________________ विसल्ल 1258- अभिधानराजेन्द्रः- भाग 6 विसाहा विसल्ल-त्रि०(विशल्य) विगतानि शल्यानि मायादीनि यस्यासौ , मुत्पन्नमोहे, आव० 4 अ०। औ०। नपुं०। एकादशदेवलोकस्थविमानविशल्यः / उद्गतशल्ये, आव० 5 अ०॥ भेदे, स०२० सम०। विसल्लकरणी--स्त्री०(विशल्यकरणी) शल्योद्धारकरणे विद्याभेदे, सूत्र० | विसायणिज--त्रि०(विस्वादनीय)विशेषतस्तद्रसमधिकृत्य स्वादनीये, २श्रु०२ अ०1 जं०२ वक्ष०। विशेषत आस्वादयितुं योग्ये, जी०३ प्रति० 4 अधि०। विसल्ला-स्त्री०(विशल्या) ओषधिविषेशे, ती०६ कल्प। विसारओ-(देशी) धृष्ट, दे० ना०७ वर्ग 66 गाथा। विसल्लीकरण-न०(विशल्यीकरण) विगतानि शल्यानि मायादीनि | विसारण-म०(विस्तारण) उद्वापनकृते विस्तारणे, ध०२ अधि०। यस्यासौ विशल्यः। अविशल्यः विशल्यः क्रियते इति विशल्यीकरणम्। विसारय-पुं०(विशारद) विपश्चिति, विशे०। नं० / आ० म० / विचक्षणे, शल्योद्धरणे, ध०२ अधि०। उत्त० 20 अ० पं० चू०। संथा०। रा०ा पण्डिते, ज्ञा०१ श्रु०१ अ०। विसवाणिज्ज-न०(विषवाणिज) विषं शृङ्गकादि तच्चोपलक्षणमन्येषां | प्रश्न०। औ०। जीवघातहेतूनामुपविषाणामस्त्रादीनां च तेषां वाणिज्यम्, प्रव०६ द्वार।। विसारी-(देशी) कमलासने, दे० ना०७ वर्ग 6 गाथा। पञ्चा०।जीवधातप्रयोजने विषशस्त्रादिविक्रयणे, "विषास्त्रहलयन्त्रायो विसाल-त्रि०(विशाल) विस्तीर्णे, ज्ञा० 1 श्रु०१ अ०। पाइ० ना० / हरितालादिवस्तुनः विक्रयो जीवितघस्य, विषवाणिज्यमुच्यते॥१॥" कल्प०। ध० ज्यो० ज०। संथा०रा०। आ० म० / आव०। स०। इत्युक्तलक्षणे, (उपा० १०॥ध० आ० चू०। आव०1) वाणिज्यभेदे, बहुले, आ० चू० 5 अापुं०। एकोनाशीतितमे महाग्रहे, स्था०२ ठा० ध०। विषं शृङ्गकादि, तत्रोपलक्षणं जीवघातहेतूनामस्त्रादीनां, ततो 3 उ०। चं० प्र०। सू० प्र०। विषशस्वकु-शीकुद्दालादिलोहहलादिविक्रयो विषवाणिज्यम् / अस्मिश्च दो विसाला। (सू०६०४) स्था०३ठा०३ उ०। शृङ्गकवत्सनाभादेहरितालसोमलक्षारादेश्च विषस्य शस्त्रादीनां च जीवितघ्त्वं प्रतीतमेव। दृश्यन्तेचजलाईहरितालेन सहसैव विपद्यमाना नपुं० / अष्टमदेवलोकस्थविमानभेदे, स०१८ सम० / चतुर्थवेयमक्षिकादयः, सोमलक्षारादिना तु भक्षितेन बालादयोऽपि, विषादिवा कविमाने, प्रव० 164 द्वार। पुं०। समुद्रव्यवहारे जातिविशेष, सूत्र०१ णिज्यं च परेऽपि निषेधयन्ति, यतः-"कन्याविक्रयिणश्चैव, रसविक्रयि श्रु०१अ०३ उ०। द्वितीये कन्देन्द्र, स्था०२ ठा०३ उ०। णस्तथा। विषविक्रयिणश्चैव, नरा नरकगामिनः॥