________________ विरहय १२३०-अभिधानराजेन्द्रः - भाग 6 विरुद्ध विरहय-पुं०(विरहक) पुष्पप्रधाने, विशे० / अन्तरकाले, आ० म०१अ०१ ___ क्षायिकादिचारित्रं सामायिकादीति // 3 // स०३ सम० / प्रश्न० / विरहानल-पुं०(विरहानल) विरहाग्नौ, "विरहानलजालकरालि अउ कस्यचिद्वस्तुनःखण्डने, आव० 4 अ० स्था०ाखण्डनायाम, विराहणा पहिओ को विबुडविडिअओ" | प्रा०४ पाद। खंडणा भंजणा य एगट्ठा / नि० चू०१ उ०। पं० सू०। अपराधासेवने, विरहाल-(देशी) कुसुम्भरक्ते वस्त्रे, दे० ना०७ वर्ग 68 गाथा। षो०१३ विव०। पं०व०। औ०। आ० चू०1विराधना द्विविधा--संयमे, आत्मनि च / तत्र संयमविषया तावदियम्-"अणटो दंडो विकहा, विरहालंभ-पुं०(विरहालम्भ) विजनालम्भे, नि० चू०१ उ०। वक्खेवो विसोत्तिया य सइकरणं / आलिंगणाए दोसा, ऽसंनिहिए विरहाली-स्त्री०(विरहाली) कणधान्यभेदे, ध०२ अधि०। वायमाणस्स // 1 // " बृ०१ उ०३ प्रक० 1 नि० चू०। आ० चू०। विरहिय-त्रि०(विरहित) विजनस्थाने, विपा०१ श्रु०६ अ०। वियुक्ते, नाणस्स विराहणा णाण-विराहणा। आ० चू 0 / “पडिक्कमामि तिहिं आतु० / त्यक्ते , प्रव० 40 द्वार / विशे०। "निरयगईणं केवइयं कालं विराहणाहिं।" विगता आराहणा विराहणा, नाणविराहणाए अकालसविलं विरहिया" भ०१श०१० उ०। ज्झायकारओ उदाहरणं / दसणविराहणाए सावगधीता जल्लगंधेणं / विरा-धा०(वि-ली) विलयगमने, विराइ। विलिज्जइ। विलीयते। प्रा०४ चरित्त-विराहणाएखुड्डुओ सुतओ जातो, महिसो वा, एताहिं तिहिं पाद। विराहणाहिं जो मे० जाव दुक्कडंति / आ० चू० 4 अ० (एते द्वे अपि विराग-पुं०(विराग) विरञ्जने, आचा०१श्रु०३ अ०३उ०।"विराग विराधने 'पलम्ब' शब्दे पञ्चमभागे 705 पृष्ठे गते।) (संयमविराधना रूवेसु गच्छेजा" आचा०१ श्रु०३ अ०३ उ०। सूत्र०। (सर्वकामेषु योगविराधनादिवक्तव्यता 'उस्सारकप्प' शब्दे द्वितीयभागे 1174 विरक्तता 'सव्वकाम' शब्देवक्ष्यते।) विरुद्धोरागो विरागः अमनोज्ञरागे, पृष्ठे गता।) विगतो रागो मन्मथभावो यस्मात्स विरागः / वैराग्ये, तं०। विराहणी-स्त्री०(विराधनी) ज्ञानदर्शनचारित्रविराधनाकारिण्यां विराड-पुं०(विराट्) विशेषो राट्यत्रा देशभेदे, तद्देशाधिपे नृपेचा नगरभेदे, भाषायाम्, "सचा मोसा विराहणी होई" दश०७अ01 ('भासा' शब्दे यत्र युधिष्ठिरकाले कीचकराजो राजा आसीत्। "नवमं इयं विराडनगरं पञ्चमभागे 1523 पृष्ठे वक्त्तव्यतोक्ता।) तत्थ णं तुम कीयं रायं भाउयसयसमगं करयल जाव समोसाह" // | विराहिता-अव्य०(विराध्य) दूषयित्वेत्यर्थे, सूत्र०१श्रु०११ अ०। ज्ञा०१ श्रु०१६ अ०। विराहिय-त्रि०(विराधित) देशभग्ने, आव० 