________________ विवरीय 1234 - अभिधानराजेन्द्रः - भाग 6 विवागसुय विवरीय-त्रि०(विपरीत) परमार्थादन्तथाभूते, सूत्र० 1 श्रु० 1 अ० 4 उ० / विपर्यस्ते, नि० चू०१उ०। विवरीयपरूवणा-स्त्री०(विपरीतप्ररूपणा) अन्यथा पदार्थकथनायाम, आव०४ अ०। उन्मार्गदेशनायाम, ध०२ अधि०॥ विवलीयभासग-पुं०(विपरीतभाषक) भाषकाद् विपरीतो विपरीतभाषकः / राजदन्तादिवत्समासः। अभाषके, अनु०। विवस-त्रि०(विवश) पराधीने, कर्म०१ कर्म०1 विवाग-पुं०(विपाक) विपचनं विपाकः।शुभाशुभकर्मपरिणामे, स०१४५ सम० नं०।अशुभफलदायकत्वे, पञ्चा०१विव०। विपच्यमानतायाम्, रसप्रकर्षावस्थायाम, भ०६श०३२ उ०द्वा० उदये साध्ये, प्रश्न०२ आश्र० द्वारा परिणामे, आव० 4 अ०।अनुभावे, स्था० 4 ठा०२ उ०। परिपाककाले, उत्त०३२ अ०। सूत्र० / फले, सूत्र०१ श्रु०६ अ०। पुष्टतायाम्, आ० म०१ अ०। द्विगृद्धिदशानां द्वितीयेऽध्ययने, स्था०१ ठा०३ उ० / भारते वर्षे आगामिन्यामुत्सर्पिण्यां भविष्यति एकोनविंशे जिने, स०जी०। विवागखंति-स्त्री०(विपाकक्षान्ति) विपाके क्षान्तिः विपाकक्षान्तिः कर्मफलविपाकं नरकादिगतमनुपश्यतो दुःखभीरुतया मनुष्यभारमेव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरायां क्षान्तौ, षो० 10 विव०॥ विवागविजय-पुं० [विपाकवि(च)जय] विपाकः कर्मणां ज्ञानावरकत्वादि विचीयते-निर्णीयते विजीयते- अभिगमद्वारेण परिचितीक्रियते यस्मिस्तद् विपाकविज (च) यम्। स्था०४ ठा०१ उ०। अशुभकर्मविपाकानुचिन्तनार्थे प्रकृत्यादिभेदभिन्नस्य कर्मणः स्वरूपध्यानरूपे धर्मध्याने, ध०२ अधि०। आ० चू० विवागविरस-पुं०(विपाकविरस) बहुतरदुःखानुबन्धबीजत्वेन परिणति विरसे, द्वा० 13 द्वा०। विवागसाधण-न०(विपाकसाधन) अनुभावकारणे, पं० सू०१ सू०। विवागसुय-न०(विपाकश्रुत) विपचन विपाकः। शुभाशुभकर्मपरिणाम इत्यर्थः। तत्प्रतिपादकं श्रुतं विपाकश्रुतम्।नं०1 एकादशाङ्गे, विपा०। अथ विपाकश्रुतमितिकः शब्दार्थः? उच्यते-विपाकः-पुण्यपापरूपकर्मफलं तत्प्रतिपादनपरं श्रुतम्-आगमो विपाकश्रुतम्, इदंचद्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गम् / इह च शिष्टसमयपरिपालनार्थ मङ्गलसम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति। तत्र चाधिकृतशास्तस्यैव सकलकल्याणकारिसर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपत्वात्, न ततो भिन्नं मङ्गलमुपदर्शनीयम् / अभिधेयं च शुभाशुभकर्मणां विपाकः, स चास्य नाम्नवाभिहितः।। प्रयोजनमपि श्रोतृगतमनन्तरं कर्मविपाकावगमरूपं नाम्नैवोक्तमस्य / यत्किल कर्मविपाकावेदकं श्रुतं तत् शृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति। यत्तु निःश्रेयसावाप्तिरूपं परम्परप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निः श्रेयसार्थं न भवति तत्प्रणयनायोत्सहन्ते आप्तत्वहानेरिति / सम्बन्धोऽप्युपायोपेयभावलक्षणो नाम्नवास्य प्रतीयते, तथाहि-इदं शास्त्रमुपायः कर्मविपाकावगमस्तूपेयमिति। यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह-- तेणं कालेणं तेणं समएणं चंपाणामणयरी होत्था, वण्णओपुन्नभद्दे चेइए / तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे णाम अणगारे जाइसंपन्ने, वण्णओ चउहसपुष्वीचउनाणोवगए पंचहि अणगारसएहिं सद्धिं संपरिबुडे पुवाणुपुर्दिव० जाव जेणेव पुण्णभद्दे चेइए अहापडिरूवं० जाव विहरइ, परिसा निग्गया धम्मं सोचा निसम्म जामेव दिसं पाउन्भूया तामेव दिसं पडिगया / तेणं कालेणं तेणं समएणं अजजंबूनामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा० जाव झाणकोहोवगए विहरति / तए णं अजजंबूनामे अणगारेजायसङ्के०जाव जेणेव अजसुहम्मे अणगारे तेणेव उवागए तिक्खुत्तोआयाहिणपयाहिणं करेति करेत्ता वंदति वंदेत्तानमंसति नमंसित्ता० जाव पञ्जुवासति, एवं वयासी-(सू०१)(विपा०) एक्कारसमस्स णं भंते ! अंगस्य विवागसुयस्स समणेणं० जाव संपत्तेणं के अट्टे पन्नत्ते ? ततेणं अज्जसुहम्मे अणगारे जंबूं अणगारं एवं वयासी-एवं खलुजंबु! समणेणं० जावसंपत्तेणं एकारसमस्स अंगस्स विवागसुयस्सदोसुयक्खंधापन्नत्ता,तं जहा-दुहविवागा य 1, सुहदिक्षागा य 2, जहणं भंते ! समणेणं० जाव संपत्तेणं एकारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता, तं जहा-दुहविवागा य 1, सुहविवागा य 2 / (सू०२) 'दुहविवागाय'त्ति दुःखविपाकाः पापकर्मफलानिदुःखानां वा-दुःखहेतुत्वात् पापकर्मणां विपाकास्ते यत्राभिधेयतया सन्त्यसौ वरणानगर' मिति न्यायेन दुःखविपाका:- प्रथमश्रुतस्कन्धः, एवं द्वितीयः सुखविपाकः / 'तएणं' ति ततः-अनन्तरमित्यर्थः। पढमस्सणं भंते ! सुयक्खंघस्सदुहविवागाणं समजेणं० जाव संपत्तेणं कई अज्झयणा पन्नत्ता ? तते णं अज्जसुहम्मे अणगारे जंबू अणगारं एवं वयासी- एवं खलु जंबू ! समणेणं०जाव आइगरेणं तित्थगरेणं० जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तं जहा-"मियपुत्ते १(य) उज्झियते 2, अभग्ग 3 सगडे 4 बहस्सई 5 नंदी 6 / उंबर 7 सोरियदत्ते 8, य देवदत्ता यह अंजू य 10 // 1 // " (सू०२+)