________________ विसोहिकरण 1271 - अभिधानराजेन्द्रः - भाग 6 विस्सोअसिआ विसोहिकरण-न०(विशोधिकरण) अतिचारापगभादात्मनो नैर्मल्य- पूरयति कचित्कदाचिदुत्पत्त्या सर्वजगद्व्यापनेनेति विश्वभृत् / जीवे, करणे, ध०२ अधिo एकैकेन जीवेन विश्वस्मिन्ननेकशो भ्रान्तत्वात्, उक्तं च- "णत्थि किर विसोहिकोडि-स्त्री०(विशोधिकोटि) अल्पतरदोषदुष्टायामुद्द्रमादि सो पएसो, लोए बालग्गकोडिमेत्तोऽवि। जम्मणमरणं वाहा, जत्थ जिएहिं दोषकोटी, दश०५ अ०१ उ० / नि० चू०। नसंपत्ता" उत्त०३ उ०। विसोहिहाण-न०(विशोधिस्थान) कर्ममलापनयनस्थाने, दश० अ० विस्सकप्पलया स्वी०(विश्वकल्पलता) फलवर्द्धिकास्थाने पार्श्वनाथ१०। प्रतिमायाम्, ती० 43 कल्प। विसोहित्तए-अव्य०(विशोधयितुम्) उच्चारादिखरण्टितोपकरणादेः विस्सकम्म-पुं०(विश्वकर्मन्) देवत्वष्टरि ऋषभदेवस्य चतुर्थे पुत्रे, कल्प० प्रक्षालनं कर्तुमित्यर्थः स्था०२ ठा०१ उ० पूयाद्यपनेतुमित्यर्थे, विपा० १अधि०७ क्षण। स्वनामख्याते नटभेदे, पिं०1 1 श्रु०८ अ०॥ विस्सगय-पुं०(विश्वगज) कुक्कुटेश्वरतीर्थेपार्श्वनाथप्रतिमायाम, ती०४३ कल्प। विसोहिय-त्रि०(विशोधित) विविधमनेकप्रकारं शोधितो विशोधितः / कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीते, सूत्र०१ श्रु०१४ अ०। विस्सतिलग-पुं०(विश्वतिलक) चम्पायां वासुपूज्यजिन-प्रतिमायाम्, ती०४३ कल्प। विशोध्य--अव्य० अपनीयेत्यर्थे, आचा०२ श्रु०१चू०१ उ०। | विस्समूह-स्त्री०(विश्वभूति) वीरजिनसत्कषोडशभवीयजीवविश्वविसोहिया--स्त्री०(विशोधिका) विशुद्धिकारिण्याम, सूत्र०१ श्रु०३ अ० नन्दिभ्रातृविशाखनन्दियुवराजपुत्रे, कल्प०१ अधि०२क्षण / ती०। ३उ०। आ० म०। आ० चू०। ('मरीई' शब्दे 6 भागे विशेषः) विसोहेमाण-त्रि०(विशोधयत्) पादादिलग्रस्य निरवयवत्वं कुर्वति, विस्सर-त्रि०(विस्वर) विकृतशब्दे, प्रश्न०१आश्रद्वार। विरूपशब्दशौचभावेन शोधयति, स्या०! स्वरूपे, ज्ञा०१श्रु०६ अ01 विस्स-त्रि०(विश्व) सर्वशब्दार्थे, स्था०१०ठा०३ उ०। षो०। ऋषभ- विस्सरूव-त्रि०(विश्वरूप) नानाविधे, विशे०। देवस्य षट्सप्ततितमे७६ पुत्रे, कल्प०१ अधि०७क्षण। स्वनाम-ख्याते विस्सवत्थु-न०(विश्ववस्तु) कालत्रयवर्तिसामान्यविशेषात्मकपदार्थे, देवगणे, पूर्वाषाढानक्षत्रस्य विश्वेदेवा देवताः / चं० प्र०१०पाहु। रत्ना०१परि०। अनु० ज०। विस्सवाइ-पुं०(विश्ववादिन) सर्ववादिनि, वीरजिनेन्द्रवादिनामन्यतमे, दो विस्सा। (सू०९०४) स्था०५ ठा०३ उ०। स्था०६ ठा०३ उ०। विस्सउर-न०(विश्वपुर) स्वनामख्याते नगरभेदे, अथ विश्वपुरे धरणेन्द्रो / विस्ससेण-पं०(विश्वसेन) ऋषभदेवस्यचतुःषष्टिमे पुत्रे, कल्प०१अधि० राजा महेन्द्रः पुत्रः। ग०२ अधि०॥ 7 क्षण / शान्तिनाथस्य पितरि, प्रव० 12 द्वार / जम्बूद्वीपे भरतक्षेत्रे विस्सओमुह-न०(विश्वतोमुख) प्रतिसूत्रं चरणानुयोगाद्यनुयोग- जातस्य पञ्चमचक्रवर्तिनः पितरि, स० / अहोरात्रस्यैकोनविंशतितमे चतुष्टयव्याख्याक्रमे, "धम्मो मंगलमुक्किट्ठ" मित्यादिश्लोके चत्वारोऽ- | मुहूर्ते, सू० प्र० 10 पाहु०।। नुयोगा व्याख्यायन्ते। अनन्तार्थत्वाद् वा अनेकमुखे, अनु० विशे०। विस्साणण-न०(विश्राणन) दाने, आ० म०१ अ01 आचा०। आ० म०। सर्वतोऽधिकृतार्थप्रयच्छके.बृ०१ उ०१प्रक०। विस्साम-पुं०(विश्राम) विश्रम्यते-विरम्यते गलमेतेषुः इति विश्रामाः। विस्संता-स्त्री०(विश्रान्ता) योगसमापत्तिभेदे, सा च निर्विचारसमाधि- प्रणिपातदण्डकादिसंपत्सु विश्रमणस्थानेषु, प्रव०१द्वार / चित्तस्यापर्यन्ते ग्राह्यसमापितरूपा। द्वा०२० द्वा०। श्वासने, स्था० 4 ठा०३ उ०। विस्संतिअतित्थ-न०(विश्रान्तिकतीर्थ) मथुरास्थतीर्थभेदे, ती०८ | विस्सामणा-स्त्री०(विश्रामणा) श्रमापनयनसंबाधनादिरूपायां (ध०२ कल्प। अधि०) शीतोदकादिना (नि० चू०३ उ०1) अगसंबाधनायाम्, प्रव० विस्संदण-न०(विस्यन्दन) कणिकानिष्पन्नद्रव्यविशेषे, ध०२ अधि०। / 38 द्वार। विस्संभ-पुं०(विश्रम्भ) विश्वासे, व्य०३ उ०। विस्सुय-त्रि०(विश्रुत) विख्याते, संघा०ा औ०। विस्सुयकित्तिय-त्रि०(विश्रुतकीर्तिक) प्रतीतख्यातिके, ज्ञा०१ श्रु० विस्संभघाइ-त्रि०(विश्रम्भघातिन) विश्वासघातके, ज्ञा०१श्रु०२ अ०। १अ० विस्संभण-न०(विश्रम्भण) विश्वासे, आचा० १श्रु०८ अ०६ उ०। विस्सुयजस-त्रि०(विश्रुतयशस्) ख्यातकीर्ती, ज्ञा०१श्रु०१०। प्रति०॥ विस्संभर-पुं०(विश्वम्भर) भुजपरिसर्पभेदे, सूत्र०२ श्रु०३ अ०।०।। | विस्सोअ(सि)स्सिआ-स्त्री०(विश्रोतसिका) संयमस्पर्शमङ्गीप्रज्ञा०। कृत्याध्यवसायसलिलस्य विश्रोतोगमने, श्रा० / प्रा०१ अपध्याने, दर्शक विस्संभिय-पुं०(विश्वभूत) बिन्दुरलाक्षणिकः विश्व-जगत् बिभर्ति- / 4 तत्त्व।