5 अ० / सुतरां भग्ने, विराम--पुं०(विराम) अवसाने, दश० अ०१०। एकान्ततोऽभावमनापादिते, ध०३ अधि०। दुःखेन स्थापिते, आव०४ विरामपचयाभास-पुं०(विरामप्रत्ययाभ्यास) विरामो वितर्कादिचिन्ता- | अ००। त्यागः स एव प्रत्ययो विरामप्रत्ययस्तस्याभ्यासः पौनः पुन्येन चेतसि विराहियसंजम-पुं०(विराधितसंयम) विराधितः सर्वात्मना खण्डितो न निवेशनं विरामप्रत्ययाभ्यासः। विरामप्रत्ययस्यशतताभ्यासे, "विराम पुनः प्रायश्चित्तप्रतिपत्त्या भूयः सन्धितः संयमो यैस्ते विराधितसंयमाः। प्रत्ययाभ्यासान्नेति नेति निरन्तरात्। ततः संस्कारशेषाच, कैवल्य खण्डितचारित्रेषु, प्रज्ञा०२० पद। मुपतिष्ठते।" द्वा० 20 द्वा०। विरिंच-पुं०(विरिचि) ब्रह्मणि, प्रजापतौ, पाइ० ना०। विरायंत-त्रि०(विराजमान) शोभमाने, ज्ञा० 1 श्रु०१ अ० प्रश्न०। रा०। सूत्र०। विरिचिअ-(देशी) विमल-विरक्तयोः, दे० ना०७ वर्ग९३ गाथा। विराल-पुं०(विडाल) माजरि, प्रज्ञा०११ पद। "जहा विडालावसहस्स | विरिंचिर-दे० ना०। अश्वविरलयोः, दे० ना०७ वर्ग 63 गाथा। मज्झे, नमूसगाणं वसही पसत्था" उत्त०३२ अ01 विरिक-(देशी) पाटिते, दे० ना०७ वर्ग 64 गाथा। विराली-स्त्री०(विडाली) मार्जार्याम, प्रज्ञा०११पदा सूत्र० आ०म०। विरिलअ-(देशी) अनुचरे, दे० ना०७ वर्ग 66 गाथा! परिवाट्प्रयुक्तमूषिकविद्याप्रतिपक्षभूतायां विडालाप्रधानायां विद्या विरुअ-(देशी) विरूपार्थे, दे० ना०७ वर्ग 63 गाथा। याम्, आ० म० अ०। आ० क०। विशे०। विदारी-(स्त्री०) बल्लीभेदे, प्रव० 4 द्वार। ध०। विरूद्ध-त्रि०(विरुद्ध) प्रतिपन्थिनि, पञ्चा०११ विव०। हेत्वाभासभेदे, रत्ना०। विराहग-पुं०(विराधक) विराधयतीति विराधकः / ज्ञानादीनां विनाशके, नि० चू०१ उ०। स०। रा०।ज्ञा०। अधुना विरुद्धलक्षणमाचक्षतेविराहणा-स्त्री०(विराधना) विराध्यन्ते दुःखंस्थाप्यन्ते प्राणिनोऽनयेति साध्यविपर्ययेणैव यस्यान्यथाऽनुपपत्तिरध्यवसीयते स विरुद्ध विराधना। आव०४ अ०। ज्ञानादीनां सम्यगननुपालनायाम, प्रश्न०५ इति // 52 // सवं० द्वार। यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविना-भावभ्रान्त्या तओ विराहणा पण्णत्ता, तं जहा-नाणविराहणा, दंसण- प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः। विराहणा, चरित्तविराहणा। (सू०३+)। अत्रोदाहरणम्विराधनाः खण्डनास्तत्र--ज्ञानस्य विराधना ज्ञानविराधना / ज्ञान- यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिमत्त्वाप्रत्यनीकता- निहवादिरूपा एवमितरेऽपि नबरं दर्शनं सम्यग्दर्शनं | दिति // 53 //