________________ विसंभोग १२५४-अभिधानराजेन्द्रः-भाग 6 विसण्ण एमेव सेसएसु वि, होइ विभासा तिलाईसु // 56 // विसंवाय-(देशी) मलिने, दे० ना०७ वर्ग 72 गाथा। द्वौ भ्रातरौ भोजिकुलसेवको राजकुले, अभ्यर्हितसेवको सर्वत्रावा- | | विसंवायणा-स्त्री०(विसंवादना) अनाभोगादिना गवादिकमश्वादिकं रितप्रसारौ, तयोः कनिष्ठोऽन्तःपुरे कृतानाचारो जातस्ततो राज्ञा प्रवेशो / यद्दति कस्यचित् अभ्युपगम्य वा यन्न करोति तादृशे मिथ्याप्रत्यये, निवारितः / ज्येष्ठोऽपि च राज्ञोऽकथिते प्रवेशं न लभते, प्रतीहारेण तु | स्था० 4 ठा० 1 उ०। कथिते राज्ञा पुष्ध्यते क आगतो ज्येष्ठः कनिष्ठो वा / तत्र ज्येष्ठ इति | विसकंठिया-स्त्री०(विसकण्ठिका) विसं मृणालमिव कण्ठोऽस्त्यस्याः कथिते स प्रवेश्यते, इयं तु पृच्छा पूर्वं नासीत्। कालक्रमेण च कस्मिन् | ठन्। बलाकायाम्, आ० म०१ अ०॥ कनिष्ठे दुःशीले जाते प्रावर्तत। उपनयभावना प्राग्वत् शति लादिदृष्टा- | विसकंद-पुं०(विसकन्द) खाद्यविशेषे, जी०३ इति० 4 अधि०। न्तानाह- 'एमेवे' त्यादि एवमेवानेनैव प्रकारेण शेषेष्वपि तिलादिषु विसकल-त्रि०(विशकल) खण्डाखण्डीकृते, व्य०८ उ०। दृष्टान्तेषु भवति विभाषाव्याख्यानं कर्त्तव्यम्। तचेदम्- पूर्वं सर्वेष्वपि विसकलिय-त्रि०(विशकलित) खण्डिते, आ० म०७ उ०। आपणेषु अपूतिकास्तिला अदुष्टजन्मानस्तण्डुला विक्रयाय प्रसार्यन्ते विसकुंभ-पुं०(विषकुम्भ) स्फोटिकाविशेषे.वृ०३ उ०। विषभृतकुम्भे, स्म, ततः कालदोषा त्ति एकेन वणिजा निकृतिबहुलेन पूतिकास्तिलाः _'विसकुंभे णाममेगे विसप्पिहाणे,' स्था० 4 ठा०४ उ०। प्रसारिताः, अपरेण तु दुष्टजन्मानस्तन्दुलास्ततो लोकस्य पृच्छा प्रावर्त्तत, कीदृशास्तवापणे तन्दुलाः कीदृशा वा तिला इति, पूर्व तु विसकण-न०(विष्वष्कण) शीघ्रविध्या(ध्मा) पनार्थं ज्वलतामुल्मुकानासीत् / उपनयः प्राग्वत् (3-4) तथा एकस्मिन्नगरे एकस्यां दिशि बहूनि नामपकषणे, बृ०२ उ०। देवकुलानि तेषु सर्वेषु सरजस्कावसन्ति सुशीलास्तान् सर्वानपि भूयान् विसगंडूस-पुं०(विषगण्डूष) कालकूटभृतगण्डूषे, 'जह णाम विसगंडूसं जनो निर्विशेषं पूजयति, पश्चात्केषुचिद्देवकुलेषु दुःशीला जाताः, गिमन्त्र कोती घेत्तूण नाम तुहिको' सूत्र० 1 श्रु० 3 अ०४ उ० / प्रश्न० / णवेलाया पृच्छा प्रवृत्ता कतमान्निमन्त्रयामि। पूर्वत्वेवंरूपा पृच्छा नासीत्। | विसघाइ(ण)-त्रि०(विषघातिन) गरदोषहननशीले, पञ्चा०१४ विव०। उपनयः प्राग्वत् / तथा एकस्मिन्ग्रामे महान् गोवर्गः स कदाचिदशिवेन दश०। गृहीतस्ततस्तस्मात् ग्रामादानीतासुगोषु लोकस्य पृच्छा