________________ विसोहि १२७०-अभिधानराजेन्द्रः - भाग 6 विसोहि बितियदिणे भणइ-णिमित्तिणा णिमित्तेण णायं जहा एसा ण मरइ त्ति पुरओठाइस्संति ? तीए चिंतियं-मारेमि एयं अज्झाक्यंतो मे एस भत्ता तेण अब्भुवयं / इयरेहिं णिच्छियं, दारियाए चियट्ठाणस्स हेट्ठा सुरंगा भविस्सइ त्ति मारिओ / पेडियाए छुभेऊण अडवीए उज्झिउमारद्धा, खाणिया। तत्थ ताणि चियगाणुरूपणाणि कट्ठाणि दिण्णाणि / अग्गी वाणमंतरीए थंमिया अडवीए भमितुमारद्धा, छुहं ण सक्केइ अहियासिउं, रइओ जाहे ताहे ताणि सुरंगाए णिस्सिरियाणि, तस्स दिण्णा / अण्णं तंच से कुणिमं गलति उवरिं, लोगेण हीलिज्जइ-पइमारिया हिंडइ ति। कहेहि, साभणइ-एकाए अविरइयाए पगरणं जंतिआए कङगा मग्गिया, . तीसे पुणरावत्ती जाया, ताहे सा भणइ-देह अम्मो ! पइमारियाए भिक्खं ताहे रूवहिं बंधएण दिन्ना, इयरीए धूयाए आबिद्धा, वत्ते पगरणे ण चेव ति, एवं बहुकालोगओ। अण्णयासाहुणीणं पाएसुपडतीसुपडिया पेडिया, अल्लिवेइ / एवं कइवयाणि वरिसाणि गयाणि, कडइत्तएहिं मग्गि-या। पव्वइया। एवं गरहियव्यंजंदुचरियं७।इयाणिं सोहीए वत्थागया दोण्णि सा भणइ-देमि त्ति, जाव दारिया महती भूया ण सक्केति अवणेउं, ताहे दिटुंता, तत्थ वत्थदिटुंतो-रायगिहे सेणिओ राया, तेण खोमजुगलं ताए कडहत्तिया भणिया अण्णे विरूपए देमि, मुयह, ते णेच्छंति। तो किं णिल्लेवगस्स समप्पियं, कोमुदियवारो य वट्टइ, तेण दोण्हं भजाणं सक्षा हत्था छिंदिउं? ताहे भणियं-अण्णे एरिसए चेव कडए घडावेउं अणुचरतेण दिण्णं, सेणिओ अभओय कोमुदीए पच्छण्णं हिंडति, दिलु, देमो, तेऽवि णिच्छन्ति,तेचेवदायव्वा, कहं संठवेयव्वा? जहायदारियाए तंबोलेण सित्तं, आगयाओ, रयगेण अंबाडियाओ, तेण खारेण सोहियाणि हत्था ण छिंदिनति, कहं तेसिमुत्तरंदायव्वं ? आह तीए भणियव्वा अम्ह गोसे आणावियाणि। सब्भावं पुच्छिएण कहियं रयएण। एस दव्वविसोही। विजइ तेचेव रूवए देह तो अम्हे विचेव कडए देमो, एरिसाणि अक्खाण- एवंसाहुणा वि अहीणकालमायरियस्स आलोएयव्यं, तेण विसोही कायव्व गाणि कहेंतीए दिवसे दिवसे राया छम्मासे आणीओ। सवत्तिणीओ से त्ति, अगओ जहा णमोक्कारे, एवं साहुणाऽविणिंदाऽगएण अतिचारविसं छिद्याणि मग्गंति, सा य चित्तकरदारिया ओवरयं पविसिऊण एगाणिया ओसारेयव्वं, एसा विसुद्धी।" उक्तान्येकार्थिकानि / आव० 4 अ०। चिराणए मणियए चीराणि यपुरओ काउं अप्पाणं जिंदइ, तुम चित्तयरधूया प्रायश्चित्ते, व्य०१उ०। विशेषेण शोधिर्विशोधिः ! शिष्येणालोचितेऽपराधे सिया, एयाणि ते पितिसंतियाणि वत्थाणि आभरणाणि य, इमा सिरी सति, तद्योग्यप्रायश्चित्तप्रदाने, ओघ०। रायसिरी, अण्णाओ उदिओदियकुलवंसप्पसूयाओ रायधूयाओ मोत्तुं उद्गमादिभिर्दोषैरविद्यमानतया वा विशुद्धिः-पिण्डचरणादीनां निर्दोषता