________________ विवित्तचरिया 1246 - अभिधानराजेन्द्रः - भाग 6 विवित्तसयणा० तथा असंक्लिष्टः समवसेदित्युक्तमत्र विशेषमाह-कालदोषाद्नयदिलभते- वेयावृत्त्यादि न समाचरामि न करोमि ? तदकरणे हि तत्कालनाश इति नयदि कथंचिद्प्राप्नुयात् निपुणं-संयमानुष्ठानकुशलं सहायं-परलोक- सूत्रार्थः / / 12 / / तथा किं ममस्खलितं परः- स्वपक्षपरपक्षलक्षणः साधनद्वितीयं, किंविशिष्टमित्याह-गुणाधिकं वा-ज्ञानादिगुणोत्कटं वा, पश्यति ? किं वाऽऽत्मा क्वचिन्मनाक संवेगापन्नः? किं वाऽहमोघत एव गुणतः समं वा, तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनपि जात्य- स्खलितं न विवर्जयामि, इत्येवं सम्यगनुपश्यन् अनेनैवप्रकारेण स्खलितं काञ्चनकल्पं विनीतं वा / ततः किमित्याह- एकोऽपि संहननादियुक्तः ज्ञात्वा सम्यग्-आगमोक्तेन विधिना भूयः पश्येत् अनागतं न प्रतिबन्ध पापानि-पापकारणान्यसदनुष्ठानानि विवर्जयन्-विविधमनेकैः प्रकारैः कुर्यात्-आगामिकालविषयं नासंयमप्रतिबन्धं करोतीतिसूत्रार्थः // 13 // सूत्रोक्तः परिहरन् विहरेदुचितविहारेण कामेषु-इच्छाकामादिषु असज्य कथमित्याह- यत्रैव पश्येत्- यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण मानः-- सङ्गमगच्छन्नेकोऽपि विहरेत्, न तु पार्श्वस्थादिपापमित्रसङ्ग क्वचित्-संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं-दुर्व्यवकुर्यात्, तस्य दुष्टत्वात्। तथा चान्यैरप्युक्तम् स्थितमात्मानमिति गम्यते, केनेत्याह-कायेन वाचा, तथा मानसेनेति, "वरं विहर्तुं सह पन्नगर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम्। मन एव मानसं; करणत्रयेणेत्यर्थः। तत्रैव-तस्मिन्नेव संयमस्थानावसरे अधर्मयुक्तैश्चपलैरपण्डितै-र्न पापमित्रैः सह वर्तितुं क्षमम्।।१।। धीरो-बुद्धिमान् प्रतिसंहरेत्-प्रतिसंहरति य आत्मानां; सम्यग् विधि प्रतिपद्यत इत्यर्थः / निदर्शनमाह-आकीर्णो जवादिभिर्गुणैः, जात्योऽश्व इहैव हन्युर्भुजगा हिरोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः। इति गम्यते असाधारणविशेषणात् / तच्चेदम्- क्षिप्रमिव खलिनशीघ्र असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः॥२॥ कविकामिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यग् विधिम्, परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत्। एतावतांऽशेन दृष्टान्त इति सूत्रार्थः / / 14 // यः पूर्वरात्रेत्यधिकारोपसंहाआत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः? ||13|| रायाह- यस्य साधोः ईदृशाः- स्वहितालोचनप्रवृत्तिरूपा योगातथा-- मनोवाक्कायव्यापारा जितेन्द्रियस्य-वशीकृतस्पर्शनादीन्द्रियकलापस्य ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः। धृतिमतः-संयमे सधृतिकस्य सत्पुरुषस्य-प्रमादजयान्महापुरुषस्य महान्ति पातकान्याहु-रेभिश्च सह संगमम्॥