________________ विरुद्ध 1231 - अभिधानराजेन्द्रः - भाग 6 विरोहि आदिशब्दात्-स्मरणप्रमाणतदाभासादिग्रहः। अयं च हेतुः प्राचि साध्ये तदसत् / उभयलक्षणोपपन्नत्वेनोभयव्यवहारविषयत्वात् / तुलायां सांख्यादिभिराख्यातः स्थिरैकस्वरूपपुरुषसाध्यविपरीतपरिणामि- प्रमाणप्रमेयव्यवहारवत्। धर्मिस्वरूपविपरीतसाधनधर्मिविशेषविपरीतपुरुषेणैव व्याप्तत्वाद्विरुद्धः / तथाहि-यद्येष पुरुषः स्थिरैकस्वरूप एव साधनौतुसौगत सम्मतौ हेत्वाभासावेव न भवतः; साध्यस्वरूपविपर्ययतदा सुषुप्ताद्यवस्थायामिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात् प्रत्य- साधकस्यैव विरुद्धत्वेनाभिधानाद् अन्यथा समस्तानुमानोच्छेदापत्तिः। भिज्ञानादयः कदाचिन्न स्युः,तदावे वा स्थिरैकरूपत्वहानिः। अवस्था- तथाहिअनित्यः शब्दः कृतकत्वादिति हेतुरनित्यतां साधयन्नपि यो यः भेदादयं व्यवहारः; इत्यप्ययुक्तम्, तासामवस्थातुर्व्यतिरेकाव्यतिरेक-- कृतकः स शब्दो न भवति, यथा घटः / यो यः कृतकः स श्रावणो न विकल्पानुपपत्तेः, व्यतिरेके तास्तस्येति संबन्धाभावः / अव्यतिरेके भवति, यथा-स एवेति धमिणः स्वरूपं विशेषं च साधयत्येवेत्यहेतु: पुनरवस्थातैवेति तदवस्थस्तदभावः / कथं च तदेकान्तैक्ये अवस्था- स्यात्, नचैवं युक्तमिति / / 53|| रत्ना०६ परि० / पुण्यपापपरलोकाभेदोऽपि भवेत्। तथैकान्तानित्यत्वेऽपि साध्ये सौगतेन क्रियमाणे अयं द्यभ्यु-पगमपरेऽक्रियावादिनि, तस्य सर्वपाखण्डिभिः सह विरुद्धचारिहेतुर्विरुद्धः परिणामिपुरुषेणैव व्याप्तत्वात् / तथाहि- अत्यन्तोच्छेद- त्वात्। ग०२ अधि० / औ० / ज्ञा० / स्था०। देशकालनृपलोकधर्मविधर्मिणि पुरुषे पुरुषान्तरचित्तवदेकसन्तानेऽपि स्मृतिप्रत्यभिज्ञाने न रुद्धवर्जनम्। ध०२ अधि०। स्याता; नित्यानित्ये पुंसि पुनः सर्वमेतदवदातमुपपद्यते / विरोधादेः विरुद्धरछ-न०(विरुद्धराज्य) विरुद्धः स्वकीयस्य राज्ञः प्रतिपन्थी तस्य सामान्यविशेषवचित्रज्ञानवचासंभवात्। तथा तुरङ्गोऽयं शृङ्गसङ्गित्वादि राज्यं कटकं देशो वा विरुद्धराज्यम् / स्वराजविरुद्धनृपस्य सेनायां, त्याधप्यत्रोदाहर्त्तव्यम् / ये च सति सपक्षे पक्षविपक्षव्यापका इत्यादयो राज्ये च। पञ्चा०१ विव०। ध०२०। ध०। विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूताः। तथाहि-सति सपक्षे चत्वारो विरुद्धाः विरुद्धरजाइकम-पुं०(विरुद्धराज्यातिक्रम) विरुद्धनृपयो राज्यं विरुद्धपक्षविपक्षव्यापको यथा-नित्यः शब्दः कार्यत्वात्। सपक्षश्चात्र चतुर्ध्वपि राज्यं तस्यातिक्रमोऽतिलकन विरुद्धराज्यातिक्रमः / विरुद्धनृपाज्ञामव्योमादिनित्यः, स्वकारणसमवायः कार्यत्वम्; उभयान्तोपलक्षिता न्तरेण तद्देशगमनरूपे स्थूलादत्तादानविरतेऽतिचारे, आव० 6 अ० / सत्ताऽनित्यत्वमित्येके, तदभिप्रायेण प्रागभावस्यापि नित्यत्वाधुक्तमेव श्रा०। उपा०। विरुद्धोदाहरणम् / अन्यथा न विपक्षव्यापि कार्यत्वं स्यात् / यदा | विरूड-त्रि०(विरूढ) अङ्कुरितेषु द्विदलधान्येषु, प्रव० 4 द्वार। ध०। त्वादिमत्त्वमेव कार्यत्वं तदा प्रध्वंसस्य नित्यत्वेऽपि कार्यत्वमस्तीत्यनैकान्तिकं स्यान्न विरुद्धमिति। अयंचपक्षे शब्दे विपक्षे घटादौ व्याप्य विरूव-त्रि०(विरूप) नानाभूते, आचा०१ श्रु०६ अ०३ उं०। सूत्र० / वर्तते॥