राया तुम अणुवत्तइ ता गव्वं मा काहिसि, एवं दिवसे दिवसे दारं ढक्केउं सा उद्रमादिविशुद्धिः, उद्गमादीनां वा विशुद्धिर्यासा तथेति। इदमेवातिकरेइ। सवित्तीहिं से कह वि णायं, ताओ रायाणं पायपडियाओ दिशन्नाहविण्णविंति–मारिजिहिसि एयाए कम्मणकारियाए। एसा अपवरए पविसिउं कम्मणं करेति, रण्णा जोइयं सुयं च। तुट्टेण से महादेविपट्टो तिविहा विसोही पन्नत्ता, तं जहा-उग्गमविसोही उप्पायणबद्धो, एसा दव्वणिंदा / भावणिंदाए साहुणा अप्पा जिंदियव्वो-जीव ! विसोही एसणाविसोही। (सू०१९४४) स्था०३ ठा० उ०। तुमे संसारं हिंडते णं निरयतिरियगईसुं कहमवि माणुसत्ते सम्मत्त- पंचविहा विसोही पण्णत्ता, तंजहा-उग्गमविसोही 1, उप्पायणाणचरित्ताणि लद्धाणि, जेसिं पसाएण सव्वलोयमाणणिज्जो पूयणिज्जो णविसोही सएसणाविसोही३, परिकम्मविसोही ,परिहरणय ता मा गव्वं काहिसि / जहा अहं बहुस्सुओ उत्तिमचरित्तो व त्ति 6 / वसोही (सू०४२५४) स्था०५ठा०२ उ०॥ दव्वगरिहाए पइमारियाए दिट्ठतो- एगो मरुओ अज्झावओ, तस्सतरुणी दसविहा विसोही पन्नत्ता, तं जहा-उग्गमविसोही उप्पायमहिला, सा बलिवइसंदेवं करिती भणइ-अहं काकाणं बिभेमित्ति तओ णविसोही० जाव सारक्खणविसोही। (सू०७३८४) स्था०१० उवज्झायनिउत्ता वट्टा दिवसे दिवसेधणुगेहिंगहिएहिं रक्खंति, बलिवइ ठा०३ उ०। सदेवं करेंति / तत्थेगो वट्टो चिंतेइ ण एसा मुद्धा जा कागाण बिभेइ, असतिया एसा, सोतं पडिचरइ। सायणम्मदाए परफूले पिंडारो, तेण तत्रोद्रमादिविशुद्धिः 1-2- भक्तादेर्निरवद्यता, 'जाव' त्ति करणात् समं संपलग्गिया। अण्णयातं घडएणं णम्मयं तरंती पिंडारसगासं वचइ। 'एसणे' 3 त्यादि वाच्यमित्यर्थः, तत्र परिकर्मणावसत्यादिसारचोरा य उत्तरंति, तेसिमेगो सुसुमारेण गहिओ, सो रडइ, तीए भण्णइ- वणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः / / अच्छि ढोक्केहि त्ति, ढोक्किए मुक्को / तीए भणिओ-किं इत्थ कुतित्थेण परिहरणया-वस्त्रादेः शास्त्रीययाऽसेवनया विशुद्धिः परिहरणाविसुद्धिः उत्तिण्णा ? सो खंडिओ तं मुर्णितो चेव णियत्तो / सा य बितियदिवसे 5, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः 6-7-8, अचियत्तस्यबलिं करेइ, तस्स य वट्टस्स रक्खणवारओ, तेण भण्णइ- "दिया अप्रीतिकस्य विशोधिस्तन्निवर्तनादचियत्तविशोधिः 6, संरक्षणं संयमाकागाण बीहेसि, रत्तिं तरसि णम्मयं / कुतित्थाणि य जाणासि, अच्छि र्थम् उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः 10, अथवोद्गढोक्किणियाणि य॥१॥" तीए भण्णइ किं करेमि ? तुम्हारिसा मे णिच्छंति, माधुपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्ध्यमानता भणितेति। सा तं उवयरइ भणइ-ममं इच्छसुत्ति / सो भाइ-कहं उवज्झायस्स स्था० १०ठा०३ उ01