१॥" इति। अरघट्टादि- विसालअ-(देशी) जलधौ, दे० ना०७ वर्ग 71 गाथा। यन्त्रविक्रयोऽपि योगशास्त्र विषवाणिज्यतयोक्तो, यतः-"विषावहल- विसालसिंग-पुं(विशालशृङ्ग) स्वानामख्याते पळते, पिं०। यन्त्रायो-हरितालादिवस्तुनः। विक्रयो जीवितघ्नस्य, विषवाणिज्य विसाला-स्त्री०(विशाला) नगरीभेदे, आ० क० 1 अ० त्रयोविंशतिमुच्यते॥१॥" ध०२ अधि०। तीर्थकरस्य शिविकाभेदे, स० / पश्चिमाञ्जनाद्रिपर्वतस्य दक्षिणदिशि विसहर-पुं०(विषधर) सर्प, "विसहरगइव्व चरियं, कविवंक महेलाणं' स्वनामख्यातायां पुष्करिण्याम, ती० 23 कल्प / शैलप्रभस्य पूर्वेण सूत्र०१ श्रु०४ अ०१ उ०। राजधान्याम, दी०। सूत्र०। महावीरस्य जनन्याम, सूत्र०१ श्रु०२अ० विसा-स्त्री०(विषा) सागरपुत्रस्य दुहितरि विषाणभार्यायाम, आ० चू० ३उ०। ६अ०॥ विसावेग-पुं०(विषावेग) मिथ्यात्वस्य त्वरायाम, अष्ट० 32 अष्ट०। विसाइ-त्रि०(विषादिन्) विषादयुक्ते, अणु०। विसाह-पुं०(विशाख) गणेशे, पाइ० ना० 22 गाथा। स्वामिकार्तिके, वाच०। विसाएमाण-त्रि०(विस्वादयत्) विशेषेण स्वादयन् / सर्वाऽऽस्वादके खर्जूरादेरिवाल्पत्यक्ते, कल्प०१अधि०५ क्षण / विपा०। विसाहनंदि(न)-पुं०(विशाखनन्दिन) वीरस्य षोडशभवजीवस्य विश्वभूतेः पितृव्यपूत्रे, कल्प०१ अधि० 26 क्षण। आ० म०। आ० चू०। विसाण-न०(विषाण) शृङ्गे, स्था०६ ठा०३ उ०। आचा०। प्रश्न०। विसाहमूह-पुं०(विशाखभूति) राजगृहे नगरे विश्वनन्दिनो राज्ञो भ्रातरि शूकरदन्ते, विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापि इह शूकरदन्ते प्रतिपत्तव्यः / उपा०७ अ०। ज्ञा०1 अनु०1 युवराजे, आ० म०१ अ०। आ० चू०। "राजा राजगृहे विश्व-नन्दी विश्वाभिनन्दनः। विसाणच्छेय-पुं० (विषाणच्छेद्र) विषाणविशेषे, औ०। पल्या प्रियङ्गौ विशाख-नन्दी तस्य सुतोऽभवत्।।१।। विसाणि(न्) पुं०(विषाणिन) शृङ्गरूपेणावयवेनावयविनि, अनु०। विशाखभूतिर्युवरा-डनुजो धारिणी प्रिया। विसाद-पुं०(विषाद) पराभवगमने, सूत्र०१श्रु०३ अ०१उ० दैन्यभावे, सूत्र०१ श्रु०३ अ० 1 उ० / विषीदन्ति।संयमानुष्ठानात्। शीतलीभवेन, मरीचिजीवस्तस्याभूत, विश्वभूत्याख्यया सुतः // 2 // " भ्रंशे, सूत्र०१ श्रु०३ अ०१ उ० / 'किमहमत्र प्रदेशे सामायात इति आ० क०१० खेदस्वरूपे, अनु०ा स्वप्नानुभूतदुः-खद्वेषलिङ्गे, (विशे०) स्नेहादिस- | विसाहा-पुं० (विशाखा) इन्द्राग्निदेवताके पश्चतारे नक्षत्र