________________ विलेवण 1233 - अभिधानराजेन्द्रः - भाग 6 विवरीउप्पाय - विलेवण-न०(विलेपन) कुसमचन्दनादिभिर्लेपने, षो०६ विव०ा औ०। / विवच्छिय-पुं०(विपश्चित्) एकान्तपण्डिते, द्वा०३१द्वा०। कुड्कुमचन्दनादिना विलेपनकरणे, ध०२ अधि०। विवजअ-पुं०(विपर्यय) अन्यथाकरणे, पं०व०४ द्वार। व्यत्यासे, पञ्चा० विलेवणविहि-पुं०(विलेपनविधि) विलेपनप्रकारे, उपा० 1 अ०। / 6 विव० / अतस्मिस्तदध्यवसाये, विशे०। (विलेवणविहिपरिमाणं करेइ इति आणंद' शब्दे द्वितीयभागे 106 पृष्ठे विवञ्जणा-स्त्री०(विवर्जना) विशेषतस्त्यागे, मिथ्याश्रुतश्रवण-कुट्टाष्टगतम्।) यक्षकर्दमादिपरिज्ञाने, जं०२ वक्ष०ा कलाभेदे, ज्ञा०१श्रु०१ सङ्गत्यागे, उत्त०३२० अ०। "तस्सेस मग्गो गुरुविद्धसेवा, विवजणा अ० औ०। बालजणस्स दूरा।" उत्त०२२ अ०। विलेविया-स्त्री०(विलेपिका) पानभेदे, विलेपिकायाम्, बृ०। विलेपिका | विवज्जत्थ-त्रि०(विपर्यस्त) विपरीते, पञ्चा० 12 विव०॥ द्विविधा-एका काजिकविलेपिका, द्वितीया उदकविलेपिका / बृ०१ / विवजयंत-त्रि०(विपर्ययत) अनेकैः प्रकारैः सूत्रोक्तैः परिहरति, दश०५ उ०२प्रक०। अ०१उ०। विलोट्ट-धा०[वि-सं-वद] विरुद्ध संवादे, विपरीतकथने, "विसंव- | विवज्जास-पुं०(विपर्यास) वैपरीत्यभवने, विशे०। सूत्र० आचा०। "मूढो देर्वि अट्ट-विलोट्ट-फंसाः // 8 / 41126|| इति विसंपूर्वस्य विपरियासमुवेति'' विपर्यासमुपैति, तच्चेऽतत्त्वा-भिनिवेशमतत्त्वे च वदधातोर्विलोट्टादेशः। विलोट्टई। विसंवदति। प्रा०४ पाद। तत्त्वाभिनिवेशं च। हितेऽहितबुद्धिमेवं सर्वत्र विपर्ययं विदधाति, उक्तंच विलोव-पुं०(विलोप) उच्छेदे, सूत्र० 1 श्रु०१अ०२ उ०। अवच्छेदने, "दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः / मोहो जनस्य आचा०१ श्रु०२ अ०३ उ०। सद्धर्माद्बाधने, सूत्र०१ श्रु०१३ अ०! कोऽयं, ये रिपवस्तेषु सुहृदाशा ।।१।आचा० 1 श्रु० 2 अ०३ उ०। विल्ल-पुं०(विल्व) संयोगे-"इत एद्वा" / / 1 / 8 / / इति इत एत्वं | विवजिय-त्रि०(विवर्जित) रहिते, जी०१ प्रति० / अष्ट० / विकले, प्रश्न० वा। वेलं। विल्लं / प्रा०। बहुबीजफले वृक्षभेदे, प्रज्ञा०१७ पद। आचा०। | 3 आश्र० द्वार। अनु० / स्थानान्तरालेषु, दे० ना०७ वर्ग 86 गाथा। विवङ्कणी-स्त्री०(विवर्धनी) विशेषेण वृद्धिहेतो, "कामरागविव-डणिं" विल्लल-पुं०[विल्ल(ल्व)ल] सनखचतुष्पदविशेषे, प्रज्ञा०१ पद। विषयरागस्य अतिशयेन