४॥" . नित्यंसर्वकालं सामायिकप्रतिपत्तेरारभ्याऽऽमरणान्तम् 'तमाहुलॊके प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुः- अभिदधति विद्वांसः लोके--- इत्यलं प्रसङ्गे नेति सूत्रार्थः / / 10 / / विहारकालमानमाह-संवत्सरं प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहित-जीवनशील, सवापि-अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते। एवंगुणयुक्तः सन् जीवति संयमजीवितेन कुशलाभिसंधिभावात् सर्वथा तमपि, अपिशब्दान्मासमपि, परं प्रमाणं-वर्षाऋतुबद्धयोरुकृष्टमेकत्र संयमप्रधानेन जीवितेनेति सूत्रार्थः / / 15 / / दश०२ चू०। निवासकालमानमेतत्, द्वितीयं च वर्षम्-चशब्दस्य व्यवहित उपन्यासः, विवित्तजीवि(ण)-त्रि०(विविक्तजीविन्) विविक्तं स्त्रीपशुपण्डकद्वितीयं वर्षे वर्षासुचशब्दान्मासं च ऋतुबद्धे न तत्र-क्षेत्रे वसेत्, यत्रैको समन्वितशय्यादिरहितमसंक्लिष्टं जीवितुं शीलमस्येति विविक्तजीवी। वर्षाकल्पोमासकल्पश्च कृतः, अपितुसङ्गदोषा द्वितीयं तृतीयंच परिहृत्य स्त्र्यादिसंसक्तासनादिवर्जनतो जीवनशीले, भ०६ श०३३ उ०। वर्षादिकालंततस्तत्र वसेदित्यर्थः, सर्वथा। किंबहुना ? सर्वत्रैव सूत्रस्य मार्गेण चरेद्भिक्षुः-आगमादेशेन वर्तेतेति भावः। तत्रापि नौघत एव यथा विवित्तमउअ-त्रि०(विविक्तमृदुक) दोषवियुक्ते, लोकान्तरासंकीर्णे वा कोमले, "विवित्तमउएहिं सयणासणेहिं भ०६ श०३४ उ०। श्रुतग्राही स्यात् अपितु सूत्रस्य अर्थः-पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा आज्ञापयति-नियुङ्क्ते तथा वर्तेत, विवित्तवासवसहि-स्त्री०(विविक्तवासवसति) विविक्तानां निर्दोषाणां नान्यथा। यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां वासो-निवासो यस्यां, सा चासौ वसतिः। निर्दोषजनावासे, प्रश्न०३ संस्तारगोचरादिपरिवर्तेन् नान्यथा, शुद्धापवादायोगादित्येवं वन्दनक सव० द्वार। तदन्यसाधुभी रहितायां वसतौ च। दश० 8 अ०। / प्रतिक्रमणादिष्वापि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, नतु तथाविध- विवित्तसयणासणसेवणया-स्त्री०(विविक्तशयनासनसेवनता) लोकहेर्या तं परित्यजेत्, तदाशातनाप्रसङ्गादिति सूत्रार्थः / / 11 / / एवं विविक्तानि स्त्र्याद्यसंसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाविविक्तचर्यावतोऽसीदनगुणोपायमाह-यः साधुः पूर्वरात्रापररात्रकाले, श्रयश्च तेषां या सेवनता सा तथा।भ०१७ श०३ उ०। स्त्रीपशुपण्डकादिरात्रौ; प्रथमचरमयोः प्रहयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्या आत्मानं रहितशयनासनानामासेवनायाम, उत्त० 26 अ०। कर्मभूतमात्मनैव करणभूतेन। कथमित्याह-किं मे कृतमिति-छान्द तत्फलमाहसत्वात्तृतीयार्थे षष्ठी। किं मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य ? विवित्तसयणासणसे वणयाए णं भंते ! जीवे किं किं च मम कृत्यशेष कर्तव्यशेषमुचितम् ? किं शक्यं वयोऽवस्थानुरूपं | जणयइ? विवित्तसयणासणसे वणयाए णं चरित्तगुत्तिं