________________ विल 1232 - अभिधानराजेन्द्रः - भाग 6 विलुलिय विल-न०(विड) खनिविशेषोत्पन्ने लवणभेदे, आचा०२ श्रु०१ चू०१ | विलासिय-त्रि०(विलासित) विलासः संजातोऽस्येति तारकादिदर्शना अ०६ उ०। जत्थ विसए लोणं नत्थि तत्थ उ सो पचति तं विललोणं / दितच्प्रत्ययः। विलासवत्याम, जी०३ प्रति०४ अधिकाजातविलासे, भण्णति। नि० चू० 11 उ०! ज्ञा०१ श्रु०१७ अ०। विलअ-(देशी) सूर्यास्तमने, दे० ना० 7 वर्ग 63 गाथा। विलिअ-(देशी) लज्जायाम, दे० ना०७ वर्ग 65 गाथा! विलइअ-(देशी) अधिज्य-दीनयोः, दे० ना०७ वर्ग 62 गाथा। विलिंगण-न०(विलिङ्गन) कन्दर्पप्रधानानां वक्त्रसंयोगादिकानां विलओलग-(देशी) लुण्टाके, ये ग्राम मुष्णन्ति / बृ० 1303 प्रक०। क्रियाणां करणे, आचा०२ श्रु०२ चू०२ अ०! विलंब पुं०(विलम्ब) परिमन्थरे, स्था०७ठा०३ उ०। विलिंजरा-(देशी) धानासु, दे० ना०७ वर्ग 66 गाथा। विलंबिय-न०(विलम्बित) सूर्येण परिभुज्य मुक्ते नक्षत्रभेदे, व्य०१३०। विलिंपावंत-त्रि०(विलेपयत्) विलेपनं कुर्वनि, नि० चू०१७ उ०। विशे० पं०व०। आ०म०ाद०प० विलम्बकरणे, नाट्यभेदे च। आ० | विलिइय-त्रि०(व्यलीकित) सञ्जातव्यलीके, भ०१५ श०। म०१ अ०। रा०। विलिय-न०(व्यलीक) "इः स्वप्नादौ" ||8/146|| इत्यादेर्यस्येत्त्वम्। विलग्ग-त्रि०(विलग्न) अवस्थिते, प्रश्न० 3 आश्र० द्वार / आ० म०। प्रा० / "पानीयादिष्वित्' ||8/1 / 101 // इति मध्येकारस्त्येत्वम् / नि० चू०। प्रा०। असत्ये, प्रा०! विलट्ठि-त्रि०(वियष्टि) चतुरङ्गुलोनाऽऽत्मप्रमाणे दण्डभेदे, "लट्ठी | विलिव्विली-(देशी) कोमलनिःस्थामतनौ, दे० ना०७ वर्ग 66 गाथा। आयपमाणा, विलट्ठी चउरंगुणेण परिहीणा," ध०३ अधि०। विलिहमाण--त्रि०(विलिखत) नितरामनेकशोवा कर्षति, भ०८ श०१उ०। विलय-पुं०(विलय) विनाशे, विशे० आव०। विलिहिलमाण-त्रि०(विलिख्यमान) खच्यमाने, कल्प०१अधि०१क्षण। विलया-स्त्री०(वनिता) "वनिताया विलया" ||8 / 21128|| इति वनि विलीण-त्रि०(विलीन) क्लिन्ने, ज्ञा०१ श्रु०१ अ० / जुगुप्सिते, प्रश्न० ताया विलयादेशो वा / योषिति, प्रा०।। १आश्र० द्वार। ज्ञा०। विलवणया-स्त्री०(विलपनता) क्लिष्टभाषणे, ग०१ अधि०। विलुंगय-पुं०(विलुङ्कक) निर्ग्रन्थे, अकिञ्चने, आचा०२ श्रु०१ चू०१ विलवमाण-त्रि०(विलपमान) आर्तस्वरं कुर्वाणे, विपा०१ श्रु०२ अ01 अ०२ उ०१ विलापान् कुर्वति, विपा० 1 श्रु०६ अ०। विलुंचण-न०(विलुचन) विच्छित्या विश्वतो वा लुञ्चने, पिं०। विलविय-न०(विलपित) आर्तस्वरे, प्रश्न० 5 संव० द्वार। विलापे, ज्ञा० १श्रु०६ अ०॥ विलपितमिव विलपितम्। निरर्थकतया मत्तबालगीततुल्ये, विलुप-धा०(काङ्क्ष) वाञ्छायाम्, "काङ्गे राहाहि-लङ्कालिस - बच्च उत्त० 13 अ० औ०। -बंफ-मह-सिह-विलुम्पाः॥८४|१६|| इति काडतेविलुम्पादेशः। विलुंफ्इ। कासति। प्रा० 4 पाद। विलवियसह-पुं०(विलपितशब्द) भर्तृगुणान् स्मारं 2 प्रलापरूपे शब्दे, उत्त०१६ अ०। विलुंपअ-(देशी) कीटे, दे० ना०७ वर्ग 67 गाथा। विलसंत-त्रि०(विलसत्) दीप्यमाने, कल्प०१ अधि०३क्षण। विलुपइत्ता-त्रि०(विलम्पयित) कशाप्रहारादिभिरत्यन्त दुःखोत्पादनेन विलसिय-न०(विलसित) नेत्रविकारे, ज्ञा० 1 श्रु०६ अ०। कतरिक्तः। लुम्पके, सूत्र०२ श्रु०२ अ०। सर्वस्वापहारेण आशु पञ्चत्वं नयति, आचा०१श्रु०८ अ०२ उ०।ग्रामघातादिना लुण्ठके, आचा०१श्रु०८ त्रि०। विलासवति, औ०। अ०५ उ०। विलह-(देशी) धवले, दे० ना० 7 वर्ग 61 गाथा। विलुत्त-त्रि०(विलुप्त) विशेषेण लुप्ते, "विलुत्तो वि वंतेहिं, ढंककंकेहिं विलाव-पुं०(विलाप) आर्तस्वरकरणे, प्रश्न०१आश्र० द्वार। शब्दविशेषे, णंतसो' विलुप्तः--चुन्थितः। विशेषेण लुप्तो विलुप्तः नासानेत्रान्त्रकाप्रश्न०३ आश्र० द्वार। लेयादिषु चुण्टित इत्यर्थः / उत्त० 16 उ01 विलास-पुं०(विलास) सकामे नेत्रचेष्टाविशेषे, अनु० / ज्ञा० / स्त्रीणां | | विलुत्तहिअअ-(देशी) प्रासङ्गिककार्यकरणानभिज्ञे, दे० ना०७वर्ग७३ स्थानासनगमनादिरूपे चेष्टाविशेषे, सच"स्थानासनगमनानां, हस्त गाथा। भूनेत्रकर्मणां चैव। उत्पद्यते विशेषो, यःश्लिष्टोऽसौ विलासः स्यात्॥१॥" अन्ये त्वाहुः-विलासो-नेत्रजो विकारः। तथा चाक्तम् - "हावो मुख- विलुप्पमाण-त्रि०(विलुप्यमान) बाह्योपध्यपहारतो लुप्यमाने, उपा० विकारः स्याद, भावश्चित्तसमुद्भवः / विलासोनेत्रजो ज्ञेयो, विभ्रमो धूस- | 7 अ० / मुद्भवः // 1 // " रा०1 औ० / भ० / ज्ञा० / प्रश्न० / ग०। ज्ञा० / विपा०। | विलुलिय-त्रि०(विलुलित) शिथिलतया चञ्चले, प्रश्न०३ आश्र० द्वार। बृ०। जं०। स्वकुलौचित्येन श्टङ्गारादिकरणे, रा०। लुठिते, प्रश्न०१आश्र० द्वार।