________________ विवागसुय 1235 - अभिधानराजेन्द्रः - भाग 6 विवागसुय 'मियउत्ते' इत्यादि गाथा, तत्र 'मियपुत्ते' ति मृगापुत्राभिधानराजसुतवक्तव्यताप्रतिबद्धमध्ययनं मृगापुत्रः 11 एवं सर्वत्र, नवरम् 'उज्झिए' त्ति उज्झितको नाम सार्थवाहपुत्रः 2, 'अभग्ग', त्ति सूत्रत्वादभग्नसेनो विजयाविभधानचौरसेनापतिपुत्रः 3, 'सगडे' त्ति शकटाभिधानसार्थवाहसुतः 4, 'बहस्सइति सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्रः 5, 'नंदी' इति सूत्रत्वादेव नन्दिवर्द्धनो राजकुमारः 6, 'उंबर' त्ति सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवाहसुतः 7, 'सोरियदत्ते' त्ति शौरिकदत्तो नाम मत्स्यबन्धपुत्रः 8, चशब्दः समुच्चये 'देवदत्ता य' त्ति' देवदत्ता नाम गृहपतिसुता 6, चः समुच्चये 'अंजू य' त्ति अजूनाम सार्थवाहसुता 10 / विपा० 1 श्रु०१ अ० अथ द्वितीयश्रुतस्कन्धस्य प्रथमाध्ययने किञ्चिल्लिख्यतेतेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिले चेइए सोहम्मे समोसढे जंबू० जाव पज्जुवासणे एवं वयासी-जति णं भंते ! समणेणं० जाव संपत्तेणं दुहविवागाणं अयमढे पण्णत्ते 0 सुहविवागाणं मंते! समणेणं० जाव संपत्तेणं के अहे पण्णत्ते? तते णं से सोहम्मे अणगारे जंबू अणगारं एवं क्यासी-एवं खलु जंबू समणेणं० जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता,तं जहा-"सुबाहू 1 भद्दनंदी२य, सुयाएय 3 सुवासवे तहेव जिणदासेश्य,धणपतीय 6 महबले७|१|| भद्दनंदी 8 महचंपे, वरदत्ते 10 / " (सू०३३४) विपा०२ श्रु०१ अ० / से किं तं विवागसुयं ? विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आधविजंति, से समासओ दुविहे पण्णत्ते, तं जहा- दुहविवागे चेव, सुहविवागे चेव / तत्थ णं दस दुहविवागाणि, दस सुहविवागाणि / से किं तं दुहविवागाणि ? दुहविवागेसुणं दुहविवागाणं नगराइंउजाणाइंचेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरमगणाई संसारपबंधे दुहपरंपराओ य आघविजंति / सेत्तं दुहविवागाणि। से किं तं सुहविवागाणि ? सुहविवागेसु सुहविवागाणं णगराई उजाणाईचेझ्याईवणखंडारायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइयइड्डिविसेसा भोगपरिचाया पव्वज्जाओ सुयपरिगहा तवोवहाणाई परियागापडिमाओ संलेहणाओ भत्तपञ्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपचायाया पुण बोहिलाया, अंतकिरियाओय आघविजंति। दुहविषागेसुणं पाणाइवायअलियवयणचोरिककरणपरदार मेहुणससंगयाए महतिय्व-कसायइंदियप्पमायपावप्पओयअसुहज्झवसाणसंचियाणं कम्माणं पावगाणं पावअणुभागफलविवागा णिरय-गतितिरिक्खजोणिबहुविहवसणसयपरंपरापवद्धाणं मणुयत्ते वि आगयाणं जहा पावकम्मसेसेण पावगा होन्ति फलविवागा-बहवसणविणासनासाकन्नुहगुहकरचरणनहच्छे यणजिब्भच्छे अणअंजणकडग्गिदाहगयचलणमलणफालणउल्लंबणसूललयालउडलटिभंजणतउसीसगतत्ततेल्लकलकलअहिसिंचणकुंभिपागकंपणाथिरबंधणवेहवज्झकत्तणपतिभयकरकरपल्लीवणादिदारुणाणिदुक्खाणि अणोवमाणि बहुविविह परंपराणुबद्धा णमुचंति पावकम्मबल्लीए, अवेयइत्ता हुणऽस्थि मोक्खो तवेण घिइधणियबद्धकच्छेण साहेणं तस्स वावि हुन्जा / एत्तो य सुहविवागेसु णं सीलसंजमणियमगुणतयोवहाणेसु सासु सुविहिएसु अणुकंपासयप्पओगतिकालमइसिवुद्धभत्तपाणाई पययमणसाहियसुहनीसे सतिवपरिणामनिच्छियमई पयच्छिणपयोगसुद्धाइं जहय निव्वत्तें ति उबोहिलाभं जहय परित्तीकरेंति नरनरयतिरियसुरगमणविपुलपरियट्ट-अरतिभयविसायसोगमिच्छत्तसेलसंकर्ड अन्नाणतमंधकारचिक्खिल्लसुदुत्तारं जरमरणजोणिसंखुभियचक्कवालं सोलसकसायसावयपयंडचंडं अणाइअं अणवदग्गं संसार-सागरमिणं जह य णिबंधंति आउगं सुरगणेसु जह य अणु-भवंति सुरगणविमाणसोक्खाणि अणोवमाणि, ततो य कालंतरे चुआणं इहेव नरलोगमागयाणं आउवपुपुण्णरूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा मित्तजणसयणधणधण्णविभवसमिद्धसारसमुदयविसेसा बहुविह-कामभोगुब्भवाण सोक्खाण सुहविवागोत्तमेसु, अणुवरय-परंपराणुबद्धा असुभाणं सुभाणं चेव कम्माणं भासिआ बहुविहा विवागा विवायसुयम्मि भगवया जिणवरेण संवेगकारणत्था अन्ने वि य एवमाइया बहुविहा वित्थरेणं अत्थपरूवणया आघविचंति, विवागसुअस्स णं परित्ता वायणा संखेज्जा अणुओगदारा० जाव संखेचाओ संगहणीओ। से णं अंगठ्ठयाए एकारसमे अंगे वीसं अज्झयणा वीसं उद्देसणकाला वीसं समद्देसणकाला, संखेज्जाई पयसयसहस्साई पयग्गेणं पण्णत्ता। संखेजाणि अक्खराणि अणंता गमा अणंता पजवा० जाव एवं चरणकरणपरूषणया आघविजंति, सेत्तं विवागसुए।।११। (सू०१५६) _ 'से किं त' मित्यादि, विपचन विपाक:- शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं 'विदागसुएण' मित्यादि कण्ठ्यं, नवरं 'फलविपाके' ति फलरूपो विपाकः फलविपाकः तथा 'नगरगमणाई' त्ति भगवतो गौतमस्य भिक्षाद्यर्थ नगर-प्रवेशनानीति। एतदेव पूर्वोक्तं प्रपञ्चयन्नाह- 'दुहविवागेसुण' मित्यादि, तत्र प्राणातिपातालीकवचनयौर्यकरणपरदारमैथुनैः सह 'ससंगयाए' त्तिया ससंगता सपरिग्रहता तया संचितानां कर्मणामिति योगः, महातीव्रकषायेन्द्रियप्रमादपापप्रयोगशु