________________ विसय 1256 - अभिधानराजेन्द्रः - भाग 6 विसयग्गाम दशा शब्दादिषु (विषयषु) जीवाः सज्जन्ति यावद्रमन्ते। स्था०। स्पर्शव्याकुलितमति-गजेन्द्र इव बध्यते मूढः / / 5 / / पंच कामगुणा पण्णत्ता, तं जहा-सहा रूवा गंधा रसा फासा एवमनेके दोषाः, प्रनष्टशिष्टेष्टदृष्टिचेष्टानाम्। ३,पंचर्हि ठाणेहिंजीवासनन्ति, तंजहा-सद्देहिं०जाव फासेहि दुर्नियमितेन्द्रियाणां, भवन्ति बाधाकरा बहुशः॥६॥ ४.एवं रजंति५, मुच्छंति ६,गिज्झंति७,अज्झविवधति८, / एकैकविषयसङ्गा-द्रागद्वेषातरा विनष्टास्ते। (स्था०) पंच ठाणा अपरिण्णात्ता जीवाणं अहिताते असुभाते |... किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशातः / / 7 / / अखमाते अणिस्सिताते अणाणुगामियत्ताते भवंति, तं जहासहा० जाव फासा १०,पंच ठाणा सुपरिण्णाता जीवाणं हियाते तथा विषयैस्तरवोऽपि विगोपिताः, यतः पठ्यते--- सुभाते० जाव आणुगामियत्ताए भवंति, तं जहा-सहा० जाव पादाहतः प्रमदया विकशत्यशोकः, - फासा 11, (सू० 360+) शोकं जहाति वकुलो मधुशीधुसिक्तः। 'कामगुण' त्ति कामस्य-मदनाभिलाषस्य अभिलाषमात्रस्य वा आलिङ्गितः कुरवकः करते विकाशसंपादका गुणाः-धर्माः पुद्गलानां, काम्यन्त इति कामाः तेचतेगुणाश्चेति मालोकितः सतिलकस्तिकलो विभाति // 6il वा कामगुणा इति 3, 'पंचहिं ठाणेहिं ति पञ्चसु पञ्चभिर्वा इन्द्रियैः ग०३अधि०। स्थानेषु-रागाधाश्रयेषु तैर्वा सह सज्यन्ते--सङ्ग-संबन्धं कुर्वन्तीति 4, 'उपभोगोपायपरो, वाञ्छति यः शमयितुं विषयतृष्णाम् / धावत्या'एव' मिति पञ्चस्वेव स्थानेषु रज्यन्ते-सङ्ग कारणं राग यान्तीति 5, क्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम् // 1 // " मूच्छन्ति- तद्दो-षानवलोकनेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवतो वा भवन्तीति 6, गृध्यन्ति-प्राप्तस्यासंतोषे णाप्राप्तस्या आचा०१ श्रु०२ अ०४ उ०। परापर-स्याकाङ्क्षावन्तो भवन्तीति 7, अध्युपपद्यन्ते- तदैकचित्ता अथेन्द्रियविषयमानमाहभवन्तीति तदर्जनाय वाऽधिक्येनोपपद्यन्ते उपपन्ना घटमाना भवन्तीति वारसहिजोयणेहिं, सोयं परिगिण्डए सह॥११२१४|| 8 (स्था०) ('विणिघाय' शब्देऽप्यस्मिन्नेव भागे गतम्।) अपरिण्णाय' रूवं गिण्हइ चक्खू, जोयणलक्खाउ साइरेगाओ। त्ति अपरिज्ञया स्वरूपतोऽपरिज्ञातान्यनवगतानि अप्रत्याख्यानपरिज्ञया गंधं रसं च फासं, जोयणनवगाउ सेसाणि // 1122 / / वा प्रत्याख्यातानि अहितायापायायाशुभायापुण्यबन्धायासुखाय द्वादशभ्यो योजनेभ्य आगतं घनगर्जितादिशब्दमुत्कृष्टतो गृह्णाति श्रोत्रं, वाऽक्षमायानुचितत्वायाऽसमर्थत्वाय वाऽनिःश्रेयसायाकल्याणा न परतः आगताः खलु ते शब्दपुद्गलास्तथा स्वाभाव्यान्मन्दपरिणायामोक्षाय वा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषे मास्तथोपजायन्ते, येन स्वस्वविषयं श्रोत्रज्ञानं नोत्पादयितुमीशाः, धोऽननुगामिकंतद्भावस्तत्त्वंतस्मै अननुगामिकत्वाय भवन्ति 10 / द्वितीय श्रोत्रेन्द्रियस्य च तथाविधमत्यद्भुतं बलं न विद्यते येन परतोऽप्यागतं विपर्ययसूत्रम् 11 / स्था०५ ठा०१ उ०।। शब्दं शृणुयादिति / तथा चक्षुरिन्द्रियमुत्कर्षतः सातिरेकाद्योजनं "विषस्य विषयाणं च, दूरमत्यन्तमन्तरम्। लक्षादारभ्य कटकुट्यादिभिरव्यवहितं रूपं गृह्णातिपरिच्छिनत्ति, उपयुक्तं विषं हन्ति, विषयाः स्मरणादपि।।१।।" परतोऽव्यवहितस्यापि परिच्छेदे, चक्षुशक्त्यभावात्, एतचाभासुरद्रव्यसूत्र०१ श्रु० 4 अ०१ उ०1 मधिकृत्योच्यते, भासुरं तु द्रव्यं प्रमाणागुलनिष्पन्नेभ्य एकविंशति"न जातु कामः कामाना-मुपभोगेन शाम्यति / योजनलक्षेभ्योऽपि परतः पश्यन्ति यथा पुष्करवरद्वीपार्द्धमानुषोत्तर नगनिकटवर्तिनो नराः कर्कसंक्रान्तौ सूर्यबिम्बम् / उक्तं च-"इगवीसं। हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते॥१॥" खलु लक्खा , चउतीसं चेव तह सहस्साइं / तह पंच सया भणिया, सम्म०३ काण्ड सत्तत्तीसाएँ अइरित्ता ||1|| इह नयणविसयमाणं, पुक्खरदीवड्डवासियदुक्तं श्रीप्रशमरतौ मणुआणं / पुव्वेण य अवरेण य, पिहं पिहं होइ नायव्व // 2 // " तथा "कलरिभितमधुरगान्ध-वंतूर्ययोषिद्विभूषणरवाद्यैः। शेषाणिघ्राणरसस्पर्शनेन्द्रियाणि क्रमेण गन्धं रसंस्पर्श च प्रत्येकमुत्कर्षतो श्रोत्रावबद्धहृदयो, हरिण इव नाशमुपयाति // 1 // नवभ्यो योजनेभ्य आगतं गृह्णन्तिन परतः, परत आगतानां मन्दपरिणागतिविभ्रमेङ्गिताका- रहास्यलीलाकटाक्षबिक्षिप्तः / मत्वभावात्।घ्राणादीन्द्रियाणंच रूपाणामपि परिच्छेदं कर्तुभशक्तत्वात् / प्रव०१५५ द्वार। देशे,जनपदे, मण्डले, पञ्चा०६ विव०) रूपावेशितचक्षुः शलभ इव विपद्यते विवशः॥२॥ विसयंगण-न०(विशयाङ्गण) विशन्त्यस्मिन् विशयो गृहं तस्याङ्गणम्। स्नानाङ्गरागवर्त्तिक–वर्णकधूपाधिवासपटवासैः / गृहाङ्गणे, उत्त०७ अ०। गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति // 3 // विसयंगणा-स्त्री०(विषयाङ्गना) विषयप्रधानायामङ्गनायाम, सूत्र०१ श्रु० मिष्ठान्नपानमांसौ-दनादिमधुररसविषयगृद्धात्मा / 12 अ०। गलयन्त्रपाशबद्धो, मीन इव विनाशमुपयाति / / 4 / / विसयग्गाम-पुं०(विषयग्राम) शब्दादिविषयसमूहे,आचा०१ श्रु०३ अ० शयनासनसंबाधन-सुरतस्नानानुलेपनासक्तः। * २उ०।