वेदकाः तदुदयस्य वेदकाश्च ते त्वात्। दश०१ अ०। जीवाश्चेति समासः। आह-तदुदयवेदका जीया एव भवन्तीति विशेषणानर्थक्यम्, नजीवानां वेदकत्वावेदकत्वयोगेन सफलत्वात्, अवेदकाश्च विहग-पुं०(विहग) पक्षिणि, अनु० / व्य० / 0 / कल्प० / स्था०। रा०। सिद्धा इति / 'विहङ्गमाः प्राप्त विहायोगति' मिति अत्र विहे विहायोग "विहग इव सव्वओ विप्पमुक्को," विहग इव सर्वतो विप्रमुक्तः निष्परिग्रह तेरुदयादुद्गच्छन्तीति विहङ्गमाः, प्राप्त-आश्रित्य, किं प्राप्य ? इत्यर्थः / प्रश्न०५ संव० द्वार। विहायोगतिम्-विहायोगतिरुक्ता तां, विपर्यस्तान्यक्षराण्येवंतु द्रष्टव्यानि- विहगगइ-स्त्री०(विहायोगति) गमनं गतिः सा पुनस्त्र पादादिविहरविहायोगतिं प्राप्य तदुदयवेदकजीवा विहंगमा इति गाथार्थः / / 120 / / णात्मिका देशान्तरप्राप्तिहेतुर्दीन्द्रियादीनां प्रवृत्तिरभिधीयते नैकेन्द्रिअधुना द्वितीयकर्मगतिभेदमधिकृत्याह याणां, पादादेरभावात् / कर्म० 1 कर्म० / विहासया-आकाशेन गतिविहायोगतिः / आकाशगमने, कर्म० 1 कर्म० / सा द्विधा-शुभा चलनं कम्मगई खलु, पडुच संसारिणो भवे जीवा। प्रशस्ता, अशुभा-अप्रशस्ता। क्रमेणोदाहरणमाह- 'वसुट्ट' त्ति वृषो, पोग्गलदव्वाई वा, विहंगमा एस गुणसिद्धी।।१२१।। वृषभः सौरभेयो बलीवर्द इति यावत् ततो वृषस्य उपलक्षणत्वाद्गजचलनं-स्पन्दनं, तेन कर्मगतिर्विशेष्यते, कथम् ?- चलनाख्या या कलभराजहंसादीनां प्रशस्ता विहायोगतिः, उष्ट्रः --करभः क्रमेलक इति कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति- कर्मशब्देन क्रियाऽ- यावत्ततः उष्ट्रस्य उपलक्षणत्वात् खरतिड्डादीनामप्रशस्ता विहायोगतिभिधीयते' सैव गतिशब्देन सैव चलनशब्देनचातत्र गतिविशेषणं क्रिया रितिश्कर्म०१ कर्म०। क्रियाविशेषणं चलनम्। कुतः? -व्यभिचाराद्, इह गतिस्तावन्नरका- | विहगगइणाम-न०(विहायोगतिनामन) विहायोगतिनिबन्धनं नामकर्म / दिका भवति अतः क्रियया विशेष्यते, क्रियाऽप्यनेकरूपा भोजनादिका नामकर्मभेदे, यतःशुभेतरगमनयुक्तोभवति।स०२सम०। कर्म०। विहासया ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम्, गतिर्गमनं विहायोगतिः। ननुसर्वगतत्वाद्विहायसस्ततोऽन्यत्रगतिरेवनसंभवअनुस्वारोऽलाक्षणिकः, खलु शब्द एवकारार्थः, सचावधारणे, चलन- तीति किमर्थ विहासया विशेषणम् ? सत्यमेतत् किंतु यदिगतिरित्येवोच्येत कर्मगतिमेव, न विहायोगति, प्रतीत्य-आश्रित्य, किम् ? संसरणं-- तर्हि नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात्ततस्तसंसारः, संसरणं-ज्ञानावरणादिकर्मयुक्तानां गमनं, स एषामस्तीति व्यवच्छेदार्थं विहायसा विशेषणम्, विहायसा गतिः, न तु नारकत्वादिसंसारिणः, अनेन सिद्धानां व्युदासः, भवे इति-अयं शब्दो भवेयुरित्य- पर्यायपरिणतिरूपा गतिः विहायोगतिस्तन्निबन्धनं नाम विहायोगतिनाम,