SearchBrowseAboutContactDonate
Page Preview
Page 1274
Loading...
Download File
Download File
Page Text
________________ विवित्तसयणा० 1250 - अभिधानराजेन्द्रः - भाग 6 विवेग विव०। जणयइ, चरित्तगुत्ते णं जीवे विवित्ताहारे दढचरित्ते एगन्तरए | विविहगुणतवोरय-त्रि०(विविधगुणतपोरत) अनशनाद्यपेक्षया अनेकगुणे मोक्खभावपडिवन्ने अढविहकम्मगंठिं निजरेइ॥३१॥ तपसि रते, दश० अ० 4 उ०। 'विविहगुणतवोरए निचं भवइ निरासइ' भदन्त ! विविक्तानि- स्त्रीपशुपण्डकवर्जितानि शयना-सनानि- |- दश०६ अ०४ उ०। उपाश्रयस्थानानि यस्य स विविक्तशयनासनस्तस्य भावो विवक्तशय- विविहजाइ-स्त्री०(विविधजाति) नानाजातीयेषु, प्रश्न०१आश्र० द्वार। नासनता तया स्त्रीपशुपण्डकादिरहित-स्थितिनिवासत्वेन जीवः किं या स्त्रीपशुपण्डकादिराहत-स्थितिानवासत्वन जीवः कि I-विविहजोग-पुं०(विविधयोग) बहुविधव्यापारे, पञ्चा० 11 विव०। जनयति ? गुरुराह- हे शिष्य ! विविक्तशयनासनतया जीवश्चरित्रगुप्ति विविहतित्थकप्प-पुं०(विविधतीर्थकल्प) खरतरगच्छालङ्कारश्रीजिनचारित्रस्य रक्षां जनयति, गुप्तवरित्रश्च जीवो विविक्तो-विकृत्यादिशरीर.. प्रभसूरिविरचिते कल्पप्रदीपाऽपरपर्यायेऽनेकतीर्थानां कल्पे, स च पुष्टिकारक-वीर्यवृद्ध्यादिकृदस्तुरहित आहारो यस्य स विविक्ताहार "अनुष्टुमां सहस्राणि, त्रीणि नव शतानि च / एकोनत्रिंशदन्यस्मात् स्तादृशः स्यात्। तथा दृढ निश्चलं चरित्रं यस्य स दृढचरित्रः, पुनरत एव 3626 ग्रन्थमानं विनिश्चितम् // 1 // " इयत्प्रमाणः शत्रुञ्जयादितीर्थानां एकान्तेन-निश्चयेन रक्त-आसक्तः एकान्तरतः संयमेन सावधानः स्यात्। निखिलवक्तव्यताप्रतिबद्ध आगमैतिह्यमूलो जिनप्रभसूरिभिर्महता श्रमेण तथा मोक्षभावेन मनसा प्रतिपन्नः- आश्रितो मोक्षो मया साध्य इति सन्दृब्धः पुरेतिवृत्तजिज्ञासुभिस्त्ववश्यं वीक्ष्यः / नापरोऽस्मादेवंविधो बुद्धिमान् क्षपक श्रेणि प्रतिपद्याष्टविधकर्मग्रन्थि निर्जरयति-क्षपयति / ग्रन्थो विक्रमार्कसमयाद्यवनसमयं यावद् भारतदशादर्शक उपलभ्यते। उत्त० 26 अ01 ती०५५ कल्प०। विवित्तेसि(ण)-त्रि०(विविक्तैषिण) विविक्तं स्त्रीपशुपण्डकादिविरहितं विविहपाण-न०(विविधपान) द्राक्षापानकादौ, प्रश्न० 5 संव०। द्वार। स्थानमेषितुं शीलमस्य। स्त्रीपशुपण्डकादिरहितस्थानसेवके, सूत्र०१ श्रु०४ अ० 130 / विविहप्पगार-त्रि०(विविधप्रकार) अनेकप्रकारेषु, पं० 204 द्वार। विविदिसा-स्त्री०(विविदिषा) वेदितुमिच्छा विविदिषा। जिज्ञासायाम् , दिविहवण्णसंजुत-त्रि०(विविधवर्णसंयुक्त) विचित्राक्षरसंयोगे, षो०६ पञ्चा० 4 विव०। विविद्धि-स्त्री०(विवृद्धि) उत्तरभाद्रपदनक्षत्राधिपतौ देवे, स्था०। विविहवत्थमल्लधारि(ण)-त्रि०(विविधवस्त्रमाल्यधारिन) विविधानि शुभतराणि वस्त्राणि माल्यानि च धारयन्तीत्येवंशीलाः विविधवस्त्रमादो विविद्धी। (सूत्र०६०+)। स्था०२ठा०३ 30 / ल्यधारिणः / अनेकविधवस्त्रमाल्यधारकेषु, जी० 4 प्रति०२ उ०। विविह–त्रि०(विविध) अनेकप्रकारे, चं० प्र०१८पाहु०।