वृद्धिकीम् / उत्त०१६ अ०। विल्लिय-त्रि०(विलीय) दीप्यमाने, विशेषेण लीने, औ०। विवणि-पुं०(विपणि) वणिक्पथे, औ०। ज्ञा०। दरिद्रापणे, बृ०१ उ०। विव-अव्य०(इव) इवार्थे, तं० / "मिव पिव विव व्य व विअ इवार्थे वा | विवण्ण-त्रि०(विवर्ण) अशोभनवणे, आचा०२ श्रु०१ चू० 5 अ०२ // 8/2 / 182 / / इति इवार्थे विवशब्दः / प्रा०। उ०। रूपवणे, प्रश्न०२ आश्र० द्वार। विगतवर्णे, दश०५ अ०२ उ०। विवइ-स्त्री०(विपद्) "आपद्विपत्संपदां द इ:" ||8|4|400 / / इति द्विपर्ण-त्रि० पर्णद्वययुक्ते, "विवन्नओरुक्खो" आचा०२ श्रु०१ चू० विपदोऽन्त्यस्य दस्य इः। विपत्तौ, प्रा० 4 पाद। 5 अ०२ उ०। द्विपर्णो-वृक्षः, अङ्कुरोद्गमावस्थायां हि प्रथमं द्वौपर्णी विवक्क-त्रि०(विपक्क) सुपरिनिष्ठिते, प्रकर्षपर्यन्तमुपगते, उदयागते, स्था० भवतः। बृ०१ उ०१ प्रक०। 5 ठा०२ उ०। विवण्णच्छंद-त्रि०(विवर्णच्छन्दस्) परायत्ततया अपेतस्वाभिप्राये, दश० 6 अ०२ उ०/ विवक्ख-पुं०(विपक्ष) विपरीतः पक्षो-धर्मो विपक्षः। विवक्षितवस्तुधर्मस्य विपरीते, धर्म, अनु० / यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्द विवण्णसारसद पुं०(विवर्णसारशब्द) विगतसर्वद्रव्यभाण्डे, उत्त०१४ अ०। परिहारार्थ शिवा भण्यते। अनु०। वैधयें, विशे०। विसदृशः पक्षो विपक्षः, विवत्ति-स्त्री०(विपत्ति) कार्यविनाशे, नि० चू० 15 उ० / वि० / साध्यादिविपर्यये, दश० 1 अ०। (इह विपक्षः पञ्चम इति 'अणुमाण' "सम्प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा स्मृता। सम्प्राप्तिः सिद्धिरर्थेषु, शब्दे प्रथमभागे 406 पृष्ठे गतम्।) विपत्तिश्च विपर्ययः / / 1 / / " नि० चू०१५ उ०। विवक्खपडिसेह-पुं०(विपक्षप्रतिषेध) अनुमानवाक्यस्य षष्ठेऽवयवे, दश० - विवद्धन-न०(विवर्द्धन) विविधैः प्रकारैर्वृद्धिकरे, ज्ञा०१ श्रु०१ अ०। 10 / (विशेषव्याख्या अणुमाण' शब्दे प्रथमभागे 406 पृष्ठे गता।) विवर-न०(विवर) विगतावरणतया विवरम् / आकाशे, भ० 17 श०८ विवक्खा-स्त्री०(विवक्षा) वक्तुरिच्छायाम, पिं०। उ०। रन्ध्रे, उत्त०२० अ० / आचा०। सूत्र०। विवक्खापुटव-त्रि०(विवक्षापूर्व) विवक्षाकारणे, दश०१ अ०। विवरण-न०(विवरण) बालानां विजढीकरणे,ध०२ अधि०। विवच्छा-स्त्री०(विवत्सा) वत्सरहितायाम्, बृ० 1 उ०३ प्रक०।सिन्धु- | विवरीउप्पाय--पुं०(विपरीतोत्पात) अशुभसूचके, प्रकृतिविकारे, प्रश्न० सङ्गते नदीभेदे, स्था०१०ठा०३ उ०। 2 आश्र० द्वार।