________________ विसयचाग 1257- अभिधानराजेन्द्रः - भाग 6 विसरिसगम विसयचाग-पुं०(विषयत्याग) भोगसाधनपरिहारे, द्वा०२७ द्वा० / विसयसुह-न०(विषयसुख) विषयेन्द्रियसंसर्गजे सुखे, "विसयसुहं दुक्खं विसयणिरोह पुं०(विषयनिरोध) आत्मद्रव्यैकाग्रतायाम्, अष्ट०२ अष्ट०। चिय, दुक्खप्पडियारओ तिगिच्छ व्व। तं सुहमुवयाराओ, न उ उवयारो विणा तयं / / 1 / / ' अष्ट० 2 अष्ट०। "अणवरयमरणरणरण यति सणं विसयतण्हा-स्त्री०(विषयतृष्णा) शब्दादिविषयलालसायाम, पिच्छिऊणं संसारं। मुक्कं विसंवविसम, विसयमुहंजेहि ताण नमो // 1 // " इदानीं विषयतृष्णालक्षणमाह-- संधा० 1 अधि०१ प्रस्ता०। गम्यागम्यविभाग, त्यक्त्वा सर्वत्र वर्तते जन्तुः। (महाप्रत्याख्याने) विषयेष्ववितृप्तात्मा, यतो भृशं विषयतृष्णेयम् // 1 // तणकट्ठण व अग्गी, लवणजलो वा नईसहस्सेहि। 'गम्ये' त्यादि गम्यागम्ये लोकप्रतीते तयोविभाग आसेवनपरिहार- न इमो जीवो सको, तिप्पेउं कामभोगेहिं // 5 रूपस्तंत्यक्त्वा विषयानियमेन व्यवस्थितः, सर्वत्र वर्तते जन्तुः सामान्येव तणकट्टेण व अग्गी, लवणजलो वा नईसहस्सेहिं। सर्वत्र प्रवर्त्तते जन्तुः-प्राणी विषयेषुशब्दस्पर्शरसरूपगन्धेष्ववितृप्तात्मा न इमो जीवो सक्को, तिप्पेउं अत्थसारेणं / / 16 / / साभिलाष एव यतो यस्या विषयतृष्णायाः सकाशाद् भृशमत्यर्थं तणकट्ठण व अग्गी, लवणजलो वा नईसहस्सेहिं। विषयतृष्णा इयमिति इयं विषयतृष्णोच्यते। षो० 4 विव० / सूत्र०। न इमो जीवो सक्को, तिप्पेउं भोयणविहीए॥५७।। विसयधम्महि(ण)-त्रि०(विषयधर्मार्थिन) स्त्रीपरिभोगार्थिनि, नि० चू० वलयामुहसामाणो, दुप्पारोवणरओ अपरिमिजो। 1 उ०॥ न इमो जीवो सको, तिप्पेउं गंधमल्लेहिं // 58|| विसयपडिकूल-त्रि०(विषयप्रतिकूल) 6 त०। विषयपरिभोगनिषेध अवियत्तोऽयं जीवो, अईयकालम्मि आगमिस्साए। कत्वेन प्रतिलोमे, भ०६ श० 33 उ०। सद्दाण य रूवाण य, गंधाण रसाण फासाणं // 56 // विसयपडिभास-पुं०(विषयप्रतिभास) विषयः श्रोत्रादीन्द्रियज्ञानगोचरः कप्पतरसंभवेसुं-देवुत्तरकुरुवंसपसूएसु। शब्दादिस्तस्यैव न पुनस्तत्प्रवृत्तौ तञ्जन्यस्यात्मनोऽर्थानर्थसद्भावस्य उववाए ण य तित्तो, न य नरविञ्जाहरसुरेसु // 60 / / प्रतिभासः प्रतिभासनं परिच्छेदो यत्र तद्विषयप्रतिभायम्। ऐहिकामुष्मिकेषु खइएण व पीएणव,नय एसो ताइओ हवइ अप्पा। छाद्यस्थिकज्ञानविषयेष्वर्थेषु प्रवृत्तावात्मनस्तात्त्विकार्थानर्थप्रतिभास जह दुग्गइं न वचइ, तो मरणे ताइओ होइ // 61 / शून्ये ज्ञाने, हा०६ अष्ट०। (विषयाणां विषकण्टकत्वं 'णाण' शब्दे देविंदचकवट्टि-तणाई रजाइँ उत्तमा भोगा। चतुर्थभागे 1976 पृष्ठे व्याख्यातम्।) पत्ता अणंतखुत्तो,नयतह तित्तिं गओ तेहिं // 62 / / विसयपमाय-पुं०(विषयप्रमाद) शब्दादिविषयजप्रमादे, "विषयव्या खीरदगेच्छुरसे सुं. साऊसु महोदहीसु बहुसोऽवि। कुलचित्तो, हितमहितं वान वेत्ति जन्तुरयम्। तस्मादनुचितकारी, चरति उववण्णो ण य तण्हा, छिन्ना भे सीयलजलेणं // 63 / / चिरं दुःखकान्तारे॥१॥" स्था०६ ठा०३ उ०। तिविहेण य सुहमउलं, तम्हा कामरइविसयसुक्खाणं / विसयपास-पुं०(विषयपाश) शब्दादिरूपेषु रज्जुबन्धनेषु, सूत्र०१ श्रु०४ बहुसो सुहमणुभूयं, न य सुहतण्हाए ते तित्ती / / 6 / / अ०१ उ०। ||167|| द०प०। विसयभेद-पुं०(विषयभेद) गोचरविशेषे, पञ्चा०६ विव० / "वरि विस खइयं विसयसुह, इक्कसि विसिण मरंति। विसयामिस पुण विसयमेत्त-न०(विषयमात्र) विषय एव विषयमात्रम्। क्रिया शून्ये अर्थमात्रे, घारिया, णर णरएहि पडंति // 1 // " सूत्र० 1 श्रु० 4 अ०१ उ० सैन्ये, भ०३ श०१ उ०1 दे० ना०७ वर्ग 62 गाथा। विसयराग-पुं०(विषयराग) शब्दादिविषयविषयकेरक्तत्वे, आ० चू०१०। / विसयारंभय-पुं०(विषयारम्भक) विषयाणामारम्भोऽस्येति विषयारम्भकः। विसयविगयवोच्छिण्णकोउहल्ल-त्रि०(विषयविगत-व्यवच्छिन्न विषयार्थं सावद्यारम्भप्रवृत्ते, आचा०१ श्रु०५ अ० 1 उ०। कौतूहल) विषयेषु शब्दादिषु विगतं व्यवच्छिन्नमत्यन्तं क्षीणं कौतूहलं | विसर-पुं०(विसर) मत्स्यबन्धनविशेषे, विपा० 1 श्रु०८ अ०। यस्य स तथा। विषयविषयककौतूहलरहिते, भ०६ श०३३ उ०। विसरण-न०(विशरण) परिशटने, स्था०१ ठा०। विसयविवेग-पुं०(विषयविवेक) विषयपरित्यागे, दश० 10 अ०। विसरिया-स्त्री०(विसरिका) सरटे,नि० चू०१ उ०। विसयवेस-पुं०(विशदवेष) धवलाकारे, औ०। विसरिस-त्रि०(विसदृश) विजातीये, आ० म०१ अ०। विसयसारत्त-न०(विषयसारत्त्व) प्रधानगोचरत्वे, पञ्चा०६ विव०। विसरिसगम-त्रि०(विसदृशगम) विजातीयज्ञानग्राह्ये, सम्म०३ काण्ड।