१॥ विपक्षैकदेशवृत्तिः पक्षव्यापको यथा-नित्यः शब्दः सामान्य बीभत्सामवस्थां प्राप्ते, ज्ञा०१ श्रु०८ अ०। वत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् / अर्हत्यर्थे कृत्याभिधानात् विरूवरूव-त्रि०(विरूपरूप) विरूपं बीभत्सं मनोऽनाहादि, विविधं वा ग्रहणयोग्यतामात्रग्राह्यत्वमुक्तम्, तेनास्य पक्षव्यापकत्वम्, विपक्षे तु मन्दादिभेदाद्रूपं येषां ते विरूपरूपाः / आचा०१ श्रु०६ अ०३ उ०। घटादावस्ति न सुखादौ ॥२शा पक्षविपक्षकदेशवृत्तिर्यथा-नित्यः शब्दः | इष्टानिष्टरूपतया नानाप्रकारेषु, आचा०१ श्रु०२ अ०१ उ०। सूत्र०। प्रयत्नानन्तरीयकत्वात्। अयं हि पुरुषादिशब्दे पक्षेऽस्तिन वाय्वादिशब्दे नि० चू। बीभत्सरूपे, आचा० 1 श्रु०१ अ०१ उ०। घटादौ च, विपक्षे न विधुदादौ॥३॥ पक्षकदेशवृत्तिर्विपक्षव्यापको यथा- | विरेय-पुं०(विरेक) विभजने, बृ०३ उ०! आव०। नित्या पृथिवी कृतकत्वात् ! कृतकत्वं व्यणुकादावस्ति पृथिव्यां न विरेयण-न०(विरेचन) कोष्ठशुद्धिरूपे, उत्त० 15 अ० 1 वान्त्यादिनापरमाणौ, विपक्षे तुघटादौ सर्वत्रास्ति॥४॥असति सपक्षे चत्वारो विरुद्धाः (दश०३ अ01) निःश्रोतआदिभिर्वा अधोविरेके, ज्ञा०१श्रु०१३अ०। पक्ष-विपक्षव्यापको यथा-आकाशविशेषगुणः शब्दः प्रमेयत्वात् / एषु आचा०। आव०। उत्त०। (विरेचने प्रायश्चित्तादि वमण' शब्देऽस्मिन्नेव चतुर्वप्याकाशे विशेषगुणान्तरस्याभावात् सपक्षाभावः। अयं च पक्षशब्दे, भागे गतम्।) निरूहे च। सूत्र०१ श्रु०६ अ०। विपक्षे च रूपादौ व्याप्य वर्तते॥५॥ पक्षविपक्षकदेशवृत्तिर्यथा-तत्रैवपक्षे विरोयण-पुं०(विरोचन) विविधैः प्रकारै रोच्यन्ते दीप्यन्ते इति विरोचनाः। प्रयत्नानन्तरीयकत्वात् अयं पक्षे पुरुषादिशब्दे एव, विपक्षे च रूपादावे उत्तरदिग्वासिषु, स्था० 4 ठा० 1 उ०। वास्ति, न वाय्वादिशब्दे विद्युदादौ च // 6 // पक्षव्यापको विपक्षकदेशवृत्तिर्यथा- तत्रैव पक्षे बाह्येन्द्रियग्राह्यत्वात्। अयं शब्दं पक्षं व्याप्नोति, विरोल-धा०(मन्थ) विलोडने, 'मन्थेघुसल-विरोलौ" // 8 / 4 / 121 / / इति मन्थधातोर्विरोलादेशः / विरोलइ। मथ्नाति / प्रा० 4 पाद। विपक्षे तु रूपादावस्ति न सुखादौ |7|| विपक्षव्यापकः पक्षैकदेशवृत्तिर्यथा-तत्रैवपक्षे अपदात्मकत्वात्। अयं पक्षकदेशे वर्णात्मकेऽस्ति / विरोह-पुं०(विरोध) विपर्यये, विशे०। द्विविधो हि विरोधः-परस्परपरि: नान्यत्र, विपक्षे तुरूपादौ सर्वत्रास्ति।।८। ननु चत्वार एव विरुद्धभेदा ये हारलक्षणः, सहानवस्थानलक्षणश्च / नं०। सूत्र०। पक्षव्यापका नान्ये ये पक्षकदेशवृत्तयस्तेषामसिद्धलक्षणोपपन्नत्वात्। | विरोहि-त्रि०(विरोधिन) विरुद्धे, पूर्वापरविरोधादिदोषाघ्रातै, स्या०।