अभवत्। कुतो | विसधारियजोगतुल्ल-पुं०(विषधारितयोगतुल्य) हालाहलब्याप्तपुरुषग्रामादानीता कस्य गोवर्गस्येयमिति / पूर्वं तु नासीत् 6 / एवमत्रापि | व्यापारसदृश, अस्पष्टचेतनत्थादल्पे, पञ्चा०६ विव०। विनष्ट संभोगे सांभोगिकः परीक्ष्य संभोज्यते। विसज्जणा-स्वी०(विसर्जना) मुत्कलने, व्य० 4 उ०। तथा चाह विसञ्जिय-त्रि०(विसृष्ट) प्रेरिते, ज्ञा० 1 श्रु०१३ अ०नि०।चू०। आ० साहम्मिय वइधम्मिय, निघरिसमाणे तहेव कूवे य। म०। आव०॥ गावीपुक्खरिणी य, नीयल्लगसेवआगमणे / / 60 // विसट्ट-धा०(दलि) चूर्णीकरणे, विकासे च। "दलि बल्योर्विसट्टयम्फो" सधर्माता--समानधर्मशीलतातां सम्यक् परीक्षया ज्ञात्वा संभुञ्जते, ||14 / 176 // इति दलेर्धातोर्विसट्टादेशः / विसट्टइ। विदलति। प्रा० 4 विधर्माता-विगतधर्मशीलता तां ज्ञात्वा परिवर्जयन्ति / यथा सुवर्ण पाद। निघर्षे निकषोपले परीक्ष्य यदि युक्तं ज्ञायते ततः प्रतिगृह्यते, अन्यथा तु दलित-त्रि० "विसट्ट विहडिअत्थे।" पाइ० ना० 243 गाथा। परित्यज्यते। एवमज्ञातशीलोऽपि भाजनेन परीक्षणीयः। यदि भाजनस्य | विसट्टमाण–त्रि०(विदलत्) विकसति, स्था० 4 ठा० 4 उ०। भ०। तलमघृष्टमुपकरणं वा विधिनासेवितं तत 'आलएण विहारेण' मित्यादि- | विसट्टया-स्वी०(विषार्थता) विषमेवार्थो विषार्थस्तद्भावस्तत्ता। विषत्वे, वचनतः साधर्मिको ज्ञेयः, शेषस्तु वैधर्मिकः। यथा वा कूपे, यदि वा- भ०८श०२उ०। स्था०। गोषु यथा वा पुष्करिणी यथा वा निजकस्य भ्रातुः सेवकस्यागमने परीक्षा विसढ-त्रि०(विषम) नीरोगे, दे० ना०७ वर्ग 62 गाथा। पाइ० ना०२०७ तथा अत्रापि परीक्ष्य संभोगविसंभोगौ। उक्तः सप्रपञ्चः संभोगः। गाथा। सम्प्रति येनाधिकारस्तमभिधित्सुरिदमाह -- विसण-न०(विशन) प्रवेशे, व्य०७उ०। एएसिं कयरेणं, सम्भोगेणं तु होइ सम्भोगी। विसणंदि(ण)-पुं०(विषनन्दिन) प्रथमबलदेवस्याचलस्य पूर्वभवजीवे, समणाणं समणीतो, भण्णइ अणुपालणाए उ॥६१|| स०। ति०। एतेषामनन्तरोदितानां संभोगानां मध्ये कतरेण सम्भोगेन संभोगिन्यः विसण्ण-त्रि०(विषण्ण) विविधमनेकप्रकारं सन्नो मग्नो विषण्णः / उत्तक श्रमणानां श्रमण्यो भवन्ति ? सूरिराह-भण्यते अनुपालनया अनुपाल ६अ। सूत्र०। विशेषेण सन्नो निमग्नो विषण्णः / उत्त०८ अ० आचा० / नारूपेण सम्भोगेन, तदेवमुक्तः संभोगः। व्य०५ उ०। नि० चू०। विशेषेण दीने, उत्त०१२ अ०॥ सूत्र० आचा०। अवसक्ते विषयप्रधाने, विसंवइअ-त्रि०(विसंवदित) विसंवादयुक्ते, "विअट्ट विसंवइ।" पाइo सूत्र०१ श्रु०१२ अ०। शोकिते, प्रश्न०३ आश्रद्वार। असंयमे, सूत्र० ना०२४६ गाथा। १श्रु०५ अ०२ उ०।