________________ विवित्तचरिया 1248 - अभिधानराजेन्द्रः - भाग 6 विवित्तचरिया वेलांसमुद्र इवलचयितुं समर्थः। इत्यलं प्रसङ्गेनेति सूत्रार्थः // 21 // अधिकृतमेव स्पष्टयन्नाह- अनुस्रोतःसुखो लोकः-उदकनिम्नाभिसर्पणवत्प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, प्रतिस्रोत एव-तस्माद्विपरीतः आश्रवः-- इन्द्रियजयादिरूपः परमार्थपशलः कायवाङ्गनोव्यापारः आश्रमो वाव्रतग्रहणादिरूपः सुविहिताना-साधूनाम्, उभयफलमाह-अनुस्रोतः संसारः--शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात्, यथाविषं-मृत्युः, दधि-त्रपुषी, प्रत्यक्षो-ज्वरः, प्रतिस्रोतः- उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपां सुपो भवन्ती' ति वचनात्, तस्मात्संसाराद् उत्तारः- उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुघृतं तण्डुलान्वर्षति पर्जन्य इति सूत्रार्थः // 3|| यस्मादेतदेवमनन्तरोदितं तस्मात् आचारपराक्रमेणेति-आचारे-- ज्ञानादौ पराक्रमः- प्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना 'संवरसमाधिबहुलेने ति संवरे-इन्द्रियादिविषये समाधिः-अनाकुलत्वं बहुलं-प्रभूतं यस्य स इति, समासः पूर्ववत् तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह-चर्याभिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च -मूलगुणोत्तरगुणरूपाः नियमाश्च- उत्तरगुणानामेव पिण्डविशुद्धयादीनां स्वकालासेवननियोगाः भवन्ति साधूनां द्रष्टव्या इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः / / 4 / / दश० 2 चू०। गि(हिणो)हीण वेआवडिन कुजा, भिवायणं वंदणपूअणं वा। असंकिलिहेहि समं वसिज्जा, मुणी चरित्तस्स जओ न हाणीl इयं साधूनां विहारचर्येतिसूत्रस्पर्शनमाहदव्वे सरीरभविओ, भावेण य संजओ इह तस्स। उग्गहिआ पग्गहिआ, विहारचरिया मुणेअब्वा॥३६८|| साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, स च द्रव्यतो, भावतश्च / तत्र 'द्रव्य' इति द्वारपरामर्शः, 'शरीरभव्य' इति मध्यमभेदत्वादागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तद्रव्यसाधूपलक्षणमेतत्, "भावेन चेति' द्वारपरामर्शः, स एव 'संयत' इति संयतगुणसंवेदको भावसाधुः / इह अध्ययने तस्य-भावसाधोः अवगृहीता-उद्यानारामादिनिवासाद्यनियता प्रगृहीता-तत्रापिविशिष्टाभिग्रहरूपा उत्कुटुकासनादिविहारचर्या मन्तव्याबोद्धव्येति गाथार्थः। सा चेयमिति सूत्रस्पर्शनाहअणिएअंपइरिकं, अण्णायं सा मुआणि उर्छ। अप्पोवही अकलहो, विहारचरिआइसिपसत्था॥३६॥ व्याख्या सूत्रवदवसेया / अवयवक्रमस्तु गाथाभङ्ग भयाद्, अर्थतस्तु सूत्रोपन्यासवद् द्रष्टव्य इति / 'विहारचर्या ऋषीणां प्रशस्ता' इत्युक्तं तद्विशेषोपदर्शनायाह-'आकीविमानविवर्जनाच 'विहारचर्या ऋषीणां प्रशस्ते' ति, तत्राकीर्णराजकुलसंखड्यादि अवमानंस्वपक्षपरपक्ष- | प्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जना, आकीर्णे-हस्तपादादिलूषणदोषात् अवमाने--अलाभाऽऽधाकर्मादिदोषादिति। तथा उत्सन्नदृष्टाहृतं प्राय उपलब्धमुपनीतम् 'उत्सन्नशब्दः प्रायो वृत्तौ वर्तते यथा"देवा ओसन्नं सायं वेयणं वेएंति'' किमेतदित्याह- भक्तपानम्'ओदनारनालादि इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगःशुद्ध्यति, त्रिगृहान्तरादाहृत इत्यर्थः, 'भिक्खग्गाही एग-त्थ कुणइ वीओ य दोसुमुवओग' मिति वचनादित्येवंभूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगः / (दश०) उपदेशाधिकार एवाह- गृहिणो गृहस्थस्य वैयावृत्त्यं गृहिभावोपकाराय तत्कर्मस्वात्मनोव्यावृत्तभावं न कुर्यात् स्वपरोभयाश्रेयः समायोजनदोषात्, तथा अभिवादनंवाङ्नमस्काररूपं वन्दनंकायप्रणामलक्षणं पूजनं वा वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्यात्, उक्तदोषप्रसङ्गादेव तथैतद्दोषपरिहारायैवासंक्लिष्हिवैयावृत्त्याकरणसंक्लेशरहितैः साधुभिः समंवसेन्मुनिः चारित्रस्यमूलगुणादिलक्षणस्य यतो येभ्यः साधुभ्यः सकाशान्न हानिः, संवासतस्तदक्षत्यानुमोदनादिनेत्यनागतविषयंचेदंसूत्रप्रणयनकालेसंक्लिष्टसाध्वभावादितिसूत्रार्थः।।६।। ण या लभेजा निउणं सहायं, गुणाहिअंवा गुणओ समं वा। इकोऽवि पावा. विवजयंतो, विहरिज कामेसु असञ्जमाणो // 10 // संवच्छरं वाऽवि परं पमाणं, वीअंच वासंनतहिं वसिञ्जा। सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ॥११॥ जो पुटवरत्तावररत्तकाले, ___ संपेहए अप्पगमप्पगेणं। किं मे कडं किं च में किच्चसेसं, किं सकणिशं न समायरामि? ||12|| किं मे परो पासइ किं च अप्पा, किं वाऽहँ खलिअंन विवज्जयामि। इचेव सम्मं अणुपासमाणो, अणागयं नो पडिबधं कुज्जा // 13 // जत्थेव पासे कइ दुप्पउत्तं, काएण वाया अदु माणसेणं। तत्थेव धीरोपडिसाहरिजा, आइन्नओ खिप्पमिव क्खलीणं॥१४|| जस्सेरिसा जोगजिइंदिअस्स, धिईमओ सप्पुरिसस्स निचं। तमाहु लोए पडिबुद्धजीवी, सोजीअईसंजमजीविएणं // 15 //