________________ विसण्णचित्त 1255 - अभिधानराजेन्द्रः - भाग 6 विसय विसण्णचित्त-त्रि०(वियण्णवित) मूञ्छिते, सूत्र०१ श्रु०५ अ०२ उ०। स्था०।०। (विषमपदं 'गहण' शब्दे तृतीयभागे 160 पृष्ठेव्याख्यातम्।) विसण्णेसि(ण)-त्रि०(विषण्णैषिण) विषण्णोऽसंयमस्तमेषितुंशालम- निस्नेहे दुःसंचारे, आव० 4 अ०। प्रतिकूले, सूत्र० १श्रु० 2102 उ० / स्येति विषण्णैषी / असंयमगवेषके, 'दुगुणं करेइ से पावं पूयणकामो "चलबहुलविसमचम्मो' चलं श्लथं बहुलं स्थूलं विषमं बलियुक्तं चर्म विसनेसी' / सूत्र०१श्रु० 4 अ०१ उ०। यस्य स तथा। स्था०४ ठा०२ उ०। असंयमे, सूत्र०१ श्रु०२ अ०१ विसत्त-त्रि०(विसत्त्व) विगताः सत्त्वा यत्र तद् विसत्त्वम्। विगतजने, व्य० उ० / दुर्गमत्वाद् विषमम्। आकाशे, भ०२श०२ उ०। विसढं विसमं' 6 उ०। पाइ० ना० 207 गाथा। विसद-त्रि०(विशद) धवले, कल्प० 1 अधि० 5 क्षण / व्यक्ते, नि० चू० विसमइअ-त्रि०(विषमय) 'मयट्यइर्वा' ||8/1 / 50|| मयट्प्रत्यये 1 उ०। आदेरतः स्थाने अइ इत्यादेशः / विषमयः। विसमइओ। विषप्रचुरे, प्रा० विसदसण-पुं०(विषदर्शन) आगाढकारणे उत्पन्ने प्रतिसेवमाने, नि० चू० १पाद। 1 उ०। विसमंत-पुं०(विषमान्त) कूटपाशादियुक्तप्रदेशे, सूत्र०१श्रु० 102 उ०॥ विसपरिगय-त्रि०(विषपरिगत) विषव्याप्ते, स्था० 4 ठा०१ उ०॥ विसमचारिणक्खत्त-पुं०(विषमचारिनक्षत्र) विषमचारीणि, यथा स्वतिविसपरिणय-त्रि०(विषपरिणत) विषरूपापन्ने, स्था० 4 ठा० 130 / / थिष्वन्तर्वर्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः विषमचारिनक्षत्रयुक्ते संवत्सरे, 'ससिसगलपुण्णमासी, जोएइ विसमचारिणक्खत्ते' / स्था० विसपरिणाम-पुं०(विषपरिणाम) गरलपरिपाके, स्था०। 5 ठा०३ उ०। छविहे विसपरिणामे पण्णत्ते, तं जहा- डक्के भुत्ते निवइए विसमय-(देशी) भल्लातके, दे० ना०७ वर्ग 66 गाथा। मंसाणुसारी सोणिताणुसारी अहिमिंजाणुसारी। (सू०५३३४) विसमसंधिबंधण-त्रि०(विषमसन्धिबन्धन) विषमाणि दीर्घहस्वत्वादिना 'डके' ति दष्टस्य प्राणिनो दंष्ट्रा विषादिना यत्पीडाकारी तद्दष्टं सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः / असमसन्धिजङ्गमविषम्, यच -भुक्तं सत् पीडयति तद् भुक्तमित्युच्यते, तच्च बन्धनेषु, भ०७श०६ उ०। स्थावरम् / यत्पुनर्निपतितम् उपरि पतितं सत् पीडयति तन्निपतितं त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः तथा किंचिन्मांसानुसारी विसमाअव-पुं०(विषमातप) तलोपः। "पदयोः सन्धिर्वा" ||81 / 5 / / मांसान्तधातुव्यापकं किंचिच्छोणितानुसारी तथैव किंचिच्चासिथमज्जा इति संस्कृतोक्तः सन्धिर्वा / प्रतिकूलधर्मे, प्रा० १पाद। नुसारि तथैवेति त्रिविधं कार्यतः / एवं च सति षविधं तत्ततस्त- | विसमिअ-(देशी) विपुलोत्थितयोः, दे० ना०७ वर्ग 62 गाथा। त्परिणामोऽपि षोरैवेति / स्था०६ ठा०३ उ०। विसमीस-त्रि०(विषमिश्र) गरलयुक्ते, सूत्र०१ श्रु० 4 अ० 130 / विसप्पमाण-त्रि०(विसर्पत्) विस्तारं व्रजति, भ०२ श०१ उ०। आ० | विसमेह-पुं०(विषमेघ) जनमरणहेतुजले, मेघे, भ०७श०६ उ०। माज्ञा०रा०। विशेषेण सर्पतीति विसर्पत्। विस्फुरति, उत्त०३५ अ० लिमय.io/विशट निर्मले जी०३ प्रति०४ अधिoजव्यक्त औ०। विसप्पि(ण)-त्रि०(विसर्पिण) विसर्पणशीलं विसर्पि। विस्तारयुक्ते, षो० स्पष्ट, ज्ञा०१ श्रु०१अ०। रा०। धवले, औ०। 11 विव०। विशय-पुं० विशन्त्यस्मिन्निति विशयः गृहे, उत्त०७अ०। संभावनायाम्, विसभ-पुं०(वृषभ) बलीवर्दे, भ०११ श०११ उ०। "विसओ त्ति वा सम्भवो त्ति वा उववति त्ति वा एगट्ठा' आ० चू०१अ०। विसभक्खण न०(विषभक्षण) विषं तालपुटादितस्य भक्षणं विषभक्षणम्, | विषय-पुं० विषीदन्ति धर्म प्रति नोत्सहन्ते एतेष्विति विषयाः, यद्वा ग०२ अधि०।गरलाशते, विषभक्षणेन मरणभेदे, भ०२ श०१ उ०। / सेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषस्योपमा यान्तीति विसभाग-परिक्खय-पुं०(विषभागपरिक्षय) स्वनामख्याते बौद्धानां | विषयाः। उत्त० अ०। विषीयन्ते निबध्यन्ते विषयिणोऽस्मिस्मिन्निति संज्ञाभेदे, विषभागपरिक्षयो बौद्धानाम्। द्वा० 24 द्वा०। विषयः / गोचरे, परिच्छेद्ये, रत्ना०५ परि० पञ्चा०।३०। ग्राह्ये अर्थे, भ० विसम-त्रि०(विषम) "शषोः सः" ||84306 / इतिषस्य सः / प्रा०। 5 श०२ उ० / 'विषयः प्राप्तिर्गोचर एगट्ठा' आ० चू० 1 अ० विषीदन्त्येदुरारोहावरोहस्थाने, जं०२ वक्ष०ाजी०। निम्नोन्नते, विपा०१ श्रु०३ तस्मिन् सक्ताः प्राणिनइति विषयाः। इन्द्रियगोचरे, आव० 4 अ० शब्दरूपअ० / प्रश्न० / आचा० / नि० चू० / दश / तं० / विषमभूमिप्रतिष्ठिते, रसगन्धस्पर्शादी, ग०२अधि०आचा०।व्य०।जी०1०।आव०।उत्त०। भ०३ श० 4 उ० / पाषाणगर्त्ततर्वाद्याकुलभूमिरूप, भ०३ श०२ उ०। स्था०।सूत्र०ाव्या प्रवाशा०चक्षुरादिग्राह्येषु रूपादिषु, द्वा०२३ दा०।