आचा०। सूत्र०। नि० चू०। दश०। प्रश्न०। पं० चू०। रा०। स०। नानाप्रकारे, आचा० / विविहवित्थराणुगम-पुं०(विविधविस्तरानुगम) विविधश्चासौ सत्पद प्ररूपणाधनेकानुयोगद्वाराश्रितत्वेन विस्तरानुगमः / विस्तारानु१ श्रु०.२ अ०३ उ० 1 जं०1 विचित्रे, आ० म०१ अ० / रा०। गमनीयानेकनीवादितत्त्वानां विस्तरप्रतिपादेन, स०१३७ सम०। "विविहतारारूवोवचिया" विविधैस्तारारुपैस्तारिकारूपैरुपचितानि तोरणेषु हि शोभार्थं तारिका निबध्यन्ते इति प्रतीतम्। जी०३ प्रति०४ विविहवेस-पुं०(विविधवेश) विविधवेश्याजने, औ०॥ अधि० / "विविहदेसनेवत्थगहियवेसे' विविधैर्देशनेपथ्यैर्गहीतो वेषो विविहसत्त-पुं०(विविधसत्त्व) विविधा बहुप्रकारा वर्णादिभेदात्, सत्त्वा यैस्ते विविधदेशनेपथ्यगृहीतवेषाः। जी०३ प्रति०४ अधि०। "विविह- येषामनन्तकायिकवनस्पतिभेदानां ते तथा। अनेकविधसत्त्वेषु, भ०७ फलहरसण्णामियचित्तडाले," विविधफलभरेण सन्नामितान्यवनती- श०३ उ०।'अणंतजीवा विविहसत्ता।' भ०७श०३ उ०। कृतानि चित्राणि विविधानि डालानि शाखा यस्य स तथा। पञ्चा०१६ | विविहसत्थ-न०(विविधशस्त्र) स्वकायपरकायभेदेषु शस्त्रेषु, प्रश्न०१ विव० / 'विविहमुत्तंतरोवियं' विविधा विविधविच्छित्तिकलिता मुक्ता आश्र० द्वार। मुक्ताफलानि अन्तरेति अन्तराशब्दो गृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां विवेग-पुं०(विवेक) विवेचन विवेकः। 'विचिर' पृथग्भावे। ओघका परित्यागे, गमयति अन्तरा 'आरोविया' आरोपितानि यत्र तानि तथा / जी०३ आचा०१श्रु०८ अ० 1 उ० व्य०। सूत्र०। विवेकस्त्यागः। स्था०१ प्रति०४ अधि०। 'विविहवाहिसयसपिणकेयं' इह संनिकेतं स्थानम्। ठा० / स्वजनसुवर्णादित्यागे, आ० म०१ अ०।संसक्तानपानोपकरणभ०६श०३३ उ० शय्यादिविषये, त्यागे, ध० 3 अधि० / अशुद्धभक्तादिविवेचने, ग०१ विविहकरणबुद्धि-त्रि०(विविधकरणबुद्धि) विविधचिकीर्षों, प्रश्न०५ | अधि० / भ० / अनेषणीय-भक्तादित्यागे, पञ्चा० 16 विव०। कायोत्सआश्र० द्वार। गर्गाऽभिधाने, आव०५ अ०। ('दव्वाइओविवेगो०-(३९६) इत्यादि-पिण्ड विविहगर-पुं०(विविधकर) 36 ऋषभदेवपुत्रे, कल्प० 1 अधि०७ क्षण। नियुक्तिगाथया विवेकव्याख्या 'उमाम' शब्दे द्वितीयभागे 664 पृष्ठ कृता।)
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy